समाचारं

१४ तमे चीनसोङ्गझुआङ्ग् संस्कृतिकलामहोत्सवः २८ सितम्बर् दिनाङ्के उद्घाटितः भविष्यति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के टोङ्गझौ-मण्डलस्य सोङ्गझुआङ्ग-कला-सङ्ग्रहालये १४ तमे चीन-सोङ्गझुआङ्ग-संस्कृति-कला-महोत्सव-विषयक-पत्रकार-सम्मेलनं आयोजितम् संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे कलामहोत्सवे "एकत्र गमनम्" इति विषयः भविष्यति ७ शैक्षणिकगोष्ठी, २० सोङ्गझुआङ्ग नाइट आर्ट सैलून, २३ विषयकलाप्रदर्शनानि, १२ सांस्कृतिकक्रियाकलापानाम् श्रृङ्खलाः च, येषु चित्रकला, मिट्टीकाराः, मूर्तिकला, संगीतं, नृत्यं च इत्यादीनि बहुविधकलावर्गाः सन्ति

चीनसोङ्गझुआङ्ग संस्कृतिकलामहोत्सवः १३ वर्षाणि यावत् क्रमशः आयोजितः अस्ति तथा च अन्तर्राष्ट्रीयकलाक्षेत्रे सुप्रसिद्धः ब्राण्ड् अभवत् तथा च बीजिंग-नगरस्य उपकेन्द्रे महत्त्वपूर्णः सार्वजनिकसांस्कृतिकः कार्यक्रमः अभवत् पार्टीसमितेः उपसचिवः सोङ्गझुआङ्ग-नगरस्य मेयरः च लियू लेइ इत्यनेन परिचयः कृतः यत् १४ तमे कलामहोत्सवे शैक्षणिक-कला-पक्षयोः पालनम् भविष्यति उच्चस्तरीयसंवादेषु शैक्षणिकगोष्ठीषु च कलासम्बद्धेषु क्षेत्रेषु बहवः घरेलुव्यावसायिकाः आमन्त्रिताः भविष्यन्ति to discuss art and culture, technology, अर्थव्यवस्था, समाजः जीवनं च मध्ये निकटसम्बन्धः कलामहोत्सवस्य शैक्षणिकस्तरं सैद्धान्तिकं ऊर्ध्वतां च अधिकं वर्धयति, तथा च "समान आवृत्तिप्रतिध्वनिः, असीमसोङ्गझुआङ्ग" इत्यस्य सांस्कृतिकसमायोजनं विकासावधारणं च संप्रेषयति।

विषयप्रदर्शनानां दृष्ट्या अष्ट प्रमुखविषयाणां प्रारम्भः भविष्यति, यत्र न्यू चीनस्य स्थापनायाः ७५ वर्षाणि, सांस्कृतिकविश्वासः, जीवनसौन्दर्यशास्त्रं, सार्वजनिककला, महिलाकलाकाराः, युवाकलाकाराः, सौन्दर्यशिक्षापरियोजनाः, अन्तर्राष्ट्रीयसांस्कृतिकविनिमयाः च सन्ति सोङ्गझुआङ्ग कलामण्डले २० तः अधिकेषु स्थलेषु सार्वजनिकपर्यावरणस्थानेषु च प्रसारिता भविष्यति, येन नागरिकाः पर्यटकाः च कलाप्रभावस्य आनन्दं लब्धुं शक्नुवन्ति। "सोङ्गझुआङ्ग कला तथा रचनात्मकनगरमार्गदर्शिकापुस्तकस्य" माध्यमेन प्रासंगिकसूचनाः ज्ञातुं शक्नुवन्ति ।

लियू लेई इत्यनेन उक्तं यत् सोङ्गझुआङ्ग् इत्यनेन ७,००० तः अधिकाः कलाकाराः एकत्रिताः सन्ति, देशस्य प्रमुखः मौलिकः कलासमुदायः च अभवत्, १४ तमे कलामहोत्सवे आधिकारिकतया युवानां कलाकारानां कार्यशालानां निर्माणं प्रारभ्यते, यत्र महिलानां युवानां च कृतीनां प्रदर्शनस्य विक्रयणस्य च समर्थनं भवति कलाकाराः, किशोरबालानां च कृते दानप्रदर्शनानि च मूलकलाकृतयः सोङ्गझुआङ्गकलास्य रचनात्मकनगरस्य च सांस्कृतिकविरासतां पूर्णतया प्रदर्शयन्ति।

संवाददाता ज्ञातवान् यत् सोङ्गझुआङ्गस्य स्थानीयलक्षणकलासंसाधनानाम् प्रदर्शने केन्द्रीकरणस्य अतिरिक्तं १४ तमे कलामहोत्सवे संगीतसङ्गीतस्य, नाट्यप्रदर्शनस्य, कॉफीकलामहोत्सवस्य, झुआङ्गबीए बास्केटबॉललीगस्य, कलाबाजारस्य च अन्येषां क्रियाकलापानाम् माध्यमेन नगरजीवने कलानां एकीकरणं प्रवर्धयिष्यति , जनसमूहस्य आध्यात्मिक-सांस्कृतिक-आवश्यकतानां अधिकं पूर्तये, कला-महोत्सवस्य सार्वभौमिकं, विसर्जनात्मकं, आतिशबाजी-प्रकृतिं प्रकाशयितुं, येन नागरिकाः पर्यटकाः च सोङ्गझुआङ्गस्य अद्वितीयं सांस्कृतिकवातावरणं कलात्मकं आकर्षणं च पूर्णतया अनुभवितुं शक्नुवन्ति।

14 तमे कलामहोत्सवस्य मार्गदर्शनं टोङ्गझौ जिलासमित्याः प्रचारविभागः, टोङ्गझूजिल्लासंस्कृतिः पर्यटनब्यूरो, सोङ्गझुआङ्गनगरसमितिः, सोङ्गझुआङ्गनगरजनसरकारः अन्ये च इकाइः कुर्वन्ति, तथा च बीजिंगसोङ्गझुआङ्गनिवेशविकासकम्पनी लिमिटेड् द्वारा आयोजिताः सन्ति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाताः चेन कियाङ्ग, बाई जिकाई

प्रक्रिया सम्पादकः u071

प्रतिवेदन/प्रतिक्रिया