समाचारं

सु-५७ इत्यस्य युद्धेषु भागग्रहणस्य आवृत्तिः महती वर्धिता अस्ति, तस्य प्रभावः रूस-युक्रेन-सङ्घर्षे कियत् भविष्यति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षे रूसी-वायु-अन्तरिक्ष-सेनाभिः सु-५७-चोरी-युद्धविमानानाम् अधिकाधिकं उपयोगः कृतः अस्ति ।

अमेरिकीपत्रिकायाः ​​"राष्ट्रीयव्याज" इत्यस्य जालपुटस्य उद्धृत्य "ग्लोबल नेटवर्क्" इत्यनेन १३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसदेशेन युक्रेनदेशे ४० तः अधिकानि लक्ष्याणि प्रहारार्थं स्वस्य उन्नततमानि सु-५७ चुपके युद्धविमानानि प्रेषितानि।

समाचारानुसारं रूसी-सु-५७-युद्धविमानानाम् उपयोगः युक्रेनदेशे लक्ष्यस्थानेषु "४० तः अधिकानि आक्रमणानि" कर्तुं विगतमासेषु कृता अस्ति । अस्य चोरीयुद्धविमानस्य उपयोगः युद्धे अधिकाधिकं भवति यद्यपि रूसदेशः पूर्वं यदा कदा एव सु-५७ युद्धविमानं नियोजयति स्म तथापि तस्य उपयोगस्य तीव्रता, आवृत्तिः च महती वर्धिता अस्ति

सेवायाः प्रारम्भिकपदे सु-५७ इत्यस्य उत्पादनम् अतीव न्यूनम् आसीत् ।

सु-५७ दीर्घदूरपर्यन्तं क्षेपणास्त्रैः युद्धं प्रविशति

रूसेन सुसज्जितं प्रथमपञ्चमपीढीयाः युद्धविमानत्वेन सु-५७ इत्यस्य प्रत्येकं चालनं बहिः जगतः ध्यानं आकर्षयिष्यति दीर्घकालीनपरीक्षणस्य उड्डयनं अन्तिमीकरणं च प्रक्रिया, प्रथमस्य सामूहिकरूपेण उत्पादितस्य विमानस्य सेवायां स्थापनात् पूर्वं दुर्घटना , तथा च अन्तिमरूपेण निर्धारितस्य पूर्वं वास्तविकयुद्धाय सीरियादेशे तस्य परिनियोजनम्... bring your own topic इति वर्णयितुं शक्यते। सु-५७ युद्धविमानस्य आदर्शः टी-५० इति २०१० तमस्य वर्षस्य जनवरीमासे प्रथमं विमानं सफलतया कृतवान् । मूलतः २०१५ तमे वर्षे अस्य विमानस्य अन्तिमरूपं कृत्वा सामूहिकरूपेण उत्पादनं कर्तुं योजना आसीत्, परन्तु २०२० तमे वर्षे ६० विमानानाम् क्रयणस्य योजना आसीत् तथापि यथा कथ्यते, योजना क्रीमिया-संकटः,... विमानस्य स्वस्य समस्यानां कारणात् अन्तिमनिर्धारणसमयः पुनः पुनः पृष्ठतः धकेलितः , २०२० तमे वर्षे एव प्रथमं सामूहिकरूपेण निर्मितं सु-५७ युद्धविमानं आधिकारिकतया स्थापितं ।

यदा रूस-युक्रेनयोः मध्ये द्वन्द्वः प्रारब्धः तदा रूसीसेना एरोस्पेस्-सेनायाः उन्नततमं युद्धविमानं सु-५७ इति युद्धक्षेत्रे उपयुज्यते वा इति बहु ध्यानं आकर्षितवान् २०२२ तमस्य वर्षस्य मेमासे रूसीमाध्यमेषु उक्तं यत् रूसीसेना पूर्वमेव सु-५७ युद्धविमानानाम् उपयोगं द्वन्द्वेषु कृतवती इति कथ्यते यत् विशेषकार्यक्रमस्य आरम्भात् सप्ताहद्वयं त्रीणि च अनन्तरं रूसदेशेन पूर्वमेव सु-५७ युद्धविमानानाम् उपयोगः आरब्धः आसीत् special military operations.युद्धविमानानि शत्रुवायुरक्षाप्रणालीनां परिचालनपरिधितः बहिः कार्यं कर्तुं क्षेपणास्त्रशस्त्राणां उपयोगं कुर्वन्ति ।

सु-५७ विमान-इन्धन-परीक्षणं करोति ।

सु-५७ इत्यनेन प्रथमवारं वास्तविकयुद्धे भागं न गृहीतम् । २०१८ तमस्य वर्षस्य फेब्रुवरीमासे रूसीवायुसेना सीरियादेशस्य ख्मेइमिमवायुसेनास्थानकं प्रति चत्वारि सु-५७ युद्धविमानानि प्रेषितवती । रूसस्य रक्षामन्त्रालयेन व्याख्यातं यत् सु-५७ विमानं वास्तविकयुद्धस्थितेः समीपस्थेषु परिस्थितौ युद्धविमानस्य इलेक्ट्रॉनिक-टोही-रेडियो-स्थापन-प्रणाल्याः परीक्षणार्थं सीरिया-देशं प्रति उड्डीयत सु-५७ इत्यनेन वस्तुतः सीरियादेशे आतङ्कवादीशिबिरेषु दूरतः प्रहारार्थं स्टैण्ड-ऑफ्-भूमि-आक्रमण-क्षेपणानि प्रक्षेपितानि इति कथ्यते । २०१८ तमस्य वर्षस्य मे-मासे रूसीसैन्येन प्रथमवारं सु-५७-युद्धविमानस्य बम्ब-खातं उद्घाट्य क्षेपणास्त्र-प्रक्षेपणस्य भिडियो बहिः जगति प्रसारितम् तस्मिन् भिडियायां समतलरूपेण उड्डीयमानं सु-५७ युद्धविमानं स्वस्य बम्बबे उद्घाट्य रक्तवर्णीयं क्षेपणास्त्रं प्रक्षेपितवान् । ६९) इति । २०१५ तमे वर्षे रूसीवायुप्रदर्शने सार्वजनिकरूपेण अनावरणं कृतम् अस्य क्षेपणास्त्रस्य क्षेत्रात् बहिः आक्रमणक्षमता च प्रबलम् अस्ति ।

अधुना एव सु-५७ इत्यनेन मुख्यतया यूक्रेन-लक्ष्याणां विरुद्धं स्टैण्डऑफ-प्रहारं कर्तुं kh-69-क्षेपणास्त्रस्य उपयोगेन वास्तविक-युद्ध-कार्यक्रमेषु भागं गृहीतम् अस्ति । इयं क्षेपणास्त्रं kh-59mk इत्यस्य आधारेण विकसितं चुपके-क्षेत्रात् बहिः-भू-आक्रमण-क्षेपणास्त्रम् अस्ति यत् क्षेपणास्त्रस्य आकारः एतादृशं डिजाइनं स्वीकुर्वति यत् रडार-प्रतिबिम्बस्य क्रॉस्-सेक्शनं न्यूनीकर्तुं शक्नोति - चतुर्पक्षीयः पिरामिड-शिरः, आयताकारः क्रॉस्-सेक्शन्-शरीरः , तथा च शरीरस्य केचन पदार्थाः अपि उपयुज्यन्ते तथा च kh-59mk इत्यनेन सह लेपितम् अस्ति ।

kh-69 क्षेपणास्त्रं ४.१९ मीटर् दीर्घं ७७० किलोग्रामं च अस्ति trr-50mt लघु टर्बोफैन इञ्जिनं दफन डिजाइनं स्वीकुर्वति निर्यातसंस्करणस्य अधिकतमपरिधिः 290 किलोमीटर् अधिकः अस्ति, तथा च स्वप्रयोगसंस्करणं प्रायः 400 किलोमीटर् यावत् भवितुं शक्नोति। क्षेपणास्त्रं जडमार्गदर्शनस्य + उपग्रहमार्गदर्शनस्य + चित्रमेलनमार्गदर्शनस्य समष्टिमार्गदर्शनपद्धतिं स्वीकरोति यत् प्रहारस्य सटीकता ७ मीटर् अन्तः भवति .

kh-69 क्षेपणास्त्रं रूसी-एरोस्पेस्-सेनायाः अधिकांशैः युद्धविमानैः वहितुं शक्यते, यत्र सु-३५, सु-३४, सु-३०, सु-५७ च विमानाः सन्ति । अस्य संकुचितस्य आकारस्य कारणतः, चोरीयुद्धविमानानाम् वहनावश्यकताम् अवलोक्य डिजाइनस्य च कारणात् सु-५७ इत्यस्य उदरस्य मुख्यबम्बबे एतादृशप्रकारस्य चत्वारि क्षेपणास्त्राणि वहितुं शक्नोति पक्ष-स्तम्भस्य उपयोगं विना सु-५७-स्टैण्डऑफ-वायु-पृष्ठ-क्षेपणास्त्राः एफ-३५-युद्धविमानात् अधिकं वहितुं शक्नुवन्ति (एफ-३५-बम्ब-बे केवलं द्वौ जेएसएम-स्टैण्डऑफ-वायु-पृष्ठ-क्षेपणौ स्थापयितुं शक्नोति, यस्य परिधिः भवति of more than 350 kilometers), while f-22a युद्धविमानं केवलं मार्गदर्शितबम्बं वहितुं शक्नोति तथा च सम्प्रति वायुतः भूपृष्ठं प्रति स्थायि-क्षेपणास्त्र-प्रक्षेपणस्य क्षमता नास्ति

अस्मिन् वर्षे जनवरीमासे प्रकाशितेन प्रतिवेदने ब्रिटिश-रक्षामन्त्रालयेन उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य रूसी-वायु-अन्तरिक्ष-सेनायाः सु-५७-युद्धविमानानाम् उपयोगः "केवलं कतिपयानि वाराः" अभवत् परन्तु अस्मिन् वर्षे आरभ्य सु-५७ इत्यस्य उपयोगस्य संख्यायां महती वृद्धिः अभवत् ।

अस्मिन् वर्षे एप्रिलमासे रूसीसेना युक्रेनदेशस्य कीव्-नगरस्य त्रिपिलिया-ताप-विद्युत्-संस्थाने आक्रमणं कर्तुं बहुविध-क्रूज्-क्षेपणास्त्रस्य उपयोगं कृतवती, तत्रैव प्राप्तैः मलिनमवशेषैः ज्ञातं यत् रूसी-सेना नवनियुक्तानां kh-69-क्रूज्-क्षेपणास्त्रानाम् उपयोगं कृतवती इदं विद्युत्स्थानकं युक्रेनराजधानी कीव्-नगरस्य प्रमुखं आधारभूतसंरचना अस्ति, यत् युक्रेनराजधानीक्षेत्रे तस्य परितः च विद्युत्प्रदायस्य बृहत् भागं प्रदाति अद्यापि सु-५७ इत्यस्य उपयोगः युक्रेन-लक्ष्येषु क्षेपणास्त्रप्रक्षेपणार्थं कियत्वारं कृतः इति पुष्टिः कर्तुं न शक्यते, परन्तु उपलब्धसूचनया अनुमानं भवति यत् रूसी-सेना रूसी-वायुक्षेत्रस्य अन्तः युक्रेन-लक्ष्येषु आक्रमणं कर्तुं एतस्य चोरी-युद्धविमानस्य उपयोगं कृतवती

सु-५७ इत्यस्य बम्बबे उद्घाट्य क्षेपणास्त्रप्रक्षेपणस्य विडियोस्य स्क्रीनशॉट्।

सु-५७ विमानं किमर्थं बहुधा युद्धेषु भागं ग्रहीतुं आरब्धम् ?

रूस-युक्रेन-देशयोः मध्ये वर्षद्वयाधिकं यावत् संघर्षः अभवत् । लेखकस्य मते एकतः वर्षद्वयाधिकं उत्पादनानन्तरं सु-५७ उपकरणानां संख्या निश्चितपरिमाणं प्राप्तवती इति कारणतः संघर्षस्य आरम्भे रूसी-वायु-अन्तरिक्ष-सेनायाः सु-५७-उपकरणानाम् संख्या केवलं एक-अङ्केषु एव आसीत्, अधुना २५ (२०२३ तमे वर्षे १२ प्रदत्तानि, २० तः अधिकानि वितरितुं योजना अस्ति इति कथ्यते २०२४ तमे वर्षे) रूसी-अन्तरिक्ष-सेना वास्तविक-युद्धस्य उपयोगं कर्तुं आशास्ति यत् युद्ध-विमानस्य युद्ध-क्षमतायाः परीक्षणाय, पायलटस्य युद्ध-अनुभवं च सुधारयितुम्, रूस-देशः सम्प्रति नाटो-समर्थितस्य युक्रेन-सेनायाः सामनां कुर्वन् अस्ति, विशेषतः वायु-युद्धे, यत् प्रायः नाटो-सहितं युद्धम् अस्ति on the other hand, the kh-69 missile has entered a relatively stable production stage , also needs to be tested in actual combat वर्तमान समये, रूसः युक्रेन-सेनायाः महत्त्वपूर्ण-ऊर्जा-सुविधासु सैन्यलक्ष्येषु च दीर्घदूर-प्रहारं कर्तुं प्रवृत्तः अस्ति युक्रेनस्य युद्धक्षमतां दुर्बलीकर्तुं ख-६९ क्षेपणास्त्रस्य क्रीडनस्थानं अस्ति ।

kh-69 क्षेपणास्त्रं चोरीकृतं डिजाइनं स्वीकुर्वति, तस्य रक्षाप्रवेशक्षमता च दृढा अस्ति ।

नाटो-सङ्घस्य स्थल-समुद्र-वायु-अन्तरिक्ष-गुप्तचर-निरीक्षण-प्रणाल्याः साहाय्येन युक्रेन-सेना प्रायः रूसी-वायु-अन्तरिक्ष-सेना-बम्ब-प्रहारकैः दीर्घदूर-प्रहारस्य पूर्व-चेतावनीं दातुं शक्नोति, बम्ब-प्रहारकैः स्वमार्गेषु प्रक्षेपितानां सबसोनिक-क्रूज्-क्षेपणास्त्रानाम् अवरोधनं कर्तुं शक्नोति , तथा च तेषां युद्धप्रभावशीलतां न्यूनीकरोति सु-५७ एकः सामरिकः अस्ति चोरीयुद्धविमानं परिनियोजने अधिकं लचीलं भवति तथा च तस्य चोरीकरणक्षमता प्रबलं भवति, येन नाटो-गुप्तचर-प्रणाल्याः अन्वेषणं कठिनं भवति तदतिरिक्तं kh-69 क्षेपणास्त्रस्य कतिपयानि चोरीक्षमता अपि सन्ति, रक्षाप्रवेशक्षमता च दृढतराः सन्ति ।

सु-५७ इत्यस्य वर्तमानयुद्धक्षेत्रस्य अनुप्रयोगात् न्याय्यं चेत्, एयरोस्पेस् सेना मुख्यतया युक्रेनदेशे लक्ष्यविरुद्धं क्षेत्रात् बहिः आक्रमणं कर्तुं विमानस्य उपयोगं करोति यथा युद्धस्थितौ तस्य प्रभावस्य विषये मुख्यतया तस्य उपयोगस्य आवृत्तेः उपरि निर्भरं भवति su-57.यदि kh-69 क्षेपणास्त्रस्य आपूर्तिः पर्याप्तं भवति तर्हि su-57 इत्यस्य उपयोगः युद्धसज्जतादरस्य (60%) अनुसारं अधिकतमप्रेषणदरेण बृहत्परिमाणेन भवति, अन्येषां क्रूजक्षेपणानां प्रहारैः सह मिलित्वा, बैलिस्टिकः रूसीसेनायाः क्षेपणास्त्राः आत्मघाती ड्रोन् च, उज्बेकिस्तानस्य सेनायाः विकटतायाः महत्त्वपूर्णबिन्दौ निबद्धुं चोटस्य अपमानं योजयितुं विषयः इति वदन् दबावः अधिकं वर्धयिष्यति।

सु-५७ युक्रेन-विमानं विना आक्रमणं कर्तुं शक्नोति, तस्य युद्धक्षमतायाः पूर्णतया परीक्षणं कर्तुं न शक्नोति, विशेषतः वायु-श्रेष्ठतां ग्रहीतुं तस्य क्षमता सु-५७ इत्यस्य मूलयुद्धक्षमता अस्ति अतः युक्रेनदेशेन एफ-१६ युद्धविमानानाम् प्राप्तेः अनन्तरं सु-५७ विमानं वायुप्रभुत्वस्य युद्धे भागं गृह्णीयात् वा इति विषये ध्यानं दातुं योग्यम् अस्ति।

वस्तुतः अमेरिकन-एफ-२२ए वा एफ-३५-श्रृङ्खला वा, यद्यपि ते पूर्वमेव वास्तविकयुद्धे भागं गृहीतवन्तः, तथापि तेषां प्रतिद्वन्द्विनः सर्वे असममितयुद्धविरोधिनः सन्ति, तेषां वायुनियन्त्रणकार्यं तुल्यकालिकरूपेण अल्पं भवति, तेषां मुख्यं कार्यं केवलं भूमौ आक्रमणं भवति विगतकेषु वर्षेषु मध्यपूर्वयुद्धक्षेत्रे तेषां उपयोगः कृतः अस्ति अतः अमेरिकीसैन्यस्य चोरीयुद्धविमानानाम् वायुश्रेष्ठताकार्यक्रमेषु वास्तविकयुद्धे प्रमुखदेशानां वायुसेनाभिः सह स्पर्धां कर्तुं अवसरः नास्ति पूर्वं केचन माध्यमाः एफ-३५ युद्धविमानाः रूस-युक्रेन-सङ्घर्षे हस्तक्षेपं कृतवन्तः इति ज्ञापयन्ति स्म तथापि सामान्यविश्लेषणं मन्यते यत् यद्यपि एफ-३५ युक्रेन-युद्धक्षेत्रे प्रविष्टवान् तथापि युद्धक्षेत्रात् दूरं स्थित्वा स्वस्य उन्नत-स्थिति-जागरूकतायाः क्षमताम् उपयुज्यते स्म गुप्तचर-टोही, इलेक्ट्रॉनिक-प्रतिकार-उपायाः इत्यादीनां संचालनं कुर्वन्ति रूसी-वायु-अन्तरिक्ष-सेनाभिः सह युद्धं कर्तुं मिशनं अग्रपङ्क्तौ गभीरं न गतः