समाचारं

लेबनान-देशस्य पेजर-बम-प्रहारेन सहस्राणि जनाः घातिताः, हिजबुल-सङ्घः प्रतिशोधस्य प्रतिज्ञां करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ तमे स्थानीयसमये अपराह्णे लेबनान-देशस्य परिचर्या-सर्वकारेण आयोजितायाः मन्त्रि-समागमस्य समये लेबनान-राजधानी-बेरुट्-नगरे, दक्षिणपूर्व-ईशान-लेबनान-देशे च अनेकेषु स्थानेषु पेजर-विस्फोटाः अभवन् लेबनानदेशस्य जनस्वास्थ्यमन्त्री अब्याद् इत्यनेन उक्तं यत् अस्मिन् विस्फोटे ९ जनाः मृताः, प्रायः २८०० जनाः घातिताः च, येषु प्रायः २०० जनानां स्थितिः गम्भीरा अस्ति।

लेबनानदेशस्य हिजबुल-सङ्घः पेजर-विस्फोटस्य कृते इजरायल्-देशं “पूर्णतया उत्तरदायी” इति कृत्वा एकं वक्तव्यं प्रकाशितवान्, प्रतिकारात्मक-कार्याणि कर्तुं च प्रतिज्ञां कृतवान् । तदतिरिक्तं लेबनानदेशस्य परिचर्याकर्तासर्वकारः अपि तस्मिन् दिने एतस्य घटनायाः निन्दां कृतवान् ।

पेजर् विस्फोटिताः वा दूरतः नियन्त्रिताः वा भवितुम् अर्हन्ति

लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् संस्थायाः केषाञ्चन सदस्यैः प्रयुक्तः पेजरः विस्फोटितः, तस्मिन् विस्फोटे हिजबुल-सदस्यः अपि मृतः ।

इदं ज्ञातं यत् लेबनानदेशस्य हिजबुल-उग्रवादिनः अद्यैव पेजर्-इत्यस्य अधिकतया उपयोगं कृतवन्तः यत् इजरायल्-इत्यस्य अस्य न्यून-प्रौद्योगिकी-सञ्चार-यन्त्रस्य माध्यमेन स्वस्थानं न अनुसरणं भवति अस्मिन् समये यत्र पेजर-विस्फोटाः अभवन्, तत्र मुख्यतया बेरूत-देशस्य दक्षिण-उपनगरेषु, दक्षिण-लेबनान-नगरे, बेका-उपत्यकायां च केन्द्रीकृताः आसन्, ये लेबनान-देशस्य हिजबुल-सङ्घस्य दुर्गाः इति मन्यन्ते

लेबनानदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं पेजर्-इत्यस्य बैटरी दूरतः विस्फोटिता आसीत् । परन्तु केचन सुरक्षाविशेषज्ञाः पेजर-बैटरी-विस्फोटेन एतादृशी क्षतिः भवितुम् अर्हति वा इति विषये संशयं प्रकटितवती अस्ति ।

सैन्यविशेषज्ञः डु वेन्लोङ्गः मुख्यस्थानकेन सह साक्षात्कारे अवदत् यत् पेजरस्य दूरनियन्त्रणस्य सम्भावना अस्ति - पेजरस्य अन्तः वायरससॉफ्टवेयरं प्रत्यारोपितं भवति यत् सॉफ्टवेयरस्य हार्ड-किल् क्षमता भवति इति वायरससॉफ्टवेयरं उपकरणस्य कार्यं कर्तुं शक्नोति असामान्यतया, अतितापस्य अत्यधिकवेगस्य च कारणं भवति , अतिभारः इत्यादयः, हार्डवेयरक्षतिं जनयति ।

लेबनानदेशस्य हिजबुल-सङ्घः कथयति यत् इजरायल्-देशः बम-विस्फोटस्य पूर्णं उत्तरदायित्वं वहति

उपलब्धसूचनानाम् सत्यापनानन्तरं हिजबुल-सङ्घस्य मतं यत् सम्पूर्णे लेबनान-देशे अनेकेषु स्थानेषु घटितानां पेजर-बम-विस्फोटानां श्रृङ्खलायाः कृते इजरायल्-देशः पूर्णतया उत्तरदायी अस्ति, अतः इजरायल्-देशस्य दण्डः भविष्यति हिजबुल-सङ्घः विस्फोटस्य कारणस्य विषये "सुरक्षा-वैज्ञानिक-अनुसन्धानं" कुर्वन् अस्ति इति अवदत् ।

अन्येषु माध्यमेषु लेबनानदेशस्य हिजबुल-सङ्घस्य एकस्य अनामिकस्य अधिकारीणः उद्धृत्य उक्तं यत् इजरायल-देशेन सह प्रायः वर्षपर्यन्तं सङ्घर्षे संस्थायाः सम्मुखीकृतः "बृहत्तमः सुरक्षा-उल्लङ्घनः" एषः विस्फोटः अस्ति

लेबनान-देशस्य परिचर्या-सर्वकारस्य वक्तव्यं : इजरायल-आक्रामकतायाः निन्दां करोति

लेबनान-देशस्य परिचर्या-सर्वकारेण आयोजिते मन्त्रि-समागमस्य समये एषः विस्फोटः अभवत् इति कथ्यते । विस्फोटस्य अनन्तरं लेबनान-देशस्य परिचर्या-सर्वकारस्य मन्त्रिपरिषद् सामूहिकवक्तव्यं प्रकाशितवती यत् "इजरायलस्य आक्रामकतायाः निन्दां कृतवान्" तथा च इजरायलस्य कार्याणि "लेबनानस्य सार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृत्वा अपराधस्य निर्माणं कृतवन्तः" इति बोधयति स्म तदतिरिक्तं लेबनानदेशस्य विदेशमन्त्रालयेन उक्तं यत् लेबनानसर्वकारः विस्फोटस्य विषये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः समक्षं मुकदमाप्रदातुं सज्जः अस्ति।

इराणस्य आधिकारिकमाध्यमेन यिटोङ्ग् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं लेबनानदेशे ईरानीराजदूतः विस्फोटस्य कारणेन किञ्चित् घातितः अभवत्, सम्प्रति तस्य स्थितिः सुष्ठु अस्ति।

प्रतिकारविचारार्थं सर्वकारेण सभा कृता परन्तु विस्फोटस्य प्रतिक्रिया न दत्ता ।

अधुना इजरायल-अधिकारिणः अस्याः घटनायाः विषये किमपि न कृतवन्तः । परन्तु इजरायलस्य बहुविधमाध्यमानां समाचारानुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू रक्षामन्त्री च गलान्टे च १७ दिनाङ्के तेल अवीवनगरे सुरक्षामूल्यांकनसमागमं कृतवन्तौ। इजरायलसर्वकारस्य एकः अधिकारी यः नाम न प्रकाशयितुं शर्तं कृतवान् सः मीडियासञ्चारमाध्यमेभ्यः अवदत् यत् सुरक्षासमीक्षासमागमः लेबनानदेशे विस्फोटस्य कारणेन तनावस्य सम्भाव्यवृद्धेः विषये इजरायलस्य प्रतिक्रियायाः विषये केन्द्रितः अस्ति। इजरायलस्य सैन्यनेतारः सर्वेषु क्षेत्रेषु अपराधस्य, रक्षायाः च सज्जतायाः उपरि बलं दत्तवन्तः । अस्मिन् स्तरे नागरिकानां कृते मार्गदर्शिकासु परिवर्तनं न जातम्, नागरिकानां सतर्कतायाः आवश्यकता वर्तते।

सर्वेषां पक्षेभ्यः प्रतिक्रियाः

अमेरिकीविदेशविभागः : लेबनानदेशस्य पेजरबमविस्फोटे अमेरिकादेशः सम्मिलितः नासीत्

१७ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः तस्मिन् दिने एकस्मिन् संक्षिप्तसमारोहे उक्तवान् यत् अमेरिकादेशः लेबनानदेशस्य पेजरविस्फोटस्य विषये प्रासंगिकसूचनाः एकत्रयति तथा च अमेरिकादेशः अत्र सम्मिलितः नास्ति इति च बोधितवान् मिलरः अपि अवदत् यत् अमेरिकादेशेन पेजरविस्फोटस्य पृष्ठतः कः भवितुम् अर्हति इति मूल्याङ्कनं न कृतवान्।

इराणस्य विदेशमन्त्री इजरायलस्य लेबनानदेशस्य नागरिकानां विरुद्धं आतङ्कवादीनां कार्याणां निन्दां करोति

स्थानीयसमये १७ तमे दिनाङ्के लेबनानदेशे अनेकस्थानेषु पेजरविस्फोटानां अनन्तरं ईरानीविदेशमन्त्री अरघची इत्यनेन लेबनानदेशस्य विदेशमन्त्री हबीबेन सह दूरभाषः कृतः अरघ्ची इत्यनेन लेबनानदेशस्य नागरिकानां विरुद्धं इजरायलस्य आतङ्कवादीनां कार्याणां घोरः निन्दा कृता ।

तदतिरिक्तं सः लेबनान-सर्वकाराय, विस्फोट-पीडितानां परिवारेभ्यः च शोकं प्रकटितवान्, इरान्-देशः आहतानाम् आवश्यकं चिकित्सां साहाय्यं च कर्तुं इच्छति इति च प्रकटितवान् सः लेबनानदेशे ईरानीराजदूतः विस्फोटे घातितः इति दर्शितवान् यदा सः लेबनानसर्वकाराय तत्कालं चिकित्सापरिहारं कृतवान् इति धन्यवादं दत्त्वा राजदूतस्य नवीनतमचिकित्सास्थितेः विषये अपि पृष्टवान्। लेबनानदेशस्य विदेशमन्त्री लेबनानदेशस्य साहाय्यं कर्तुं इरान् प्रति कृतज्ञतां प्रकटितवान् तथा च लेबनानसर्वकारेण अस्याः घटनायाः गम्भीराः अनुवर्तनकार्याणि कृतानि इति च बोधितवान्।

जॉर्डनसर्वकारः लेबनानदेशं साहाय्यं प्रदातुं आह्वयति

१७ तमे स्थानीयसमये जॉर्डनदेशस्य उपप्रधानमन्त्री विदेशकार्याणां विदेशीयचीनीकार्याणां च मन्त्री सफादी इत्यनेन लेबनानदेशस्य परिचर्यासर्वकारस्य प्रधानमन्त्रिणा नगुइब मिकाटी इत्यनेन सह दूरभाषः कृतः सफादी इत्यनेन जॉर्डनदेशस्य राजा अब्दुल्ला द्वितीयतः मिकाटी इत्यस्मै निर्देशाः प्रसारिताः, यत्र लेबनानदेशस्य अनेकस्थानेषु पेजर-विस्फोटेषु आहतानाम् नागरिकानां चिकित्सायां सहायतार्थं लेबनानदेशस्य चिकित्साक्षेत्रे किमपि आवश्यकं चिकित्सासहायतां दातुं जॉर्डनस्य इच्छा प्रकटिता।

सफादी लेबनानस्य सुरक्षायाः, संप्रभुतायाः, स्थिरतायाः च कृते जॉर्डनस्य समर्थनं, लेबनान-जनैः सह तस्य एकतां च पुनः उक्तवान्, क्षेत्रे तनावस्य वर्धनं निवारयितुं आवश्यकतां च बोधितवान् मिकाटी इत्यनेन जॉर्डन्-देशस्य साहाय्यार्थं धन्यवादः दत्तः, लेबनान-देशः लेबनान-जनानाम्, सुरक्षा-स्थिरतायाः च समर्थने जॉर्डन्-देशस्य निरन्तरं वृत्तेः अत्यन्तं प्रशंसाम् करोति इति च अवदत् ।

मिस्रस्य विदेशमन्त्री : मध्यपूर्वे वर्धनस्य, सर्वव्यापीयुद्धस्य च जोखिमः अस्ति

१७ तमे स्थानीयसमये मिस्रस्य विदेशमन्त्री अब्देल् अट्टी चेतवति स्म यत् मध्यपूर्वे क्षेत्रीयतनावस्य वर्धनस्य, पूर्णपरिमाणस्य क्षेत्रीययुद्धे पतनस्य च जोखिमः अस्ति इति। सः दक्षिणलेबनानदेशे खतरनाकाः विकासाः भवन्ति इति, गैरजिम्मेदारिक-प्रमादपूर्ण-एकपक्षीय-कार्याणां कारणेन मध्यपूर्व-देशः खतरनाक-मोक्ष-बिन्दौ अस्ति इति बोधितवान्, येन क्षेत्रीय-स्थिरतायाः छायाः पातयिष्यति |.

तस्मिन् दिने सायंकाले अब्दुल अट्टी इत्यनेन प्रधानमन्त्रिणा मिकाटी इत्यनेन सह लेबनान-देशस्य परिचर्या-सर्वकारस्य विदेशमन्त्री हबीब-इत्यनेन च सह दूरभाषः कृतः यत् तस्मिन् दिने लेबनान-देशस्य पेजर-विस्फोटस्य अनन्तर-विकासानां अनुसरणं कृतम् आह्वानस्य समये अब्दुल अतिः उपरिष्टाद् चेतावनीम् अयच्छत् ।

मिस्रस्य विदेशमन्त्रालयस्य प्रवक्ता तमीमः तस्मिन् दिने जारीकृते वक्तव्ये उक्तवान् यत् मिस्रदेशः लेबनानस्य सुरक्षां स्थिरतां च मूल्यवान् अस्ति तथा च बाह्यसैनिकैः स्वस्य संप्रभुतायाः किमपि उल्लङ्घनस्य विरोधं करोति यत् इजिप्ट् अस्मिन् गम्भीरे परिस्थितौ लेबनानदेशाय सर्वाणि सम्भाव्यसहायतां दातुं इच्छति .