समाचारं

चीनस्य गृहसाधननिर्यातः १८ मासान् यावत् क्रमशः वर्धमानः अस्ति, कम्पनयः विदेशेषु उत्पादनक्षमतायाः परिनियोजनं त्वरयन्ति।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमाशुल्कसामान्यप्रशासनेन सितम्बरमासे प्रकाशितस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु देशस्य प्रमुखनिर्यातोत्पादानाम् अन्तर्गतं अमेरिकीडॉलरस्य दृष्ट्या गृहोपकरणानाम् द्विअङ्कीयवृद्धिः निरन्तरं भवति स्म, यत्र वर्षे वर्षे अभवत् १४.७% वृद्धिः, यत् वस्त्र, जूता, मिट्टी, क्रीडासामग्री इत्यादिभिः सह तुलनीयम् अस्ति ।एतत् पारम्परिकश्रमप्रधान-उद्योगानाम् अत्यन्तं विपरीतम् अस्ति येषु मन्दता भवति

तस्मिन् एव काले सम्पूर्णे २०२३ तमस्य वर्षस्य ३.८% वृद्धिदरस्य तुलने २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु गृहसाधननिर्यातस्य वृद्धिदरः १०.९ प्रतिशताङ्केन वर्धिता उच्चवृद्धेः पृष्ठतः कारणानि पश्यन्, पुनर्पूरणस्य बाह्यमाङ्गस्य चक्रीयकारकाणां अतिरिक्तं चीनीय-उद्यमानां वैश्वीकरण-विन्यासेन अपि अधिक-दूरगामी-प्रभावाः आगताः |.

चीनदेशस्य कारखानानि व्यस्तानि सन्ति, वियतनामदेशस्य कारखानानि अपि व्यस्ततराणि सन्ति

"अस्मिन् वर्षे विदेशेषु माङ्गल्यं बहु उत्तमम् अस्ति, अस्माकं कारखानस्य आदेशाः वर्षस्य अन्ते यावत् निर्धारिताः सन्ति।" % अस्य वर्षस्य प्रथमार्धे ।

एकस्मिन् पार्श्वे व्यस्तः कारखानः, अपरस्मिन् पार्श्वे विक्रयदलः अस्ति यः शरदऋतौ गहनप्रदर्शनभागित्वं आरब्धवान् अस्ति । चेन् देहुआन् इत्यनेन प्रकाशितं यत् कैण्टन् मेला इत्यादीनां घरेलुप्रदर्शनानां गणना न कृत्वा अस्मिन् वर्षे विदेशेषु दशाधिकप्रदर्शनेषु भागं गृहीतवन्तः। निङ्गबोनगरे लघुगृहोपकरणानाम् निर्माता व्यापारी च इति नाम्ना अन्तिमेषु वर्षेषु नवीनतां प्राप्तुं तेषां प्रयत्नाः तेषां कृते यूरोप-अमेरिका-देशयोः मुख्यविपण्यत्वेन २०% अधिकं वृद्धिं निरन्तरं प्राप्तुं शक्नुवन्ति

निङ्गबो-नगरस्य अन्यस्य लघुमध्यम-आकारस्य गृह-उपकरण-निर्माण-कम्पन्योः प्रभारी व्यक्तिः अपि चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् अस्मिन् वर्षे बाह्य-माङ्गल्याः वृद्धिः गतवर्षस्य अपेक्षया अधिका अस्ति, यत् मूलतः समानं, द्वि-अङ्कीयम् अस्ति अस्मिन् वर्षे वृद्धिः भविष्यति इति अपेक्षा अस्ति।

"घरेलुकारखानानां उत्पादनलयः सामान्यः अस्ति, वियतनामदेशस्य कारखानाः अधिकव्यस्ताः सन्ति, उत्पादनक्षमता च निरन्तरं वर्धन्ते।" वर्षे ७० मिलियन युआन् अतिक्रान्तवान्, वर्षे वर्षे वृद्धिः प्रायः ३७%, शुद्धलाभः प्रायः ७० मिलियन युआन् आसीत्, वर्षे वर्षे प्रायः ८६% वृद्धिः। अस्मिन् वर्षे विदेशेषु विपणयः पुनः पूरणचक्रे प्रविष्टाः इति तथ्यस्य लाभं प्राप्य सः मन्यते यत् कम्पनीयाः मूलवृद्धिचालकः वियतनामदेशे स्थितस्य तस्याः कारखानात् आगच्छति व्यापारघर्षणानां निवारणाय वियतनामदेशे ६ वर्षपूर्वं स्थापितः कारखानः अस्य उच्चस्तरं प्राप्तवान् वर्ष रणनीतिक ऊर्ध्वता। अनेन तेषां कृते अधिकानि वैश्विक-आदेशानि प्राप्य यथानियोजितं वार्षिकवृद्धि-लक्ष्याणि प्राप्तुं शक्यन्ते स्म ।