समाचारं

कालः विक्रयणार्थं गतस्य "राष्ट्रीयदिवसस्य" रेलयानस्य टिकटस्य औसतमूल्यं वर्षे वर्षे न्यूनम् अभवत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मध्यशरदमहोत्सवः "राष्ट्रीयदिवसस्य" अवकाशस्य प्रथमदिने सङ्गच्छते यदा रेलयानस्य टिकटं विक्रयणार्थं गच्छति तदा चीनव्यापारसमाचारस्य संवाददातारः बहुविधमञ्चेभ्यः ज्ञातवन्तः यत् रेलयानस्य टिकटबुकिंग् स्थितिः दर्शयति यत् अस्मिन् वर्षे "राष्ट्रीयदिवसस्य" यात्राविपण्यम् अस्ति अद्यापि उष्णं भवति, अवकाशस्य पूर्वदिने प्रथमदिने च एकलक्षाधिकाः पर्यटकाः आसन्, रेलयानानां टिकटं निर्गतस्य एकघण्टायाः अन्तः एव विक्रीतम्, यत्र बीजिंग, ग्वाङ्गझू, शेन्झेन्, इत्यादिभ्यः मध्यनगरेभ्यः टिकटं प्रस्थायते स्म । तथा शाङ्घाई-नगरस्य सर्वाधिकं माङ्गल्यं भवति ।

आन्तरिकविमानटिकटस्य बुकिंग् अपि आरब्धम् अस्ति। तृतीयपक्षीयमञ्चः उड्डयनप्रबन्धकः भविष्यवाणीं करोति यत् २०२४ तमे वर्षे (१०.०१~१०.०७) राष्ट्रियदिवसस्य अवधिमध्ये नागरिकविमानयानेन कुलम् ११५,००० यात्रिकविमानयानानि भविष्यन्ति, यत्र औसतेन प्रतिदिनं १६,००० तः अधिकानि विमानयानानि, वर्षे २०१९ तमे वर्षे वर्षे वर्षे ६.२% वृद्धिः, वर्षे वर्षे ११.२% वृद्धिः च अभवत् । प्रतिदिनं यात्रिकाणां यातायातस्य संख्या २३ लक्षं यात्रिकाणां संख्या अधिका भविष्यति, यत् २०२३ तमे वर्षे राष्ट्रियदिवसस्य तुलने ८.३% वृद्धिः अभवत् ।

ज्ञातव्यं यत् गतवर्षे राष्ट्रियदिवसस्य अवकाशस्य पूर्वसंध्यायां बहवः नेटिजनाः सामाजिकमाध्यमेषु शिकायतुं प्रवृत्ताः यत् तेषां पूर्वमेव क्रीताः राष्ट्रियदिवसस्य टिकटाः अतिमहत्त्वपूर्णाः सन्ति, तेषां कृते टिकटस्य मूल्यं सहसा न्यूनीकृतम् इति तेषां ज्ञातम् to travel इदानीं यदा पुनः राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तदा एतत् पुनः स्थितिः भविष्यति वा?

संवाददातुः अवगमनानुसारं गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे राष्ट्रियदिवसस्य विमानटिकटस्य औसतमूल्यं सामान्यतया न्यूनीकृतम् अस्ति। विमानप्रबन्धकस्य आँकडानि दर्शयन्ति यत् सितम्बरमासस्य मध्यभागपर्यन्तं औसतघरेलु अर्थव्यवस्थावर्गस्य टिकटमूल्ये वर्षे वर्षे २१% न्यूनता अभवत् ।

एतत् ग्रीष्मकालीनक्रीडायाः प्रवृत्तेः सदृशम् अस्ति । अस्मिन् वर्षे ग्रीष्मकालीनक्रीडाविपण्ये गतवर्षात् उल्लासः निरन्तरं वर्तते, परन्तु सर्वाणि कम्पनयः एतस्मात् लाभं न प्राप्नुवन्ति। केचन बृहत् मध्यमाकाराः विमानसेवाः अस्मिन् वर्षे ग्रीष्मकालीनपरिवहनस्य भाडास्तरः गतवर्षस्य अपेक्षया दूरं न्यूनः इति प्रकटितवन्तः, अनेकेषु मार्गेषु मूल्यं किञ्चित् वर्धितम्, यात्रिकाः च उच्चगतिरेलमार्गं प्रति गतवन्तः।