समाचारं

गतवर्षे पुनः राष्ट्रियसरकारस्य क्रयणं ३ खरबं अतिक्रान्तम् वित्तमन्त्रालयेन अनियमितानां निवारणं कृतम्।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमः राष्ट्रियसरकारस्य क्रयणदत्तांशः प्रकाशितः अस्ति।

१४ दिनाङ्के वित्तमन्त्रालयेन २०२३ तमे वर्षे राष्ट्रियसरकारक्रयणस्य संक्षिप्तसारांशः प्रकाशितः । २०२३ तमे वर्षे राष्ट्रियसरकारस्य क्रयणपरिमाणं ३.३९२९६ अरब युआन् भविष्यति, यत् २०२२ तमे वर्षे तुलने प्रायः ३% न्यूनम् अस्ति । २०१६ तमे वर्षात् परं एतत् अष्टमं वर्षं यत् सर्वकारीयक्रयणस्य परिमाणं ३ खरब युआन् अतिक्रान्तम् अस्ति ।

परन्तु विगतत्रिषु वर्षेषु (२०२१ तः २०२३ पर्यन्तं) सर्वकारीयक्रयणस्य परिमाणं किञ्चित् न्यूनं भवति एव एतत् राजकोषीयराजस्वस्य व्ययस्य च वर्धमानविरोधेन, स्थानीयसर्वकाराणां कठिनजीवनस्य आग्रहेण, सामान्यव्ययस्य च प्रबलतया न्यूनीकरणेन च सम्बद्धं भवितुम् अर्हति अकठोरव्ययः ।

सरकारीक्रयणं सर्वेषु स्तरेषु राज्यसंस्थानां, संस्थानां, संस्थानां च व्यवहारं निर्दिशति यत् तेषां मालस्य, परियोजनानां, सेवानां च क्रयणार्थं राजकोषीयनिधिं उपयुज्यते ये कानूनानुसारं निर्मितस्य केन्द्रीकृतक्रयणसूचीयाः अन्तः अथवा क्रयणकोटातः उपरि सन्ति। अन्तिमेषु वर्षेषु अयं व्ययः राष्ट्रियवित्तीयव्ययस्य प्रायः १०% भागं कृतवान् अस्ति

वित्तमन्त्रालयस्य आँकडानुसारं २०२३ तमे वर्षे मालस्य, परियोजनानां, सेवानां च सर्वकारीयक्रयणस्य परिमाणं क्रमशः ७७३.८१ अरब युआन्, १,४४८.६८ अरब युआन्, १,१७०.४८ अरब युआन् च भविष्यति, यस्य भागः २२.८%, ४२.७%, ३४.५% च भवति । राष्ट्रीयसरकारक्रयणपरिमाणस्य।

२०२२ तमे वर्षे तुलने २०२३ तमे वर्षे अभियांत्रिकी-सेवानां सर्वकारीयक्रयणस्य अनुपातः वर्धते । अन्तिमेषु वर्षेषु सेवानां सर्वकारीयक्रयणस्य सुधारस्य गहनतायाः सङ्गमेन २०१७ तमे वर्षे प्रथमवारं सेवाक्रयणस्य अनुपातः मालस्य अनुपातात् अतिक्रान्तवान्, अयं अनुपातः २०२३ तमे वर्षे अन्तिमेषु वर्षेषु नूतनं उच्चतमं स्तरं प्राप्स्यति