समाचारं

चन्द्रः "गोपनीयम्" इति क्रीडति, छायाचित्रं गृह्णन्तः पर्यटकाः चन्द्रस्य केकस्य एकं खण्डं प्रोपरूपेण धारयन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य मध्यशरदमहोत्सवः अस्ति सायंकाले बहवः नागरिकाः चन्द्रस्य आनन्दं प्राप्तुं स्वपरिवारं बेइहाई पार्कं, शिचाहाई दर्शनीयक्षेत्रं च आनयन्ति ।

सायं ६ वादनात् पूर्वं बेइहाई-उद्याने दशसहस्रबुद्धगोपुरस्य पाषाणस्मारकस्य पुरतः पूर्वमेव बहवः नागरिकाः तटे उत्तमकैमरा-आसनेषु दूरचित्र-तोपं स्थापयित्वा सज्जतां कुर्वन्तः आसन् चन्द्रे लम्बमानस्य सुन्दरस्य चीनीयप्रतिमायाः चित्राणि ग्रहीतुं। यथा यथा रात्रौ पतति तथा तथा बेइहाई उद्याने जेड-शशः, उज्ज्वलचन्द्रः च इत्यादीनि उत्सव-प्रतिष्ठानानि, शिचाहाई-दृश्यक्षेत्रे विशालाः अजगर-दीपाः च एकत्र प्रकाशन्ते, येन प्रकाशानां तेजस्वी प्रदर्शनं निर्मीयते नागरिकाः लघुदीपाः वहन्ति स्म, लघुगोलव्यजनं च लहरन्ति स्म, दृश्यानां आनन्दं प्राप्तुं उद्यानं गतवन्तः, छायाचित्रं च गृहीतवन्तः ।

प्रतीक्षमाणः अद्य स्थूलमेघानां कारणात् चन्द्रः शान्ततया "प्रतिज्ञां चूकितवान्", परन्तु एतेन जनानां उद्यानं गत्वा उत्सवस्य उत्सवस्य उत्साहः न प्रभावितः सायंकालस्य वायुना बहवः पर्यटकाः सरोवरस्य तीरे उपविश्य गृहकार्याणां विषये गपशपं कुर्वन्तः वा स्वजनानाम् अभिवादनं कुर्वन्तः आसन् । बहवः नागरिकाः चन्द्रस्य स्थाने चन्द्रस्य स्थाने कैमरेण पुरतः धारयित्वा चन्द्रकक्षस्य लालटेनस्य च उपयोगं फोटोप्रोपरूपेण कुर्वन्ति स्म, मध्यशरदमहोत्सवस्य अद्वितीयं स्मारकचित्रं च गृहीतवन्तः

कमलविपण्यस्य प्रवेशद्वारे केचन नागरिकाः स्वसन्ततिं गृहीत्वा कर्तव्यनिष्ठैः कर्मचारिभिः सह "हैप्पी मिड्-शरद-महोत्सवस्य" आदान-प्रदानं कृतवन्तः । "अद्य पुनर्मिलनस्य दिवसः अस्ति, एतेषां कर्मचारिणां कृते व्यस्ततमः तनावपूर्णः च समयः अपि अस्ति। एतावन्तः जनाः सन्ति, तत् वस्तुतः कठिनम् अस्ति!"

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : झाङ्ग ज़ुए

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया