समाचारं

चीन सूङ्ग चिंग लिंग फाउण्डेशन "सिल्क रोड भविष्य युवा कार्यवाही" प्रारम्भ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, १७ सितम्बर् (रिपोर्टरः बो वेन्वेन्) चीनसूङ्ग चिंग् लिंग् फाउण्डेशनस्य "सिल्क रोड् भविष्यस्य युवाकार्याणि" इत्यस्य प्रारम्भसमारोहः १५ दिनाङ्के अपराह्णे बीजिंगनगरे आयोजितः।
चित्रे आयोजनस्थलम् अस्ति। छायाचित्रं चीनसूङ्ग चिंग लिङ्ग फाउण्डेशनस्य सौजन्येन
चीनस्य सूङ्ग् चिङ्ग् लिंग् फाउण्डेशनस्य महासचिवः झाङ्ग जिमिङ्ग् इत्यनेन स्वभाषणे उक्तं यत् जनानां मध्ये बन्धनं बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य महत्त्वपूर्णः भागः सामाजिकः आधारः च अस्ति। मेखला-मार्ग-उपक्रमस्य निर्माणे युवानः एव नूतनं बलम् अस्ति । चीन सूङ्ग चिंग लिङ्ग फाउण्डेशन सूङ्ग चिंग लिङ्गस्य "भविष्यस्य निर्माणम्" इति दर्शनस्य पालनम् करोति तथा च "एकमेखला, एकः मार्गः" इति उपक्रमस्य कार्यान्वयनार्थं सक्रियरूपेण सहायतां करोति इदं "सिल्क रोड् फ्यूचर यूथ एक्शन" मुख्यतया "एक बेल्ट् एण्ड् वन रोड्" इत्यस्य सहनिर्माणं कुर्वतां देशानाम् युवानां कृते अस्ति प्रदर्शनी, सांस्कृतिक अध्ययनं, वैज्ञानिकं प्रौद्योगिकी च प्रशिक्षणं, क्रीडाविनिमयः इत्यादयः आयोजनं रेशममार्गस्य भावनां अग्रे सारयन्तः युवाशक्तयः अधिकं एकत्र आनयति, जनानां मध्ये आदानप्रदानं जनप्रतिजनबन्धनं च वर्धयति, उच्चनिर्माणे च सहायकं भवति -गुणवत्ता "एकः मेखला, एकः मार्गः"।
चित्रे आयोजनस्थलम् अस्ति। छायाचित्रं चीनसूङ्ग चिंग लिङ्ग फाउण्डेशनस्य सौजन्येन
चीनदेशं प्रति मलेशियादेशस्य युवाप्रतिनिधिमण्डलस्य उद्घाटनसमारोहः अपि तस्मिन् एव दिने अभवत् । "सिल्क रोड् फ्यूचर यूथ एक्शन्" इत्यस्य महत्त्वपूर्णक्रियाकलापरूपेण चीनसूङ्ग चिंग लिंग फाउण्डेशन तथा मलेशिया-चीन मैत्रीसङ्घः संयुक्तरूपेण चीनदेशं गच्छन्तीनां मलेशिया-युवानां कृते "सिल्क रोड् भविष्यस्य सद्भावः सह-प्रगतिः च" इति आदान-प्रदान-कार्यक्रमस्य आयोजनं कृतवन्तः मलेशियादेशस्य किशोराः, प्रमुखाः शिक्षकाः च समाविष्टाः ४० तः अधिकानां जनानां समूहः बीजिंग-नगरे, जियाङ्गक्सी-नगरे च सप्तदिवसीयं भ्रमणं, आदान-प्रदानं च करिष्यति।
चीनदेशं गच्छन्तीनां मलेशिया-युवानां कृते अयं आदान-प्रदान-कार्यक्रमः चीन-सूङ्ग-चिङ्ग्-लिङ्ग्-प्रतिष्ठानेन, मलेशिया-चीन-मैत्री-सङ्घस्य च सह-प्रायोजितः आसीत्, मलेशिया-देशे चीन-दूतावासस्य, कोस्को-शिपिङ्ग-चैरिटेबल-प्रतिष्ठानस्य, जियाङ्गक्सी-नगरस्य विदेशकार्यालयस्य च समर्थनेन प्रान्तीय जनसरकार। (उपरि)
प्रतिवेदन/प्रतिक्रिया