समाचारं

राष्ट्रीयप्रवृत्तिनवाचारिणः ऊर्जापेयविपण्ये प्रविशन्ति, "बृहत् शैतानः" च तरङ्गोत्तरयुगस्य नेतृत्वं करोति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु भौतिकजीवनस्य निरन्तरसुधारेन उपभोक्तृणां स्वास्थ्यस्य माङ्गल्यं नूतनं उच्चतमं स्तरं प्राप्तम् अस्ति । विशेषतः महामारीयाः अनन्तरं जनानां रुचिः कतिपयेषु प्रभावेषु ऊर्जापेयेषु अधिका भवति, विशालः नीलसागरः च अधिकानि कम्पनयः विपण्यां प्रवेशाय आकर्षयति परन्तु गम्भीर-उत्पाद-एकरूपतायाः कारणात् अन्तिमेषु वर्षेषु उद्योग-प्रतिस्पर्धा अधिकाधिकं तीव्रा अभवत् । अस्मिन् सन्दर्भे "बृहत् शैतानः" स्वास्थ्यं सशक्तं कर्तुं, तरङ्गोत्तरयुगस्य नेतृत्वं कर्तुं च अभिनवसूत्रैः सह विपण्यां प्रविष्टवान् अस्ति ।
अग्रतरङ्गः दुर्बलः भवति, नीलसमुद्रस्य अधः अधः प्रवाहः च लहरति
चीनस्य कार्यात्मकं ऊर्जापेयविपण्यं तीव्रगत्या विकसितं भवति, भविष्यं च नीलसागरः इति न संशयः। परन्तु अस्य शान्तप्रतीतस्य नीलसागरस्य अधः वस्तुतः गुप्ताः द्रुतगतिः, आव्हानानि च सन्ति । अनेकानाम् नूतनानां ब्राण्ड्-समूहानां निरन्तरं उद्भवेन ते विपण्यां प्रमुख-ब्राण्ड्-मध्ये प्रबलतया प्रभावं कुर्वन्ति, उद्योग-प्रतियोगितायाः परिदृश्ये च गहनः परिवर्तनः भवति पुरातन-नवीन-ब्राण्ड्-योः मध्ये अस्याः तीव्र-प्रतिस्पर्धायाः पृष्ठतः उद्योगे एकः वेदना-बिन्दुः प्रकाशितः यस्य तत्कालं समाधानं करणीयम् - उत्पाद-सूत्राणि समानानि सन्ति तथा च शर्करा-सामग्री सामान्यतया अधिका भवति
सुपरमार्केट्-साक्षात्कारे उपभोक्ता ली-महोदयः अवदत् यत्, "यदा अहं सामान्यतया विपण्यां उपलभ्यमानानि ऊर्जापेयानि पिबामि तदा तेषां सर्वेषां स्वादः विचित्ररूपेण मधुरः भवति। अहं चिन्तयामि यत् तेषु बहु शर्करा न योज्यते वा एकः एतादृशः उपभोक्ता जियाङ्गमहोदयः अपि अवदत्, "अहं बहुधा तत् पिबितुं न शक्नोमि। अत्र बहु ​​शर्करा योजिता इव अनुभूयते। अधिकं पिबन् भवतः स्वास्थ्याय दुष्टं भवितुम् अर्हति, परन्तु भवता किमपि कर्तुं न शक्यते।" it. विपण्यां सर्वे उत्पादाः एतादृशाः सन्ति।"
अद्यत्वे विपण्यां सामान्य ऊर्जापेयानां विचित्रः मधुरः स्वादः किमर्थं भवति ? केचन चिकित्सकाः अवदन् यत् क्लान्तताविरोधी प्रभावं प्राप्तुं विपण्यां सामान्य ऊर्जापेयानि प्रायः टॉरिन्, इनोसिटोल् इत्यादीनि सामग्रीनि योजयन्ति, एते च सामग्रीः पेयस्य स्वादं दुर्गतिम् अकुर्वन् स्वादं सुधारयितुम् अनेके अग्रणीः energy drinks पेयस्य ब्राण्ड्-इत्येतत् बहु योजकं, शर्करा, संरक्षकं च योजयितुं चयनं भवति । शीघ्रं विपण्यां प्रवेशार्थं अविकसितब्राण्ड्-समूहानां कृते अग्रणी-ब्राण्ड्-प्रतिलिपिः अनिवार्यम् अस्ति ।
"विचित्रमाधुर्यम्" व्यक्तिगत ऊर्जापेयस्य, तुल्यकालिकरूपेण एकस्य उत्पादसंरचनायाः, तत्सदृशसूत्राणां च वर्तमानसमस्याः अपि किञ्चित्पर्यन्तं प्रतिबिम्बयति इति वक्तुं शक्यते ऊर्जापेयविपण्यस्य विपण्यं जीवितुं बिल्लीमत्स्यस्य अत्यन्तं आवश्यकता वर्तते, "बृहत् पिशाचः" च स्पष्टतया एषः बिल्लीमत्स्यः अस्ति । अस्य उत्पादस्य नवीनतायां ० शर्करा, ० वर्णकद्रव्याणि, ० संरक्षकसूत्राणि च उपयुज्यन्ते, येन स्वास्थ्ये भारं न जनयित्वा कार्यात्मकपेयस्य स्वादं सुनिश्चितं कर्तुं शक्यते, येन ते सुरक्षिताः स्वस्थाः च भवन्ति
पृष्ठतरङ्गः आगच्छति, "बृहत् पिशाचः" च विपण्यं विध्वंसयति
महान् राक्षसराजस्य मूलार्थः प्राचीनचीनीनामतः कस्यापि रहस्यमयशक्तेः कृते आगतः । "बृहत् शैतानः" इति ब्राण्ड्-नामरूपेण चयनस्य अर्थः अस्ति यत् वयं सर्वेषु गुप्तशक्तिं उत्तेजितुं शक्नुमः, येन सर्वे स्वस्य उत्तमं बलं मुक्तं कृत्वा ऊर्जापूर्णं "बृहत् शैतान" अवस्थां प्राप्तुं शक्नुवन्ति। स्थापनातः आरभ्य "बृहत् शैतानः" "चीनीजनानाम् कृते जन्म प्राप्य चीनीयजनानाम् कृते अधिकं उपयुक्तानि ऊर्जापेयानि निर्मातुं" मूल अभिप्रायस्य पालनम् अकरोत् चीनदेशस्य जनानां स्वास्थ्यम्।
प्रमुखब्राण्ड्-प्रतिलिपिकरणस्य "कार्यं" स्पष्टतया "बृहत्-पिशाचस्य" व्यक्तित्वेन सह न सङ्गतम् अस्ति । पश्चात्तापानां ब्राण्ड्-समूहानां कृते एषः निर्गमनमार्गः नास्ति । चीनदेशे अत्याधुनिक ऊर्जापेयब्राण्डरूपेण "बृहत् शैतानः" स्वस्य स्थापनायाः आरम्भे गहनं विपण्यसंशोधनं कृतवान्, तथा च शीघ्रमेव विशालदत्तांशस्य आधारेण विकासमार्गं निर्मितवान् - कोऽपि साहित्यचोरी, न द्वैधता, निरन्तरं नवीनता, तथा च... चीनीजनानाम् आत्मा ईश्वरः सदा स्थास्यति।
उपभोक्तारः क्रमेण स्वस्थपेयेषु अधिकाधिकं ध्यानं ददति। एकस्य सर्वेक्षणस्य अनुसारं ८०% अधिकाः उपभोक्तारः पेयस्य क्रयणकाले उत्पादस्य स्वास्थ्यगुणानां विषये विचारं करिष्यन्ति, यदा तु कतिपयवर्षेभ्यः पूर्वं एषः अनुपातः केवलं प्रायः ५०% आसीत् अतः सूत्रस्य दृष्ट्या "बृहत् शैतान" सूत्रस्य एकरूपतायाः वर्तमानविषये केन्द्रितं भवति, तथा च चीनीयजनानाम् ऊर्जायाः स्वास्थ्यस्य च माङ्गल्याः संयोजनं करोति, अग्रणीरूपेण उत्पादे सीपपेप्टाइड् इत्यादीनां १२ प्रकारस्य चीनीयस्वास्थ्यसारसामग्रीणां संयोजनं करोति, नवीनतां करोति formula, aiming to चीनीजनानाम् शरीरस्य कृते अधिकं उपयुक्तं ऊर्जापेयं निर्मातुं अपि "बृहत् शैतानस्य" ब्राण्ड्-प्रस्तावस्य सम्यक् प्रदर्शनं करोति तथा च "स्वास्थ्यस्य दीर्घायुषः च कृते बृहत् शैतानस्य पिबन्तु" इति
स्वादनवीनीकरणस्य दृष्ट्या "बृहत् शैतान" पारम्परिकस्वादसञ्चयं परित्यज्य प्राकृतिकसारान् सावधानीपूर्वकं निष्कास्य विभिन्नसामग्रीणां सम्बन्धे गहनं शोधं कृतवान् तस्मिन् एव काले उपभोक्तृणां स्वादप्राथमिकतानां विश्लेषणार्थं बृहत्दत्तांशस्य उपयोगं कृतवान् , तस्मात् व्यक्तित्वं न हास्यन् सार्वजनिकसौन्दर्यशास्त्रस्य अभिनवस्वादस्य च अनुरूपं स्वादं निर्माति।
भविष्यम् अत्र अस्ति, "बृहत् शैतानः" अभिनवविपणनपद्धतयः
सम्प्रति ऊर्जापेयविपण्ये एकरूपतासमस्या न केवलं सूत्रीकरणे, अपितु विपणने अपि विद्यते । अधिकांशः ब्राण्ड् विशिष्टव्यापारेषु बद्ध्वा मूल्यमान्यतां प्राप्नोति । यथा, रेडबुलः चरमक्रीडाभिः सह बद्धः अस्ति तथा च क्रीडाप्रेमिणां बहूनां सङ्ख्यां गृहीतवान् अस्ति;
एकः अत्याधुनिकः ब्राण्डः इति नाम्ना "बृहत् शैतानः" केवलं विशिष्टव्यापारे वा निश्चितप्रकारस्य उत्साहीनां कृते एव सीमितः नास्ति तस्य स्थाने युवानां वृत्तस्य उपरि दृष्टिः स्थापयति तथा च सामाजिकमाध्यमेन, ऑनलाइन-अफलाइन-सम्बद्धानां माध्यमेन युवानां उपभोक्तृसमूहानां समीचीनतया लक्ष्यं करोति तथा अन्ये विविधाः वयं युवानां उपभोक्तृभिः सह गहनसम्बन्धं स्थापयितुं तेषां स्वप्नानां अनुसरणं कर्तुं स्वयमेव चुनौतीं दातुं च तेषां ऊर्जासाझेदाराः भवितुम् अभिनवविपणनपद्धतीनां उपयोगं कुर्मः।
तस्मिन् एव काले "बृहत् शैतानः" चतुराईपूर्वकं पारम्परिकं चीनीयसांस्कृतिकतत्त्वं स्वस्य उत्पादस्य परिधीयविन्यासस्य च समावेशं कृत्वा अभिनवरीत्या प्रस्तुतं करोति। रूपनिर्माणस्य दृष्ट्या एतत् राष्ट्रियप्रवृत्तितत्त्वानां ऊर्जापेयानां च संयोजनस्य अग्रणी आसीत्, यत् न केवलं ब्राण्डस्य युवावस्थायाः जीवनशक्तिं दर्शयति स्म, अपितु "चीनस्य स्वकीयं ऊर्जापेयनिर्माणं" इति युवाब्राण्डस्य भावनां अपि प्रसारयति स्म, यत् स्वाभाविकतया विजयं प्राप्तवान् युवानां उपभोक्तृणां हृदयं।
प्रक्षेपणात् आरभ्य "बृहत् शैतान" ऊर्जापेयं शीघ्रमेव स्वस्य स्वास्थ्यसंकल्पनायाः राष्ट्रियप्रवृत्तिजीनानां च सह विपण्यां उत्तिष्ठति, विशेषतया च युवानां उपभोक्तृसमूहानां प्रियं सम्मानं च भवति उपभोक्तारः सामान्यतया मन्यन्ते यत् "बृहत् शैतानः" न केवलं तत्क्षणं ऊर्जापुनर्पूरणस्य आवश्यकतां समीचीनतया पूरयति, अपितु स्वास्थ्यगुणवत्तायाः, स्वादस्य च आनन्दस्य दृष्ट्या अपि नूतनानि ऊर्ध्वतानि प्राप्नोति, येन नूतनः अनुभवः प्राप्यते
"बृहत् शैतानस्य" प्रक्षेपणं न केवलं उपभोक्तृणां विकल्पान् समृद्धयति, अपितु पारम्परिक ऊर्जापेयविपण्यस्य एकप्रतिरूपं अपि भङ्गयति, "कैटफिश" इव उद्योगस्य नवीनताजीवनशक्तिं सक्रियं करोति एतेन परिवर्तनेन ऊर्जापेय-उद्योगस्य स्वस्थतर-विविध-स्वाद-उच्च-गुणवत्ता-मानकानां प्रति परिवर्तनं प्रवर्धितम्, येन उद्योगस्य भावि-विकासे असीमित-नवीन-गति-प्रवेशः अभवत्
भविष्ये स्वास्थ्यजागरूकतायाः निरन्तरसुधारेन उपभोक्तृणां उच्चगुणवत्तायुक्तजीवनस्य अन्वेषणेन च ऊर्जापेयविपण्यं निरन्तरं वर्धते। उद्योगे अग्रणीरूपेण "बृहत् शैतानः" अस्याः प्रवृत्तेः नेतृत्वं निरन्तरं करिष्यति, निरन्तरं नवीनतायाः उत्तमगुणवत्तायाश्च सह ऊर्जापेयस्य उपभोक्तृणां विविधानि आवश्यकतानि पूरयिष्यति, ऊर्जापेयविपण्यस्य तरङ्गोत्तरयुगं च संयुक्तरूपेण उद्घाटयिष्यति।
प्रतिवेदन/प्रतिक्रिया