समाचारं

"महिमा" इति चलच्चित्रं "दृढतायाः" यथार्थं अर्थं व्याख्याय मध्यशरदमहोत्सवस्य पोस्टरं विमोचयति, तस्य च प्रबलः भावनात्मकः अनुनादः अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के यदा मातृभूमिः अन्यस्य पुनर्मिलनस्य उत्सवस्य च मध्यशरदमहोत्सवस्य आरम्भं कृतवती तदा "महिमा" इति चलच्चित्रस्य निर्माता "शपथं प्रति छद्म" मध्यशरदमहोत्सवस्य पोस्टरस्य श्रृङ्खलां प्रकाशितवान् चित्रे त्रयः सैनिकाः सुवर्णपूर्णचन्द्रं प्रति गम्भीरतापूर्वकं स्थित्वा चन्द्रं नमस्कारं कृतवन्तः । मध्यमासस्य प्रतिबिम्बे असंख्याकाः सैनिकाः अग्रपङ्क्तौ आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य जलप्लावनस्य च विरुद्धं युद्धं कुर्वन्ति । पोस्टरे "दृढता" इति विषयेण जनानां हृदयेषु गहनेषु दृढतायाः, विश्वासस्य, परिवारस्य, उत्तरदायित्वस्य च अनुनादः अपि स्पृशति ।

"यदि कश्चन कुटुम्बः सामञ्जस्यं न करोति, सहस्राणि कुटुम्बाः च एकत्र सन्ति तर्हि सहस्राणि कुटुम्बाः सामञ्जस्यं कुर्वन्ति चेत् आरामः कठिनः भविष्यति।"

अस्माकं कृते मध्यशरदमहोत्सवः परिवारेण सह मिलित्वा पिबितुं, वार्तालापं कर्तुं च अन्यः दिवसः एव। तेषां कृते मध्यशरदमहोत्सवः सैन्यशिबिरे, प्रहरणचौके च अन्यरात्रौ व्यतीता, यतः ते स्वपरिवारस्य अपेक्षां पूरयितुं असफलाः अभवन्, प्रियजनानाम् विचारान् च वहन्ति परन्तु तेषां पुनर्मिलनस्य अभावात्, एकान्ततायाः, समर्पणस्य च कारणात् एव चन्द्रप्रकाशस्य अधः शान्तिः, पुनः मिलितानां सहस्राणां परिवारानां सुन्दरदृश्यस्य च कारणात्

यथा दिग्गजः डु चाओ (ली जियान् इत्यनेन अभिनीतः) नाटके उक्तवान् यत् "जलप्रलय-उद्धार-कार्यक्रमस्य समये भवतः पिता जलप्रलया भ्रामरी-कुण्डे प्रवाहितः । यदा पर्वत-अग्निः निष्प्रभः अभवत् तदा भवतः पिता फसति स्म अग्निना पर्वतस्य शिखरं सः स्थानीयाधिकारिणां नेतृत्वं कृतवान् यदा सः हत्यारा आसीत् तथापि तस्य वक्षःस्थले शान्तिपूर्णः युगः आसीत् तथापि सः सर्वान् संकटान् अनुभवति स्म किमपि ऋणी भवेत्, परन्तु सैनिकत्वेन सः देशस्य, सैन्यवेषस्य च योग्यः अस्ति यत् सः सैनिकस्य जीवनस्य गौरवम् अस्ति” इति ।

"सैन्यस्य महिमा" इति वाक्यं सैन्यस्य निस्वार्थतां महत्त्वं च समर्थयति । ते पूर्वं ली दावेइ (ना झीडोङ्ग इत्यनेन अभिनीतः), डु चाओ, अन् मेइ (लियू युनरान् इत्यनेन अभिनीतः) इत्यादयः आसन्, ये मातृभूमिस्य शान्तिसमृद्ध्यर्थं रक्तं स्वेदं च पातयन्ति स्म यद्यपि ते सेना त्यक्त्वा अन्यस्थानानि गतवन्तः तथापि तेषां वर्षाणां सैन्यशिबिरजीवनेन तेषु अद्वितीयं चिह्नं त्यक्तं, येन तेषां जीवनपर्यन्तं अद्वितीयः स्वभावः प्राप्तः यथा चलचित्रे उक्तं तथा ते "अग्निवत् समागच्छन्ति, ताराभिः पूर्णं आकाशं इव विकीर्णं भवन्ति" तथा च समाजवादीनिर्माणे सर्वेषु क्षेत्रेषु मातृभूमिस्य समृद्धौ योगदानं निरन्तरं कुर्वन्ति निर्माता आशास्ति यत् अस्य चलच्चित्रस्य माध्यमेन एकं भावम् जागृत्य निवृत्तसैनिकानाम् विषये समग्रसमाजस्य परिचर्याम्, सम्मानं च उत्तेजयिष्यति।

"महिमा" मध्यशरदमहोत्सवस्य उपहारः : दृढतायाः विषये स्नेहपूर्णं स्वीकारपत्रम्

चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं महासचिवस्य शी इत्यस्य नेतृत्वे दलस्य केन्द्रीयसमित्या राज्यपरिषदः च सेवानिवृत्तसैनिकानाम् कार्यस्य विषये महत्त्वपूर्णप्रदर्शनानां श्रृङ्खलां कृतवन्तः, येषां कार्यस्य अग्रे मार्गं सूचयति नवयुगे नवयात्रायां च निवृत्तसैनिकाः। "महिमा" इति चलच्चित्रस्य विमोचनं न केवलं कालस्य अनुरूपं भवति तथा च सांस्कृतिकमोर्चातः "सैन्यं समग्रसमाजेन सम्मानितं व्यवसायं करणीयम्" इति आह्वानस्य प्रतिक्रियां ददाति, अपितु तत्सम्बद्धविषयाणां दुर्लभतायाः महत्त्वपूर्णं पूरकम् अपि अस्ति चलचित्रदूरदर्शनविपण्ये ।

सेवानिवृत्तसैनिककर्मचारिणां अद्वितीयसृजनात्मकदृष्टिकोणे आधारितं कार्यं निवृत्तसैन्यकर्मचारिणां जीवनस्य गहन अन्वेषणद्वारा समयेन सह अनुनादं प्राप्नोति युद्धे च विजयं प्राप्नोति" इति । दिग्गजानां आध्यात्मिकस्वभावस्य यथार्थतया व्याख्यां कर्तुं प्रायः सर्वे चलच्चित्रस्य निर्मातारः प्रमुखाः अभिनेतारः च दिग्गजैः निर्मितं, निर्देशितं, अभिनीतं च मम देशस्य प्रथमं चलच्चित्रम् अस्ति चलच्चित्रस्य निर्देशकः चाङ्ग क्षियाओयाङ्गः अवदत् यत् "प्रत्येकस्य चीनीयस्य सेवानिवृत्तस्य सैनिकस्य "एकदा सैनिकः, सर्वदा सैनिकः" इति अद्वितीयः ब्राण्ड् अस्ति military mark.अस्माभिः सैनिकाः सैन्यपरिवारस्य सदस्याः च चयनिताः येन ते अस्य चलच्चित्रस्य प्रचारितायाः आध्यात्मिकशक्तेः व्याख्यां स्वस्य सम्मानस्य, मिशनस्य च भावेन कुर्वन्तु, सैनिकानाम् अद्वितीयं सैन्यचिह्नं पुनः प्रदर्शयितुं च।" मुख्यनिर्माता चेन् फेङ्ग्वेई। सः गर्वेण अवदत्: "अस्माकं film deserves the four words "gen zheng miao hong" वयं आशास्महे यत् एतादृशी कथां जनदृष्ट्या आनेतुं सैनिकानाम् आदरं पुनः प्रज्वलितुं च शक्नुमः।"

कदापि शान्तवर्षं न भवति, अपितु केवलं महान् सैनिकानाम्, सीमारक्षणस्य, देशस्य रक्षणस्य च मौन-निस्वार्थ-समर्पणम् एव! यदा ते सैन्यवेषं उद्धृत्य पृष्ठभागं गच्छन्ति तदा ते अवश्यमेव अस्माकं सम्मानं शिष्टाचारं च अर्हन्ति । यतः ते कदाचित् स्वरक्तेन मातृभूमिस्य शान्तिं रक्षन्ति स्म, अधुना च ते स्वस्य अक्षीणसैन्यभावनायाः सह समाजवादीनिर्माणे समर्पयन्ति, महान् चीनीयस्वप्नस्य साकारीकरणे निःस्वार्थं योगदानं च ददति।

अस्मिन् मध्यशरदमहोत्सवे एतेषां महान् चीनसैनिकानाम् उच्चादरं, निश्छलं आशीर्वादं च प्रसारयामः | यद्यपि तेषां परिवारैः सह पुनः मिलनं कर्तुं न शक्यते तथापि तेषां भावना अस्माकं कृते सर्वदा उदाहरणं भविष्यति ।