समाचारं

हुआङ्ग् ज़ियाओमिङ्ग् तस्य सहोदरः चेन् मेङ्गः च तस्मिन् एव दिने किङ्ग्डाओ-नगरं प्रत्यागतवन्तौ स्वस्य गृहनगरस्य स्वादिष्टानि खाद्यानि प्रदर्शयितुं ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साहित्यिक-कला-क्रीडा-वृत्तेषु बहवः प्रसिद्धाः जनाः सन्ति ये किङ्ग्डाओ-नगरात् बहिः आगताः सन्ति, तथा च हुआङ्ग-जियाओमिंग्-महोदयः तस्य चचेरा भारः चेन् मेङ्गः च उत्कृष्टाः प्रतिनिधिः सन्ति, एतयोः सहचरयोः प्रति किङ्ग्डाओ-जनानाम् प्रेम शब्दात् परम् अस्ति

१५ सितम्बर् दिनाङ्के ओलम्पिकविजेता चेन् मेङ्गः किङ्ग्डाओ-नगरं स्वगृहं प्रत्यागतवान् ।

चेन् मेङ्गः क्रीडावस्त्रं धारयन् किङ्ग्डाओ-नगरस्य एकस्मिन् विद्यालये स्वस्य ओलम्पिक-उपाधि-रक्षणस्य अनुभवं साझां कर्तुं आगतः ।

किङ्ग्डाओ-नगरस्य चेन् मेङ्ग् नामिका बालिका स्वमातृभूमिस्य गौरवम् अस्ति, महता सम्मानेन गृहं प्रत्यागच्छति । अपि च, चेन् मेङ्गः प्रसिद्धस्य तारकस्य हुआङ्ग् ज़ियाओमिंग् इत्यस्य चचेरा भाई अपि अस्ति एतादृशः उत्कृष्टः भ्राता भगिनी च विशाले परिवारे अतीव दुर्लभाः सन्ति।

संयोगेन स्वस्य मातुलपुत्रेण चेन् मेङ्ग् इत्यनेन सह किङ्ग्डाओ-नगरं स्वगृहं प्रत्यागतः हुआङ्ग् ज़ियाओमिङ्ग् अपि एकस्मिन् कार्यक्रमे सुन्दरं दृश्यते स्म । तं रोचमानानाम् अनेकानाम् प्रशंसकानां आकर्षणं कृत्वा आगत्य स्वमूर्तिं मिलितुं शक्नुवन्ति। नीलवर्णीयसूटं धारयन् हुआङ्ग् ज़ियाओमिङ्ग् मध्यमवयसः सर्वथा कोऽपि लक्षणं न दर्शयति, अतीव उत्तमस्थितौ च अस्ति ।

प्रत्येकं वारं किङ्ग्डाओ-नगरं प्रत्यागत्य हुआङ्ग् ज़ियाओमिङ्ग् प्रायः सर्वदा स्वस्य गृहनगरस्य कृते वक्तुं सामाजिक-सॉफ्टवेयर्-मध्ये स्वस्य अपडेट्-पत्राणि प्रकाशयति ।

अस्मिन् समये हुआङ्ग् ज़ियाओमिङ्ग् स्वस्य गृहनगरं किङ्ग्डाओ-नगरं प्रत्यागत्य किङ्ग्डाओ-नगरस्य स्वादिष्टानि खाद्यानि प्रदर्शयितुं पूर्ण-नव-वर्ग-जालस्य उपयोगं कृतवान्, यत्र शीर्षकं लिखितम् आसीत् यत् “अहं अस्माकं किङ्ग्डाओ-नगरस्य स्वादिष्टानि खाद्यानि प्रचारयितुं न शक्नोमि!”

यथा अपेक्षितं, हुआङ्ग ज़ियाओमिंग् "चीनी रेस्टोरन्ट" इत्यस्य अनेकस्य ऋतुस्य दिग्गजः अस्ति cannot be eaten outside , this feeling can be experienced by him किङ्ग्दाओ ।

संयोगेन अगस्तमासस्य १५ दिनाङ्के उत्सवः भवति यदा हुआङ्ग् ज़ियाओमिङ्ग्, चेन् मेङ्ग् च किङ्ग्डाओ-नगरं प्रत्यागतवन्तौ, तदा ते परिवाररूपेण अपि मिलितुं शक्नुवन्ति स्म, पारिवारिकस्नेहेन, स्वादिष्टैः भोजनैः च।