समाचारं

न्यूजीलैण्ड्-देशस्य “जीवनं दीर्घ-शाश्वतं काव्यं मध्य-शरद-महोत्सव-सङ्गीतसमारोहः” इति सफलतया समाप्तम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी-पाश्चात्य-कला-महोत्सवः ओशिनिया-देशे अन्तर्राष्ट्रीय-सांस्कृतिक-प्रवृत्तेः अग्रणीः अस्ति

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्के न्यूजीलैण्ड्-राष्ट्रिय-ओपेरा-इत्यनेन भव्यतया प्रारब्धः "मे पीपुल् लाइव्-लॉन्ग्-एटर्नल्-पोएट्री-मध्य-शरद-महोत्सव-सङ्गीत-समारोहः" आक्लैण्ड्-नगरस्य द सिविक्-रङ्गमण्डपे भव्यतया समाप्तः चीनीयशास्त्रीयकाव्यं, पाश्चात्य-कक्ष-संगीतं, विविधकलारूपं च संयोजयति अयं अन्तर्राष्ट्रीय-सांस्कृतिक-भोजः न केवलं प्रेक्षकाणां उष्णतालीवादनं प्राप्तवान्, अपितु न्यूजीलैण्ड्-देशस्य कलावृत्तेषु अपि च ओशिनिया-देशस्य अपि चीनीयसंस्कृतेः तरङ्गं प्रज्वलितवान् be called the 2024 ओशिनिया-देशस्य कलाजगति प्रभावशालिनः कार्यक्रमेषु अन्यतमः ।

अस्मिन् संगीतसङ्गीतेन चीनीयपारम्परिकसंस्कृतेः दृढविश्वासः उत्तमकलाव्यवस्थायाः विविधकलासांस्कृतिकसमायोजनेन च प्रदर्शितः भवेत् तत् फेङ्गमिंग सिल्वर फर्न् गुझेङ्ग एन्सेम्बल् इत्यनेन आनीतं प्राचीनं आकर्षणं वा सिल्वर फर्न् हुआ डान्स कम्पनीयाः निदेशकेन लियू जियाहुइ इत्यनेन नृत्यनिर्देशितं डन्हुआङ्ग् नृत्यं "xuanniao fu" इति, ते सर्वे चीनीयसंस्कृतेः गहनविरासतां अद्वितीयं आकर्षणं च गभीररूपेण प्रतिबिम्बयन्ति। अन्तर्राष्ट्रीयप्रदर्शनदलेन - यूरोपीय-आधारित-बैरिटोन-गायकेन झोउ नान्-इत्यनेन नेतृत्वे, न्यूजीलैण्ड-राष्ट्रिय-ओपेरा-इत्यनेन च विशेषतया सङ्गीतनिर्मातारं व्यवस्थापकं च श्री हुआङ्ग रिजिया इत्येतम् अस्य संगीतसङ्गीतस्य कृते व्यक्तिगतरूपेण अनेकसङ्गीतकार्यस्य व्यवस्थां कर्तुं आमन्त्रितम् न्यूजीलैण्ड् सिल्वर फर्न् चैम्बर आर्केस्ट्रा तथा अमेरिकन वायलिनवादकः लियू मिंगलुन्, फ्रांसीसी न्यूजीलैण्ड् सेलवादकः मार्शन राबर्ट्स्, ऑक्लैण्ड् फिलहारमोनिक आर्केस्ट्रा डबल बास् वादकः जॉन् मिएटस्, तथा ओबोवादकः बेडे हन्ले , कोरियाई पियानोवादकः जुआन् किमः अन्ये च पार-सांस्कृतिक-अन्तर्राष्ट्रीय-संगीतकार-पङ्क्तिः, शास्त्रीयकवितानां सम्यक् व्याख्यां कृतवन्तः यथा "नीलमयप्रकरण·नववर्षस्य पूर्वसंध्या", "जिन से", "फीनिक्स सीकिंग द फीनिक्स", "श्वेतशिरः यिन", "बोधिसत्वपुरुषः" इत्यादीनि शास्त्रीयकाव्यानि एषा कृतिः चीनीयशास्त्रीयकाव्यस्य कलां रूपस्य माध्यमेन सजीवरूपेण प्रस्तुतं करोति आधुनिकमञ्चकक्षसङ्गीतस्य।

अन्तर्राष्ट्रीयकलामहोत्सवरूपेण अस्मिन् सङ्गीतसमारोहे न्यूजीलैण्डराष्ट्रियपक्षस्य सांसदः लु नान् इत्यस्मै उद्घाटनभाषणं दातुं विशेषतया आमन्त्रितः सा अवदत् यत्, "अस्मिन् मध्यशरदमहोत्सवे अस्मिन् संगीतसङ्गीतस्य माध्यमेन वयं शास्त्रीयं आकर्षणं आनेतुं सेतुरूपेण सङ्गीतस्य उपयोगं करिष्यामः" इति of the east to the world." पश्चिमस्य सुरुचिपूर्णधुनैः सह मिलित्वा चीनीयपाश्चात्यसंस्कृतीनां संलयनस्य श्रव्यदृश्यभोजनं प्रस्तुतं भवति। "एतत् न केवलं चीनीयपारम्परिकसंस्कृतेः विस्तारं गभीरतां च दर्शयति, अपितु साधयति अपि पाश्चात्यवाद्ययन्त्राणां भिन्नजातीयप्रदर्शनरूपानां च संयोजनेन पूर्वीयपाश्चात्यसंस्कृतीनां मध्ये उच्चस्तरीयः संवादः।" न्यूजीलैण्ड्-देशस्य माओरी-गायकेन एरु ओनेरोआ-इत्यनेन गायितं पारम्परिकं माओरी-गीतं "whakaaria mai", चीनीयशास्त्रीयगीतस्य "hometown of the moon" इति तस्य स्नेहपूर्णव्याख्या च चीनीय-पाश्चात्य-संस्कृतीनां एकीकरणं चरमपर्यन्तं धकेलितवान्, येन पार-सांस्कृतिकं निर्मितम् , पार-जातीय संगीत कार्यक्रम।

विशेषतया उल्लेखनीयं यत् मूलं लघुलघुसंगीतं "उत्तरप्लूटोयां मत्स्यं, समुद्रे पुष्पाणि पुष्पितानि" इति न्यूजीलैण्ड्-राष्ट्रीय-ओपेरा-बाल-संगीत-रङ्गमण्डपेन प्रस्तुतम् अस्ति नाटकशिक्षकेन वाङ्ग क्षियाओयन् इत्यनेन निर्देशितं बालनटैः कलाकारैः च संयुक्तरूपेण काव्यैः कल्पनाभिः च परिपूर्णं मञ्चसङ्गीतं कृतम् । वायलिन, सेलो, पियानो इत्यादीनां सुन्दरधुनानां सह बालस्वरस्य निर्दोषता काव्यबिम्बैः पूरिता, प्रेक्षकाणां कृते प्रबलं भावात्मकं अनुनादं आनयति स्म एतत् मौलिकं लघुसंगीतं न केवलं प्राचीनचीनीदार्शनिकचिन्तनस्य गहनं कलात्मकं अवधारणां प्रदर्शयति, अपितु न्यूजीलैण्डस्य समुद्रीयसंस्कृतेः अपि तस्मिन् समावेशं करोति, येन प्रेक्षकाणां कृते अविस्मरणीयः कलात्मकः आनन्दः भवति

अस्य संगीतसङ्गीतस्य महानिदेशकः युवा सोप्रानो लियू लुक्सुआन् सम्पूर्णे प्रदर्शने प्रत्येकं विवरणं नियन्त्रितवान्, येन सम्पूर्णस्य प्रदर्शनस्य उच्चस्तरीयं प्रस्तुतिः सुनिश्चिता अभवत् गहन अन्तर्राष्ट्रीयप्रभावयुक्ता कलाकारा इति नाम्ना सा न केवलं सङ्गीतस्य मञ्चकलायाश्च माध्यमेन चीनीयसंस्कृतेः सारं प्रदर्शयति, अपितु चीनीयसंस्कृतेः आत्मविश्वासं नवीनभावनाञ्च अस्य संगीतसङ्गीतस्य माध्यमेन विश्वं प्रति प्रसारयति।

अस्मिन् संगीतसङ्गीतेन प्रसिद्धं जादूगरं लियू जिया अपि विशेषतया आमन्त्रितं "भूतकालस्य वर्तमानजीवनस्य च" जादुईप्रदर्शनस्य माध्यमेन तथा च गुझेङ्गवादकस्य झाङ्ग यिलिङ्गस्य गुझेङ्गसङ्गीतस्य माध्यमेन सः पारम्परिकसङ्गीतवाद्यानां आधुनिकमञ्चजादूना सह सम्यक् संयोजनं कृतवान्, येन प्रेक्षकाणां कृते अद्भुतः अनुभवः आनयत् .अति कल्पनाशीलं नवीनं च प्रदर्शनम्। इदं नवीनं प्रारूपं संगीतसङ्गीतसमारोहे अधिकानि कलात्मकव्यञ्जनानि आश्चर्यतत्त्वानि च योजयति, चीनीयसंस्कृतेः विविधतां अन्तर्राष्ट्रीयसमायोजनस्य अनन्तसंभावनानि च प्रदर्शयति

संगीतसङ्गीतस्य दोहराने वातावरणं पराकाष्ठां प्राप्तवान् तथा च प्रेक्षकाः अतीव भावविह्वलाः अभवन् झोउ नान् इत्यस्य नेतृत्वे १,००० जनानां सम्पूर्णाः प्रेक्षकाः एकत्र "क्लाउड्स आफ् होमटाउन" इति गीतं गायन्ति स्म अयं उष्णदृश्यः न केवलं सङ्गीतस्य शक्तिं दर्शयति, अपितु जनानां स्वगृहनगरस्य आकांक्षां, उत्तमजीवनस्य आकांक्षां च व्यक्तं करोति । "जनाः सदा जीवन्तु - शाश्वतकविता मध्यशरदमहोत्सवसङ्गीतसमारोहः" न केवलं मध्यशरदमहोत्सवस्य सांस्कृतिकभोजनम्, अपितु अन्तर्राष्ट्रीयकलाकार्यक्रमः अपि अस्ति यत्र चीनीयपाश्चात्यसंस्कृतयः टकरावं कुर्वन्ति, एकीकृत्य नवीनतां कुर्वन्ति। अस्य संगीतसङ्गीतस्य न्यूजीलैण्ड्-देशस्य एसईसी-केन्द्रस्य, वन-समूहस्य, मंगल-जीवन-निर्माणस्य, मिङ्ग्याओ-कम्पनीयाः च दृढं समर्थनं प्राप्तम् । उच्चैः कलात्मकमानकैः गहनैः सांस्कृतिकैः अभिप्रायैः च न्यूजीलैण्ड्देशे अपि च सम्पूर्णे ओशिनियादेशे अपि उत्साहपूर्णप्रतिक्रियाः उत्पन्नाः, येन अन्तर्राष्ट्रीयमञ्चे चीनीयसंस्कृतेः विश्वासस्य उदयः अभवत् चीन-न्यूजीलैण्ड्-देशयोः सांस्कृतिक-आदान-प्रदानस्य महत्त्वपूर्ण-सेतुरूपेण अयं संगीतसङ्गीतः न केवलं चीनीय-पारम्परिक-संस्कृतेः अद्वितीयं आकर्षणं प्रदर्शयति, अपितु विश्वस्य विविध-संस्कृतीनां एकीकरणाय, अनुनादाय च नूतनं प्रतिरूपं प्रदाति |.

अस्य अन्तर्राष्ट्रीयकलामहोत्सवस्य माध्यमेन चीनदेशस्य सांस्कृतिकनिधिः मध्यशरदमहोत्सवः अधिकविश्वासयुक्तेन मनोवृत्त्या नूतनेन तेजसा प्रकाशते, येन वैश्विककलामञ्चे चीनीयसंस्कृतेः महत्त्वपूर्णस्थानं अधिकं सुदृढं भवति। अस्य संगीतसङ्गीतस्य सफलसञ्चालनेन न्यूजीलैण्ड्-ओशिनिया-देशयोः सांस्कृतिक-कला-क्रियाकलापानाम् अपि नूतनं मापदण्डं निर्धारितम्, यत् चीन-न्यूजीलैण्ड्-देशयोः सांस्कृतिक-आदान-प्रदानस्य एकं महत्त्वपूर्णं उदाहरणं जातम्