समाचारं

पुटिन् राष्ट्रपतिस्य फरमानस्य हस्ताक्षरं कृतवान् : रूसस्य सैन्यकर्मचारिणां विस्तारः १५ लक्षं यावत् भविष्यति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये १६ सितम्बर् दिनाङ्के रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसशस्त्रसेनानां विस्तारार्थं १८०,००० जनानां कृते राष्ट्रपतिविधाने हस्ताक्षरं कृतवान्, येन कुलकर्मचारिणां संख्या २,३८९,१३० अभवत्, येषु १५ लक्षं सक्रियसैन्यकर्मचारिणः सन्ति

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं तृतीयवारं रूस-सेनायाः विस्तारः अभवत् । रायटर्-पत्रिकायाः ​​अनुसारम् अयं सैन्यविस्तारः रूस-देशः सैन्य-आकारस्य दृष्ट्या अमेरिका-भारतं च अतिक्रम्य विश्वस्य द्वितीयः बृहत्तमः सैन्यः देशः भविष्यति

१६ सितम्बर् दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसैन्यकर्मचारिणां संख्यां १५ लक्षं यावत् विस्तारयितुं आदेशं दत्तवान्

क्रेमलिनस्य आधिकारिकजालस्थले उक्तं यत् राष्ट्रपतिस्य फरमानं अस्मिन् वर्षे डिसेम्बर् मासस्य प्रथमदिनात् प्रभावी भविष्यति इति रूससर्वकाराय सैन्यविस्तारनीतेः कार्यान्वयनार्थं संघीयबजटद्वारा रूसस्य रक्षामन्त्रालयाय धनं आवंटयितुं निर्देशः अपि दत्तः।

अन्तिमवारं सैन्यविस्तारविषये राष्ट्रपतिनिर्णये पुटिन् हस्ताक्षरं कृतवान् २०२३ तमस्य वर्षस्य डिसेम्बरमासे ।तस्मिन् समये सः रूसीसशस्त्रसेनानां संख्यायां १७०,००० इत्येव वर्धयितुं अनुरोधं कृतवान्, येन कुलम् २,२०९,१३० अभवत्, यत्र १३.२ मिलियनसैन्यकर्मचारिणः अपि सन्ति अस्मिन् विस्तारे ये १८०,००० जनाः सन्ति ते सर्वे सैन्यकर्मचारिणः इति तात्पर्यम् ।

क्रेमलिनस्य आधिकारिकजालस्थले उक्तं यत् राष्ट्रपतिस्य फरमानेन रूसीसशस्त्रसेनानां संख्या प्रायः २३८९ लक्षं यावत् वर्धनीया इति