समाचारं

सर्वोच्चजनअभियोजकक्षेत्रम् : निगमस्य रंगदारीणां कृते "शून्यसहिष्णुता"

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अन्तर्जालस्य तीव्रविकासेन केचन अपराधिनः कम्पनीविषये अफवाः निर्मातुं प्रसारयितुं च ऑनलाइन-मञ्चानां उपयोगं कृतवन्तः, कम्पनीभ्यः अवैधलाभं प्राप्तुं साइबर-उत्पीडनस्य उपयोगं कृतवन्तः, कम्पनीनां वैध-अधिकारस्य हितस्य च गम्भीररूपेण उल्लङ्घनं कृतवन्तः, विपण्य-आर्थिकस्य क्षतिं कृतवन्तः आदेशं ददाति, वैधानिकव्यापारवातावरणस्य निर्माणं च क्षीणं करोति।

सर्वोच्चजनअभियोजकालयस्य प्रासंगिकविभागाः अवदन् यत् एतादृशः अपराधः सम्प्रति निम्नलिखितलक्षणं प्रदर्शयति।

प्रथमं "जनमतनिरीक्षणस्य" नामधेयेन कम्पनीभ्यः धमकी दत्त्वा धनं ग्रहीतुं च । अपराधिनः कम्पनीनां जनमतस्य प्रसारस्य, प्रतिष्ठायाः क्षतिस्य च भयस्य लाभं लभन्ते, कम्पनीनां विषये मिथ्या नकारात्मकसूचनाः कल्पयन्ति, प्रसारयन्ति च, प्रासंगिककम्पनीभ्यः "चुशधनं" च गृह्णन्ति

द्वितीयं "अधिकाररक्षणम्" इति नाम्ना किन्तु वस्तुतः "धनं याचना" इति । केचन अपराधिनः "नकली" अधिकारसंरक्षणं "चिनीमिट्टीशैल्याः" अधिकारसंरक्षणम् इत्यादिभिः साधनैः उद्यमानाम् आकर्षणं कुर्वन्ति वा धोखाधड़ीं कुर्वन्ति वा ।

तृतीयम्, गिरोह-प्रधानानाम् औद्योगिक-अपराधानां च स्पष्टा प्रवृत्तिः अस्ति । अपराधिनः बहुषु मञ्चेषु बहूनां वेबसाइट्-स्थानानां स्व-माध्यम-खातानां च संचालनाय विशेष-कम्पनीनां स्थापनां कुर्वन्ति, येन मीडिया-सञ्चालनस्य, सूचना-विमोचनस्य, पोस्ट्-विलोपनस्य च एक-स्थान-सञ्चालनं भवति

चतुर्थं, “इण्टरनेट् ट्रोल्” महत्त्वपूर्णः चालकः अभवत् । ज्वालायां ईंधनं योजयितुं जनमतप्रवर्तकानां "अन्तर्जाल-ट्रोल्"-इत्यस्य च साहाय्येन निगमसम्बद्धानां ऑनलाइन-अफवानां नकारात्मकः प्रभावः घातीयरूपेण बहुगुणितः अस्ति

निष्पक्षं न्याय्यं च कानूनीव्यापारवातावरणं निर्मातुं अस्य वर्षस्य आरम्भे सर्वोच्चजनभियोजकालयेन देशे सर्वत्र अभियोजकीय-अङ्गेषु "उद्यमानां अभियोजक-संरक्षणम्" इति विशेष-अभियानं नियोजितम्, तेषु, ऑनलाइन-स्थापनार्थं व्यापारिकवातावरणं, अवैधरूपेण धनसञ्चयार्थं ऑनलाइन-अफवानां, ऑनलाइन-जनमतानां च उपयोगे दमनं कर्तुं, निगमसद्भावनायाः क्षतिसम्बद्धानां अपराधानां कृते स्पष्टानि आवश्यकतानि प्रस्तावयितुं। कानूनानुसारं विभिन्नस्थानेषु अभियोजक-अङ्गैः कम्पनीनां विषये मिथ्यासूचनाः प्रसारयितुं अन्तर्जालस्य उपयोगः, कम्पनीनां बदनामीं कर्तुं जानी-बुझकर अफवाः प्रसारयितुं, "जनमत-निरीक्षणस्य" नामधेयेन निगमसद्भावनायाः क्षतिः करणीयः, इत्यादीनि आपराधिक-प्रकरणानाम् एकं सङ्ख्यां सम्पादितवन्तः तथा च रंगदारीम् अकुर्वन् ते आपराधिकप्रकरणानाम् अपि निवारणं कृतवन्तः येषु कम्पनीविरुद्धं साइबरहिंसायाः अवैधरूपेण लाभं प्राप्तुं प्रयतन्ते अणुः एकं शक्तिशालीं निवारकं भवति।