समाचारं

द्वितीयविश्वयुद्धकाले जर्मनसेनायाः भोजनं कीदृशम् आसीत् ? सत्यं वक्तुं शक्यते यत् अमेरिकीसैन्यस्य अपेक्षया इदं दुष्टतरं नास्ति!

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीयविश्वयुद्धकाले अमेरिकनजनाः न केवलं सम्यक् खादन्ति स्म, अपितु आङ्ग्ल-फ्रांसीसी-सेनायोः ईर्ष्यायाः कारणं भोजनं अपि खादन्ति स्म । सोवियतसैनिकैः सह तुलने अयं दूरं पृष्ठतः अस्ति ।

युद्धे सर्वाधिकं महत्त्वपूर्णं वस्तु भोजनं भवति अतः हिटलरेण अवश्यमेव सुनिश्चितं कर्तव्यं यत् अग्रपङ्क्तिसैनिकानाम् दैनन्दिनानि आवश्यकतानि प्रतिदिनं पूरयितुं शक्यन्ते। हिटलरः अपि स्वस्य एस.एस.-सन्ततिभ्यः ५०० ग्राम अतिरिक्तं दुग्धं विशेषतया प्रदत्तवान् । एतेन हिटलरः जर्मनभोजनस्य कियत् मूल्यं दत्तवान् इति ज्ञायते ।

प्रारम्भिकेषु दिनेषु यदा जर्मनीदेशिनः चरमस्थाने आसन् तदा युद्धस्य अन्ते यावत् अग्रपङ्क्तौ अन्नस्य आपूर्तिः केवलं मांसस्य परिमाणं न्यूनीकरोति स्म, परन्तु शाकस्य परिमाणं वर्धयति स्म तदपि जर्मनीदेशस्य खाद्यपैकेट् अद्यापि यूरोपीयसैनिकैः सोवियतदेशैः च अतीव लोकप्रियाः सन्ति, यतः तेषां भोजने न केवलं सिगरेट्, अपितु मसालापैकेट्, कॉफीपैकेट्, मिष्टान्नं, चॉकलेट् इत्यादयः अपि सन्ति अस्मिन् काले सोवियतसेनायाः कृते अमेरिकादेशात् सामानं नासीत्, तेषां भोजनं दुःखदं इति वक्तुं शक्यते स्म ।

हिटलरस्य मतं आसीत् यत् जर्मनीदेशस्य अभिजातवर्गः सैनिकाः एव, अतः सामान्यजनानाम् अपेक्षया तेषां सैनिकाः अधिकाः इति स्वाभाविकम् आसीत् । पृष्ठतः नागरिकाः बुभुक्षिताः सन्ति चेदपि जर्मनीदेशिनः बुभुक्षिताः भवितुम् न शक्यन्ते ।

जर्मनसेनायाः भोजनं चतुर्धा विभक्तुं शक्यते, एकः युद्धक्षेत्रे युद्धं कुर्वती सेना, अन्यः कब्जाकृतः क्षेत्रः, तृतीयः स्थानीयसेना, चतुर्थः देशस्य प्रशासनिकाधिकारिणः यथा यथा अधिकं भयङ्करं भवति तथा तथा भोजनस्य विविधता समृद्धा भवति ।