समाचारं

प्रायः पञ्चमासान् यावत् क्षियान्बिन्-प्रस्तर-स्थले अवैधरूपेण स्थित्वा फिलिपिन्स्-तट-रक्षक-जहाजः किमर्थं पलायितः ?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-समाचारग्राहकस्य अनुसारं १५ सितम्बर् दिनाङ्के चीनदेशस्य ज़ियान्बिन्-रीफ्-नगरे प्रायः पञ्चमासान् यावत् अवैधरूपेण अटन् फिलिपिन्स्-तट-रक्षक-नम्बर-९७०१ इति जहाजं पलावन-द्वीपे स्वस्य गृह-बन्दरगाहं प्रत्यागतवान् चीन तट रक्षकेन उक्तं यत्,वयं चीनस्य अधिकारक्षेत्रे अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च कानूनानुसारं निरन्तरं करिष्यामः तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यामः।

१४ सितम्बर् दिनाङ्के फिलिपिन्स्-देशस्य तट रक्षक-नौका क्रमाङ्कः ९७०१ चीनदेशस्य क्षियान्बिन्-रीफ्-लैगुन्-नगरं निष्कास्य १५ दिनाङ्के पलावान-द्वीपे स्वस्य गृह-बन्दरगाहं प्रति प्रत्यागतवान् फिलिपिन्स्-माध्यमेन एकं भिडियो प्रकाशितम् यत् फिलिपिन्स्-तट-रक्षक-जहाजः ९७०१ इति पलावन-प्रान्ते बन्दरगाहं प्रति प्रत्यागतस्य अनन्तरं फिलिपिन्स्-तट-रक्षक-जहाजस्य चत्वारि स्ट्रेचर-यानेन जहाजात् उद्धृत्य चिकित्सालयं प्रेषिताः इति

चीनतटरक्षक : राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणम्

चीनतटरक्षकस्य प्रवक्ता लियू डेजुन् इत्यनेन १५ दिनाङ्के उक्तं यत् एप्रिलमासस्य १७ दिनाङ्कात् आरभ्य फिलिपिन्स्-तटरक्षकस्य पोतः क्रमाङ्कः ९७०१ चीनस्य क्षियान्बिन्-रीफ्-स्थले प्रायः पञ्चमासान् यावत् अवैधरूपेण स्थितः अस्ति, येन चीनस्य प्रादेशिक-संप्रभुतायाः गम्भीररूपेण उल्लङ्घनं कृतम् अस्ति तथा च आचरण-घोषणायां गम्भीररूपेण उल्लङ्घनं कृतम् अस्ति दक्षिणचीनसागरे दलाः। ", क्षेत्रीयशान्तिं स्थिरतां च गम्भीररूपेण क्षीणं कुर्वन्ति।"वयं फिलिपिन्सदेशं वदामः यत् प्रचारं प्रेरयितुं उल्लङ्घनस्य जोखिमं च त्यजतु। चीनस्य नान्शाद्वीपेषु, क्षियान्बिन् रीफ् सहितं, तस्य समीपस्थजलं च निर्विवादं सार्वभौमत्वं वर्तते। चीनीयतटरक्षकः अन्तर्गतजलक्षेत्रेषु अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति चीनस्य न्यायक्षेत्रं कानूनस्य अनुसारं , दृढतया राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च रक्षणं करोति।”