समाचारं

तूफाननीलस्य चेतावनी ! "बेबिगिया" अनहुइ-नगरं गत्वा उष्णकटिबंधीय-तूफाने दुर्बलः अभवत्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयमौसमवेधशाला १७ सितम्बर् दिनाङ्के ०६:०० वादने आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नीलवर्णीयस्य चेतावनीम् अयच्छत् यत् -

अस्मिन् वर्षे १३ क्रमाङ्कस्य आन्ध्रप्रदेशस्य "बेबिगिया" (तीव्र उष्णकटिबंधीयतूफानस्तरः) केन्द्रं अद्य (१७ तमे) वादने प्रायः ०:४० वादने जियांगसुप्रान्तस्य नानजिंगनगरात् अनहुईप्रान्तस्य चुझोउनगरे प्रविष्टम्।"बेबिगिया" उष्णकटिबंधीयतूफानस्तरं यावत् दुर्बलं जातम्, अनहुई प्रान्ते चुझौनगरेप्रातः ५ वादने अस्य केन्द्रं अद्यापि चुझोउ, अनहुई इत्यत्र ३२.४ डिग्री उत्तराक्षांशं ११७.६ डिग्री पूर्वदेशान्तरे च स्थितम् आसीत् केन्द्रस्य समीपे अधिकतमं वायुबलं ८ स्तरं (१८ मीटर्/सेकेण्ड्) आसीत्, न्यूनतमं च केन्द्रे वायुदाबः ९९८ हेक्टोपास्कल् आसीत् ।

अपेक्षा अस्ति यत् "बेबिगा" पश्चिम-वायव्यदिशि प्रायः १५ किलोमीटर् प्रतिघण्टायाः वेगेन गमिष्यति, क्रमेण तीव्रता दुर्बलः भविष्यति, अद्य रात्रौ हेनान्-नगरं गमिष्यति (उष्णकटिबंधीयनिम्नदाबः, स्तरः ६, १२-१३ मीटर्/सेकेण्ड्)

प्रबलवायुः पूर्वानुमानम् : १७ सितम्बर् दिनाङ्के ०८:०० वादनतः १८ सितम्बर् दिनाङ्के ०८:०० वादनपर्यन्तं दक्षिणपश्चिमपीतसागरस्य, पूर्वचीनसागरस्य अधिकांशभागे, याङ्गत्से नदी मुहाने, हाङ्गझौ खाड़ी, वायव्य-जिआङ्गसु, उत्तर-अन्हुई, पूर्वीय-उत्तर-हेनान् इत्यादिषु स्थानेषु प्रथम-वर्गस्य वायुः, यत्र ७-८ स्तरस्य वायुः भवति, उपर्युक्तेषु अन्तर्देशीयक्षेत्रेषु नद्यः, सरोवरेषु, पर्वतीयक्षेत्रेषु च वायुः ७-८ स्तरः भवति, वायुः स्तर 9 के।