समाचारं

ट्रम्पः अपरं हत्यायाः प्रयासं प्राप्नोति, शङ्कितः आरोपद्वयेन आरोपितः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू जिओकियन/सीसीटीवी न्यूज

१६ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिस्य ट्रम्पस्य हत्यायाः साजिशं रचयितुं शङ्कितः रायन् राउस् प्रथमवारं न्यायालये उपस्थितः अभवत्, तस्य विरुद्धं बन्दुकसम्बद्धौ उल्लङ्घनद्वयस्य आरोपः कृतःएतेषु दोषी अपराधीरूपेण अग्निबाणस्य धारणं, निर्मूलितक्रमाङ्कस्य अग्निबाणस्य धारणं च अन्तर्भवति ।

रायन् राउस् २३ सितम्बर् दिनाङ्के निरोधविचाराय न्यायालयं प्रति प्रत्यागमिष्यति इति सूचना अस्ति, अभियोगः च ३० सितम्बर् दिनाङ्के निर्धारितः अस्ति। अभियोजकाः अवदन् यत् ते उड्डयनजोखिमस्य समुदायस्य कृते संकटस्य च कारणात् संदिग्धस्य विवेचनात् पूर्वं निरोधं याचयिष्यन्ति। कानूनप्रवर्तकाः अवदन् यत् ट्रम्पस्य हत्यायाः प्रयासस्य अन्वेषणम् अद्यापि प्रचलति, रायन् राउस् इत्यस्य उपरि अधिकानि आरोपाः भवितुम् अर्हन्ति।

तदनुसारम् सिन्हुआ न्यूज एजेन्सी इत्यनेन पूर्वं ज्ञातं यत् अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च डोनाल्ड ट्रम्पः १५ दिनाङ्के फ्लोरिडानगरे गोल्फक्रीडां कुर्वन् हत्यायाः प्रयासं प्राप्नोत्।ट्रम्पः सुरक्षितः अस्ति, शङ्कितः च निग्रहे अस्ति।

मासद्वये द्वितीयवारं ट्रम्पस्य हत्यायाः प्रयासः अभवत् । अन्तिमः हत्या जुलाईमासस्य मध्यभागे प्रचारसभायां मञ्चे अभवत् ।

(सिन्हुआ न्यूज एजेन्सीतः व्यापकम्)

अस्य अंकस्य वरिष्ठः सम्पादकः झोउ युहुआ