समाचारं

अमेरिकीमाध्यमाः : अमेरिकीराष्ट्रपतिदूतः इजरायलस्य प्रधानमन्त्रीं लेबनानदेशस्य विरुद्धं "व्यापकं युद्धं" न कर्तुं चेतवति स्म, उत्तरार्द्धः च प्रतिक्रियाम् अददात्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली जियु] अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यस्य अनुसारं वार्तायां परिचिताः त्रयः स्रोताः मीडियाभ्यः अवदन् यत् अमेरिकीराष्ट्रपतिदूतः अमोस् होचस्टीन् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह मिलितवान् इजरायलस्य रक्षामन्त्री गैलान्टे च वार्ताम् अकरोत् तथा च होचस्टीन् चेतावनीद्वारा प्रतिक्रियां दत्तवान् नेतन्याहू लेबनानदेशस्य विरुद्धं "व्यापकं युद्धं" न कर्तुं।

एक्सिओस् न्यूज नेटवर्क् इत्यनेन उक्तं यत् गतवर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्के यदा लेबनान-हिजबुल-सङ्घः इजरायल्-देशे आक्रमणं कृतवान् तदा आरभ्य इजरायल्-लेबनान-सीमायां गोलीकाण्डस्य आदान-प्रदानं निरन्तरं वर्धते। इजरायलस्य सैन्यसुरक्षामन्त्रिमण्डलं हिज्बुल-सङ्घेन सह युद्धस्य सज्जतायै सज्जतां कुर्वन् अस्ति यदा इजरायलस्य दशसहस्राणि विस्थापिताः इजरायल-देशिनः स्वदेशं प्रत्यागन्तुं शक्नुवन्ति।

द्वे स्रोते अवदन् यत् होचस्टीन् नेतन्याहू-गलान्टे-योः समक्षं उक्तवान् यत् अमेरिका-देशः न मन्यते यत् लेबनान-देशे व्यापकः संघर्षः विस्थापितानां इजरायल-जनानाम् उत्तरदिशि स्वगृहं प्रति प्रत्यागमनस्य लक्ष्यं साधयिष्यति इति। होचस्टीन् इत्यनेन उक्तं यत् हिजबुल-सङ्घस्य सह सर्वव्यापीं युद्धं व्यापकं दीर्घकालं यावत् च क्षेत्रीयसङ्घर्षं प्रेरयितुं शक्नोति। सः नेतन्याहू-गलान्टे-योः कृते अपि स्पष्टं कृतवान् यत् अमेरिका-देशः "गाजा-युद्धविराम-बन्धक-मुक्ति-सम्झौतेन सह वा, स्वयमेव वा" कूटनीतिक-माध्यमेन इजरायल-लेबनान-सङ्घर्षस्य समाधानार्थं प्रतिबद्धः अस्ति

तस्मिन् एव काले प्रतिवेदने उक्तं यत् इजरायलस्य प्रधानमन्त्रिकार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् नेतन्याहुः होचस्टीन् इत्यस्मै अवदत् यत् इजरायल-लेबनान-सीमायां सुरक्षास्थितौ मौलिकपरिवर्तनं विना विस्थापितानां इजरायलीयानां स्वदेशं प्रत्यागन्तुं असम्भवं भविष्यति। नेतन्याहू इत्यनेन उक्तं यत्, "इजरायलः बाइडेन् प्रशासनस्य समर्थनस्य प्रशंसाम् करोति, सम्मानं च करोति, परन्तु अन्ततः इजरायल् स्वस्य सुरक्षां निर्वाहयितुम् आवश्यकानि कार्याणि करिष्यति, उत्तरनिवासिनः सुरक्षितरूपेण स्वदेशं प्रत्यागन्तुं च शक्नुवन्ति।