समाचारं

अन्तर्राष्ट्रीय-स्पॉट्-सुवर्णस्य मूल्यं नूतनं उच्चतमं भवति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् १७ दिनाङ्के एशियायाः व्यापारसत्रे अन्तर्राष्ट्रीयस्पॉट् गोल्ड मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान्।

तस्मिन् दिने स्पॉट् सुवर्णस्य मूल्यं ०.४% वर्धमानं प्रति औंसं २,५८९.०२ डॉलर इति नूतनं उच्चतमं स्तरं प्राप्तवान् । तस्मिन् एव काले दिसम्बरमासस्य वितरणस्य सुवर्णस्य वायदा मूल्यं ०.१% वर्धमानं तस्मिन् दिने प्रति औंसं २,६१३.७ डॉलरं यावत् अभवत् ।

अप्रैल-मासस्य ३ दिनाङ्के एकः विक्रेता झेजियांग-प्रान्तस्य हुझोउ-नगरस्य डेकिङ्ग्-मण्डलस्य कियान्युआन्-नगरे सुवर्णस्य आभूषणं क्रमयति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो नी लिफाङ्ग)

वित्तीयसूचनामञ्चः "निवेशः" इति जालपुटस्य मतं यत् सुवर्णस्य मूल्यवृद्धिः एकतः अस्मिन् सप्ताहे अन्ते अमेरिकी-फेडरल-रिजर्व-संस्थायाः अपेक्षितव्याज-दर-कटनेन समर्थिता अस्ति, तथा च १५ तमे दिनाङ्के अमेरिकी-रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारस्य डोनाल्ड ट्रम्पस्य अन्येन हत्यायाः प्रयासेन उत्तेजितः अस्ति .

फेडरल् रिजर्व् १८ दिनाङ्के व्याजदरे कटौतीं घोषयिष्यति इति मार्केट् व्यापकतया अपेक्षां करोति। परन्तु व्याजदरे कटौती २५ आधारबिन्दुः भविष्यति वा ५० आधारबिन्दुः भविष्यति इति विषये विपण्यमतानि द्वयोः समूहयोः विभक्ताः सन्ति ।

१५ दिनाङ्के ट्रम्पः फ्लोरिडा-देशे गोल्फ्-क्रीडां कुर्वन् हत्यायाः प्रयासस्य सामनां कृतवान् । ट्रम्पः सुरक्षितः अस्ति, शङ्कितः च निग्रहे अस्ति। मासद्वये प्रथमवारं ट्रम्पः अन्यस्य हत्यायाः प्रयासस्य शिकारः अभवत्, येन निधिषु जोखिमविमुखता उत्पन्ना। (बु xiaoming) ९.

सम्पादकः xin jing