समाचारं

"स्काउट् अपि शिकारः अस्ति!"

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नमस्कारः सर्वेभ्यः, एषः gouzi अस्ति, यः प्रतिदिनं भवद्भ्यः रोचकं क्रीडासूचनाम् आनयति यदि भवद्भ्यः रोचते तर्हि क्लिक् कृत्वा अनुसरणं कर्तुं स्मर्यताम्~

s14 global finals इत्यस्य आरम्भः समीपं गच्छति वस्तुतः blg इत्येतत् विहाय अस्मिन् समये lpl इत्यस्य प्रतिनिधित्वं कुर्वतां चतुर्णां दलानाम् प्रदर्शनं तावत् उत्तमं नासीत्।

बीएलजी सम्पूर्णं ऋतुकालं यावत् प्रबलः अस्ति, परन्तु टीईएस, एलएनजी वा डब्ल्यूबीजी वा न भवतु, तत्र लघुसमस्याः नास्ति परन्तु यत् कोऽपि अपेक्षितवान् नासीत् तत् अस्ति यत् अस्मिन् परिस्थितौ एलपीएल-क्रीडायाः विश्वचैम्पियनशिप-क्रीडायाः पूर्वं अपि काश्चन समस्याः आसन् |.

स्काउट् देशात् निर्गन्तुं प्रतिबन्धितः इति प्रकाशितम् अस्ति

न, अधुना एव एलएनजी-मध्य-लेनर्-स्काउट्-इत्यस्य "देशं त्यक्तुं प्रतिबन्धः" इति सहसा सूचना अभवत्, तथा च एतस्याः वार्तायाः पुष्टिः भवितुं बहुकालं न व्यतीतवान्, एलएनजी-अधिकारिणः अपि अस्य विषये घोषणां कृतवन्तः

एषा वार्ता यथा एव बहिः आगता, तथैव वस्तुतः एलएनजी-सङ्घस्य कृते दुर्गता आसीत् इदानीं यदा ते विश्वचैम्पियनशिप्-क्रीडायां प्रवेशं कृतवन्तः तदा स्काउट् स्वस्य कारणात् भागं ग्रहीतुं न शक्नोति, यस्य अर्थः अस्ति यत् एलएनजी केवलं अस्थायीरूपेण तस्य स्थाने मिड्-लेनर्-इत्येतत् अन्वेष्टुं शक्नोति |.

ईडीजी-बॉस् अन्तः कथां प्रकाशयति

घटनायाः अनन्तरं ईडीजी-संस्थायाः प्रमुखः अपि घटनायाः विषये वक्तुं लाइव-प्रसारणं कृतवान्, तदा एव प्रशंसकाः ज्ञातवन्तः यत् किं घटितम् इति वस्तुतः अस्य घटनायाः शिकाराः it's not just एलएनजी, स्काउट् अपि किञ्चित् वञ्चितः इति अनुभवति।

ईडीजी-संस्थायाः प्रमुखः बहु किमपि अवदत्, परन्तु सारांशेन, ते सर्वे दक्षिणकोरियादेशे स्काउट्-संस्थायाः वञ्चिताः अभवन्, अस्य एजेन्सी-संस्थायाः एकैकस्य पश्चात् अन्यस्य दुर्विचारस्य कारणात् एव अवश्यमेव, स्काउट्-संस्थायाः अपि एतत् परिणामः आसीत् तस्मिन् बृहत् भागः।

सर्वेषां मनसि यत् अधिकं क्रुद्धं भवति तत् अस्ति यत् एषा एजेन्सी जानाति यत् एतत् अयुक्तम् अस्ति, परन्तु तदपि ईडीजी इत्यस्य ब्लैकमेलार्थं नैतिक अपहरणस्य उपयोगं कर्तुम् इच्छति अवश्यं, ईडीजी इत्यनेन स्पष्टं कृतम् यत् नैतिकरूपेण अपहरणं कर्तुं असम्भवम्, अन्यथा यावत् एतत् मुकदमा न स्यात् अधुना। ।

हान यी स्काउट्-घटनायाः विषये वदति

तदतिरिक्तं हन्यी अस्मिन् विषये स्वस्य विचाराणां विषये अपि उक्तवान् तस्य मतेन एषा दलाली कम्पनी खलु अतीव अव्यावसायिकः अस्ति तस्य कल्पना नास्ति यत् ईडीजी कीदृशी अस्ति तथा च नैतिकतापूर्वकं एतां कम्पनीं अपहरितुं इच्छति।

यदि आरम्भे समस्या आसीत् तर्हि एजन्सी क्षमायाचनां करिष्यति स्म इदानीं यदा एतत् एतावत्पर्यन्तं प्राप्तम् अस्ति तदा स्काउट् इत्यस्य किमपि उत्तमं परिणामं न प्राप्स्यति इति अधिकतया।

ईडीजी नेटिजनैः समर्थितम् अस्ति

वस्तुतः अधिकांशः एलपीएल-दर्शकाः ईडीजी-स्काउट्-योः मध्ये द्वन्द्वस्य विषये अवगताः सन्ति, अस्मिन् विषये स्काउट् तस्य एजेन्सी च किमपि दुष्कृतं कृतवन्तः ।

अपि च, यद्यपि अन्तिमेषु वर्षेषु ईडीजी-संस्थायाः प्रदर्शनं बहु उत्तमं न अभवत् तथापि एलपीएल-क्रीडायां सर्वदा सर्वाधिकं प्रतिष्ठितं क्लबं भवति, विशेषतः यदा क्रीडकानां विषयः आगच्छति

तदतिरिक्तं दलालीकम्पनी स्काउट् इत्यस्यैव दुर्ख्यातिः अस्ति इदानीं यदा सा ईडीजी इत्यस्य सम्मुखीभवति तदा इस्पातस्य प्लेट् इत्यस्य प्रहारः इति गणयितुं शक्यते ।

अस्मिन् विषये किं वक्तुम् इच्छसि ? अधः गौजी इत्यनेन सह संवादं कर्तुं स्वागतम्~