समाचारं

गांसुप्रान्ते प्रायः ५,००० लान्झोउ-गोमांस-नूडल्स्-भोजनागाराः सन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाओ वानशान किआओ क्षिलोंग

अद्यैव प्रान्तीयसर्वकारसूचनाकार्यालयेन आयोजितायाः प्रासंगिकपत्रकारसम्मेलनात् संवाददातारः ज्ञातवन्तः यत् सम्प्रति गांसुप्रान्ते ५,००० तः अधिकाः लान्झौ-गोमांस-नूडल्स्-दुकानानि सन्ति, यत्र वार्षिककारोबारः प्रायः १२ अरब युआन् भवति, ५०,००० तः अधिकाः कर्मचारीः च सन्ति

अन्तिमेषु वर्षेषु गांसु-प्रान्ते लान्झौ-नगरस्य गोमांस-नूडल्स्-उद्योगस्य विकासाय महत् महत्त्वं दत्तम्, नीतयः उपायाः च प्रवर्तन्ते, समर्थनं च वर्धितम् प्रान्तीयदलसमित्याः प्रान्तीयसर्वकारस्य च निर्णयानां व्यवस्थानां च अनुरूपं प्रान्तीयवाणिज्यविभागेन लान्झौ गोमांस रेमेन् उद्योगस्य त्वरितविकासं प्रबलतया प्रवर्धितम् अस्ति नीतिसमर्थने, परियोजनाविन्यासे, ई-इत्यत्र बहु ​​कार्यं कृतवान् अस्ति। वाणिज्यसहायता, उपभोग उन्नयनम्, इत्यादीनि, तथा च lanzhou beef ramen इत्यस्य ब्राण्डप्रभावं वर्धयितुं प्रयतते , वैश्विकं गन्तुं lanzhou बीफ नूडल्सस्य प्रचारार्थं। "लघुकटोरा नूडल्स्" "बृहत् उद्योगं" चालयति २०१८ तमे वर्षात् गांसु-प्रान्तस्य लान्झौ-बीफ-रेमेन्-मेरुदण्ड-उद्यमैः बीजिंग, तियानजिन्, शङ्घाई, गुआङ्गडोङ्ग, फुजियान् इत्यादिषु २० तः अधिकेषु प्रान्तेषु २००० तः अधिकाः लान्झौ-बीफ-रेमेन्-दुकानानि उद्घाटितानि, येषु गांसु-प्रान्ते प्रायः १०,००० नगरीय-ग्रामीण-जनाः कार्यरताः सन्ति गांसुप्रान्तस्य २००० तः अधिकाः न्यूनावस्थायाः नगरीयग्रामीणनिवासिनः लान्झौ, बीजिंग इत्यादिषु स्थानेषु निःशुल्कं लान्झौ बीफ रेमेन् प्रशिक्षणवर्गेषु भागं ग्रहीतुं संगठिताः आसन् रोजगारस्य अनन्तरं मासिकवेतनं ५,००० युआन् अधिकं भविष्यति। आँकडानुसारं सम्प्रति अस्मिन् प्रान्ते ५,००० तः अधिकाः लान्झौ बीफ रेमेन् दुकानाः सन्ति, यस्य वार्षिककारोबारः प्रायः १२ अरब युआन् भवति, ५०,००० तः अधिकाः कर्मचारीः च देशे सर्वत्र विभिन्नेषु प्रान्तेषु प्रायः ५०,००० लांझौ बीफ रेमेन् दुकानाः सन्ति अमेरिका, ऑस्ट्रेलिया, कनाडा, जापान, सिङ्गापुर, मलेशिया इत्यादिषु ५० तः अधिकेषु देशेषु ६०० तः अधिकाः भण्डाराः उद्घाटिताः सन्ति ।

प्रान्तीयव्यापारविभागस्य प्रभारी सम्बन्धितव्यक्तिनानुसारं प्रान्तीयव्यापारविभागः प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागेन, प्रान्तीयव्यापारसङ्घसङ्घेन, लान्झौनगरस्य च सह मिलित्वा लान्झौ गोमांस नूडल्सब्राण्डस्य निर्माणार्थं कार्यं करिष्यति, उद्योगसंवर्धनं, प्रौद्योगिकीनवाचारः, सांस्कृतिकविरासतां, मानकनिर्धारणं, विपणनं, कारकसमर्थनम् इत्यादयः पक्षाः कठिनं कार्यं कुर्वन्ति एव। उद्योगं, संस्कृतिं, नवीनतापत्तकं च क्रीडितुं समग्रयोजनानि कुर्वन्तु, व्यापकरूपेण लान्झोउ गोमांस नूडल्स्, एकं विशेषोद्योगं, बृहत्तरं, सशक्तं, उत्तमं च कुर्वन्तु, जनान् स्वस्य आयं समृद्धयितुं, स्वस्य आयं वर्धयितुं च प्रेरयन्तु। राष्ट्रिय-अमूर्त-सांस्कृतिक-विरासतां रक्षन्तु, उत्तराधिकारं च कुर्वन्तु, नगरस्य दृश्यतां प्रतिष्ठां च वर्धयन्तु, प्रान्तीयराजधानीं सुदृढं कर्तुं, नूतने युगे सुन्दरस्य लान्झोउ-नगरस्य निर्माणस्य च कार्याणि त्वरयितुं नूतनं गतिं प्रविशन्तु |.