समाचारं

२७.७ अरब युआन् तः ४७ खरब युआन् यावत् - आन्तरिक उपभोक्तृविपण्यं प्रफुल्लितं वर्धमानं च अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य स्थापनायाः आरम्भे टिकटस्य आपूर्तिः, उपभोक्तृवस्तूनाम् आवंटनं वितरणं च, सुधारस्य उद्घाटनस्य च अनन्तरं क्रमेण प्रचुरवस्तूनाम् आपूर्तिः यावत्, १८ तमे वर्षात् उपभोक्तृवस्तूनाम् निरन्तरं वर्धनं यावत् चीनस्य साम्यवादीदलस्य राष्ट्रियकाङ्ग्रेसः, मम देशस्य उपभोक्तृक्षेत्रं विगत ७५ वर्षेषु ऐतिहासिकं कूर्दनं प्राप्तवान्।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् मम देशस्य उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः १९५२ तमे वर्षे २७.७ अरब युआन् तः २०२३ तमे वर्षे ४७ खरब युआन् यावत् वर्धते उपभोक्तृविपण्यस्य परिमाणं विस्तारितं, संरचना अनुकूलितं, आपूर्तिः च अभवत् सुधारः कृतः, परिसञ्चरणव्यवस्थायाः गुणवत्तायां कार्यक्षमतायां च निरन्तरं सुधारः कृतः, आर्थिकवृद्धौ उपभोगस्य सकारात्मकः प्रभावः च महत्त्वपूर्णतया वर्धितः अस्ति

स्केल विस्तार तथा संरचनात्मक अनुकूलन

चीनगणराज्यस्य स्थापनायाः आरम्भे चीनीयनिवासिनः उपभोगः मुख्यतया भोजनं, वस्त्रं च इत्यादीनां मूलभूतजीवनस्य आवश्यकतानां पूर्तये केन्द्रितः आसीत् विगत ७५ वर्षेषु निवासिनः आयस्तरस्य निरन्तरसुधारेन उपभोगसंकल्पनासु परिवर्तनेन च निवासिनः उपभोगः परिमाणात्मकसन्तुष्टौ केन्द्रीकरणात् गुणवत्तासुधारस्य अनुसरणं प्रति परिवर्तनं जातम्, तथा च भौतिकजीवनस्य आवश्यकतां पूरयितुं भौतिक उपभोगात् परिवर्तितः अस्ति सेवा उपभोगः यः उत्तमजीवनस्य आवश्यकतां मूर्तरूपं ददाति उपभोक्तृमाङ्गं अधिकाधिकं विविधं जातम् , उपभोगसंरचना निरन्तरं उन्नयनं अनुकूलितं च भवति।

राष्ट्रिया अर्थव्यवस्था निरन्तरं तीव्रगत्या वर्धमाना अस्ति, नगरीयग्रामीणनिवासिनां आयः अपि महतीं वर्धिता, उपभोक्तृविपण्यस्य विकासाय, वृद्धाय च दृढसमर्थनं प्रददाति राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् मम देशः २०१८ तः विश्वस्य द्वितीयः बृहत्तमः उपभोक्तृविपण्यः अभवत्, १९५२ तमे वर्षे २७.७ अरब युआन् तः १९७८ तमे वर्षे १५५.९ अरब युआन् यावत् वर्धितः अस्ति ततः परं २०२३ तमे वर्षे उपभोक्तृवस्तूनाम् खुदराविक्रयः कुलराशिः ४७ खरब युआन् यावत् अभवत्, यत्र १९५३ तः २०२३ पर्यन्तं ११% वार्षिकवृद्धिः अभवत्

यथा यथा जनानां जीवने सुधारः भवति तथा तथा मूलभूतदैनिकवस्तूनाम् उपभोगस्य अनुपातः क्रमेण न्यूनः अभवत्, तथा च वाहन-गृह-उपकरणानाम् इत्यादीनां स्थायि-वस्तूनाम् उपभोगः तीव्रगत्या वर्धितः २०२३ तमस्य वर्षस्य अन्ते राष्ट्रव्यापिरूपेण प्रति १०० गृहेषु कारानाम् संख्या ४९.७ आसीत्, २०१३ तमस्य वर्षस्य २.९ गुणा ।तस्मिन् वर्षे निर्दिष्टाकारात् उपरि यूनिट्-द्वारा वाहनानां खुदराविक्रयः ४.८ खरब-युआन्-अधिकः अभवत्, यत् कुल-खुदरा-विक्रयस्य प्रायः १०% भागः अभवत् उपभोक्तृवस्तूनाम् विक्रयः।