समाचारं

ई-वाणिज्यस्य पक्षैः सह वुक्सियाङ्ग-नगरस्य शाओमी पर्वतात् बहिः वर्धिता अस्ति (देशं सुदृढं कर्तुं नूतनयात्रायां अग्रे प्रयतध्वम्·पुराणमण्डलस्य भ्रमणं कुर्वन्तु)

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता लियू ज़िन्यान् तथा झेङ्ग याङ्गयाङ्ग
"वक्सियाङ्ग बाजरा विशुद्धरूपेण प्राकृतिकं अत्यन्तं पौष्टिकं च अस्ति। " शाङ्गसी टाउनशिप्, वुक्सियाङ्ग काउण्टी, चांगझी सिटी, शान्क्सी प्रान्तस्य लिङ्गटौ ग्रामे ग्रामवासी वेई बाओयुः अनाजस्य लटकितानां कर्णानां मध्ये स्थित्वा नेटिजनानाम् कृते स्थानीयतया उत्पादितस्य बाजरे प्रचारार्थं एकं विडियो गृहीतवान्।
वुक्सियाङ्ग् अष्टममार्गसेनामुख्यालयस्य पूर्वस्थलम् अस्ति यत् २०१९ तमे वर्षे दरिद्रतायाः बहिः उत्थापितम् । अद्यत्वे अष्टममार्गसेनायाः पोषणं कृतवती वुक्सियाङ्ग-बाजरा ई-वाणिज्यस्य विकासस्य लाभं गृहीत्वा सर्वत्र विक्रीयते, येन पुरातनक्षेत्रेषु जनाः स्वस्य आयं वर्धयितुं धनिनः च भवन्ति
२०१६ तमे वर्षे वुक्सियाङ्ग-मण्डलेन ग्राम्यजनानाम् कृते ई-वाणिज्य-प्रशिक्षणं प्रारब्धम्, ततः एव दरिद्रतायाः निर्गतः वेई बाओयुः पञ्जीकरणं कृतवान् । "सत्यं वक्तुं शक्यते यत् प्रशिक्षणात् पूर्वं स्मार्टफोनस्य उपयोगं अपि न जानामि स्म।"
"पूर्वं प्रतिबिडालः केवलं ३ युआन् मूल्येन एव विक्रीयते स्म। अधुना ई-वाणिज्यस्य माध्यमेन विक्रीयते स्म, तस्मात् विपण्यं उद्घाटितम् अस्ति, मूल्यं च वर्धितम् अस्ति।" , इत्यनेन उक्तं यत् ग्रामे २० जनाः सन्ति ये ई-वाणिज्यस्य लाइव प्रसारणद्वारा बाजरा विक्रयन्ति।
लिङ्गटौ ग्रामे भोजनालये अलमारयः सुव्यवस्थितरूपेण स्थापिताः सन्ति । ग्राहकः आदेशं दत्तवान् ततः परं xiaomi इतः मालम् निर्यातयति, काउण्टी-स्तरीयवितरण-रसद-केन्द्रेण च देशस्य सर्वेषु भागेषु प्रेषयति
काउण्टीमध्ये "ई-वाणिज्यस्थानकं" अस्ति यत् काउण्टी-वाणिज्यस्य सेवां करोति - काउण्टी-स्तरीयं ई-वाणिज्य-लोकसेवाकेन्द्रम् । ग्रामे भोजनालयः ई-वाणिज्य ग्रामस्तरीयः सेवास्थानकः अपि अस्ति ये दुकानस्वामिनः व्यावसायिकं ई-वाणिज्यप्रशिक्षणं प्राप्तवन्तः ते ग्रामजनानां सेवायै "दुकानपरिचारकाः" भवन्ति । अधुना यावत् वुक्सियाङ्ग-मण्डले १८२ ग्रामस्तरीयसेवास्थानकानि निर्मिताः, ग्रामीण-ई-वाणिज्यसेवानां कवरेज-दरः च ९०% अधिकं प्राप्तवान्
xiaomi biscuits, xiaomi crispy rice, xiaomi tea... बाजारस्य माङ्गं लक्ष्यं कृत्वा स्थानीय ई-वाणिज्यव्यापारिणः अनेके नवीनाः उत्पादाः विकसितवन्तः, येन xiaomi इत्यस्य अतिरिक्तमूल्यं वर्धितम्।
वुक्सियाङ्ग काउण्टी ई-वाणिज्य लोकसेवाकेन्द्रे काउण्टी ई-वाणिज्यकार्यालयस्य उपनिदेशकः हाओ ज़ुडोङ्गः अस्मिन् मासे ई-वाणिज्यव्यवहारस्य विश्लेषणं कुर्वन् अस्ति। wuxiang county इत्यनेन कृषिप्रवर्धनार्थं सहायतार्थं "ई-वाणिज्य-पदं + औद्योगिक-आधारं + कृषकाः + ग्राम-स्तरीयाः परिचारकाः" इति दृष्टिकोणं स्वीकृत्य ई-वाणिज्य-समुच्चय-वाहकं निर्मातुं "wuxiang on the cloud" इति व्यापारिक-मेघ-मञ्चेन सह ऑनलाइन-भण्डारं संयोजितम् अस्ति उत्पादाः। “एकं निश्चितं विक्रयमात्रं प्राप्यमाणानां व्यापारिणां कृते वयं अनुदानं पुरस्कारं च प्रदास्यामः” इति हाओ ज़ुडोङ्ग् अवदत् ।
२०२३ तमे वर्षे वुक्सियाङ्ग-मण्डले ३५ कोटि-युआन्-इत्यस्य ई-वाणिज्य-व्यवहारस्य परिमाणं प्राप्तम्, यस्मिन् वुक्सियाङ्ग-बाजरा, वुक्सियाङ्ग-प्लम-खुर्बानी-इत्यादीनां कृषि-उत्पादानाम् ऑनलाइन-विक्रयः १० कोटि-युआन्-अधिकः अभवत् औसतगृहस्य आयः ५,००० युआनतः अधिकं वर्धते .
अधुना एव वेई बाओयुः शरदऋतुस्य फसलस्य लाइव प्रसारणस्य सज्जतायै विडियोनिर्माणकौशलं शिक्षितुं व्यस्तः अस्ति । वुक्सियाङ्ग-नगरे वेई बाओयु इत्यादयः अधिकाधिकाः कृषकाः ई-वाणिज्यस्य उपयोगं कृत्वा कृषिजन्यपदार्थान् पर्वतात् बहिः आनयन्ति, येन आयवर्धनस्य मार्गाः विस्तृताः भवन्ति
"जनदैनिक" (पृष्ठ ०१, सितम्बर १७, २०२४)
प्रतिवेदन/प्रतिक्रिया