समाचारं

wps भवतः सहजतया कार्यं कर्तुं सहायार्थं चतुर्भिः सहायकैः सह "ai helps me write" इति प्रारभते

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मम देशस्य प्रमुखः कार्यालयसॉफ्टवेयरसेवाप्रदाता kingsoft office इत्यनेन “ai help me change” इति कार्यं आधिकारिकतया प्रारब्धम् । इदं कार्यं पूर्वं विश्वकृत्रिमबुद्धिसम्मेलने kingsoft office द्वारा प्रारब्धस्य ai लेखनसहायकस्य मध्ये एकम् अस्ति अभिव्यक्तिप्रक्रियायाः समये अभिव्यक्तिः पतली सामग्रीयाः समस्या अस्ति
अवगम्यते यत् wps ai लेखनसहायके द्वौ प्रमुखौ कार्यौ समाविष्टौ स्तः: "ai मम लेखने सहायतां करोति" तथा "ai मम संशोधने सहायकं भवति", तथा च उपयोक्तुः "बुद्धिमान् कार्यालयस्य भागीदारः" इति वक्तुं शक्यते तेषु "ai मम लेखने सहायतां करोति" एआइ विषयनिर्माणं, एकक्लिक् रूपरेखाजननं, भाषणलेखनं इत्यादीनि क्षमतानि प्रदातुं शक्नोति यदा तु नवप्रवर्तितं "एआइ मम संशोधनं कर्तुं साहाय्यं करोति" उपयोक्तृभ्यः निरन्तरता, पालिशं, विस्तारं, संक्षिप्तीकरणं च इत्यादीनि प्रदातुं शक्नोति; विभिन्नेषु परिदृश्येषु उपयोक्तृणां विविधकार्यालयस्य आवश्यकतानां पूर्तये, दस्तावेजनिर्माणस्य गुणवत्तायां दक्षतायां च महतीं सुधारं कर्तुं, कार्यालयस्य उत्पादकताम् मुक्तं कर्तुं च क्षमता।
यथा, यदा उपयोक्तुः विचाराः अवरुद्धाः भवन्ति, लेखनप्रक्रियायां च उन्नतिं कर्तुं कठिनं भवति, तदा तस्य केवलं तस्य पाठपरिच्छेदस्य चयनं करणीयम् यत् सः विस्तारयितुम् इच्छति, ततः "ai helps me change" इत्यस्य "लेखनं निरन्तरं कुर्वन्तु" इति कार्यं नुदतु, तथा च ai इति पूर्वपाठस्य आधारेण निरन्तरता दातुं शक्नोति तथा च लेखस्य सुसंगतिं अखण्डतां च सुनिश्चित्य विद्यमानसामग्रीणाम् आधारेण स्वाभाविकं सुचारुं च निरन्तरताम् अयच्छति। यदा उपयोक्तुः लेखस्य प्रथमः मसौदा मृदुः, अव्यावसायिकः, हाइलाइट्-अभावः च भवति तदा "ai help me revise" इत्यस्य "पालिशिंग्" कार्यं उपयोगाय आगन्तुं शक्नोति । wps इत्यस्य ai पॉलिशिंग् आवश्यकतानुसारं व्यक्तिगतसमायोजनं कर्तुं शक्नोति, यत् उपयोक्तृभ्यः लेखानाम् प्रमुखबिन्दून् प्रकाशयितुं अधिकआकर्षकभाषायां प्रस्तुतुं च सहायकं भवति तदतिरिक्तं "ai परिवर्तनं कर्तुं मम सहायतां करोति" लेखानाम् विस्तारं वा सरलीकरणं वा कर्तुं शक्नोति, तथा च "ai परिवर्तनं कर्तुं मम सहायतां करोति" इत्यनेन सह उत्तमं प्रदर्शनं करोति, अपि च ppt सरलं जातम्, तथा च पाठं शीघ्रं अनुकूलितुं शक्नोति तथा च adjust the पाठशैल्यां च सहजतया सुन्दरं परिष्कृतं च पीपीटी प्राप्नुवन्तु।
wps ai इत्यस्य प्रत्येकस्य ai सहायकस्य स्वकीयः विशेषज्ञताक्षेत्रं भवति । एआइ लेखनसहायकानां अतिरिक्तं wps ai इत्यस्य ai लेखनसहायकाः, ai पठनसहायकाः, ai आँकडासहायकाः, ai डिजाइनसहायकाः च अतीव शक्तिशालिनः कार्याणि सन्ति: ai पठनसहायकाः एआइ आँकडासु उपयोक्तृभ्यः दस्तावेजानां विश्लेषणं, सारांशं, प्रश्नोत्तरं च कर्तुं साहाय्यं कर्तुं शक्नुवन्ति सहायकस्य साहाय्येन उपयोक्तारः प्राकृतिकभाषायाः उपयोगं कृत्वा सारणीषु विशालदत्तांशस्य ai गणना, विश्लेषणं, वर्गीकरणं च कर्तुं शक्नुवन्ति
wps कार्यालयस्य कृत्रिमबुद्धिसहायकः wps ai कार्यालयक्षेत्रे अभूतपूर्वपरिवर्तनानि आनयति तथा च अधिकाधिकप्रयोक्तृभ्यः कार्यालयसॉफ्टवेयरमध्ये बुद्धिमान् सहायतां प्राप्तुं साहाय्यं कृतवान्। यथा यथा wps ai उन्नयनं निरन्तरं करोति तथा भविष्ये उपयोक्तृभ्यः अधिकानि ai क्षमतानि उपलभ्यन्ते, येन उपयोक्तृभ्यः कार्यालयस्य उत्पादकतायां सुधारं कर्तुं निरन्तरं सहायता भविष्यति। (कम्पनीद्वारा प्रदत्तानि चित्राणि)
प्रतिवेदन/प्रतिक्रिया