समाचारं

उष्णप्रश्नोत्तरं जर्मनीदेशस्य भूसीमानिरीक्षणस्य पुनः उद्घाटनेन श्रृङ्खलाप्रतिक्रिया भविष्यति वा?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ तमे दिनाङ्कात् आरभ्य जर्मनीदेशेन फ्रान्स्, लक्जम्बर्ग्, नेदरलैण्ड् इत्यादिभिः देशैः सह स्वस्य सीमाबन्दरेषु पासपोर्ट् अथवा परिचयपत्रनिरीक्षणं कार्यान्वितं, केषाञ्चन निरीक्षितानां व्यक्तिनां प्रवेशं नकारयितुं शक्यते अस्य उपायस्य अस्थायी कार्यान्वयनकालः ६ मासाः अस्ति । जर्मनीदेशः सीमानियन्त्रणं किमर्थं कठिनं करोति ? समीपस्थदेशाः कथं प्रतिक्रियां दत्तवन्तः ? किं जर्मनीदेशस्य एतस्य कदमस्य अर्थः अस्ति यत् शेन्गेन् सम्झौतेः समाप्तिः भविष्यति?
जर्मनीदेशः सीमानियन्त्रणं किमर्थं कठिनं करोति
जर्मनी-सर्वकारेण उक्तं यत् अनियमित-आप्रवासं प्रतिबन्धयितुं, सम्भाव्य-आतङ्कवादीनां धमकीनां, सीमापार-अपराधानां च प्रतिक्रियायै, जर्मनी-देशस्य सुरक्षा-रक्षणाय च एषः उपायः कार्यान्वितः
जर्मनीदेशे अद्यतनकाले आप्रवासीसम्बद्धाः हिंसकाः अपराधाः अभवन् । अगस्तमासस्य २३ दिनाङ्के उत्तर-राइन्-वेस्टफेलिया-देशे सोलिन्गेन्-नगरस्य स्थापनायाः ६५० वर्षाणि पूर्णानि इति उत्सवे छूरेण आक्रमणं जातम्, यस्मिन् त्रयः जनाः मृताः, अन्ये बहवः घातिताः च अभवन् जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन एतस्य घटनायाः "अस्माकं सर्वेषां विरुद्धं आतङ्कवादः" इति उक्तं, जर्मनीदेशेन अनियमितप्रवासस्य न्यूनीकरणाय, अनियमितप्रवासीनां निर्वासनप्रक्रियाः सख्यं प्रवर्तयितुं च स्वप्रयत्नाः निरन्तरं करणीयाः इति।
जर्मनीदेशेन पूर्वं केषुचित् सीमाक्षेत्रेषु अस्थायीनियन्त्रणपरिहाराः कार्यान्विताः सन्ति । जर्मनीदेशस्य आन्तरिकभूमिमन्त्रालयेन उक्तं यत् गतवर्षस्य अक्टोबर्मासात् आरभ्य आस्ट्रिया, चेकगणराज्य, पोलैण्ड्, स्विट्ज़र्ल्याण्ड् च देशैः सह सीमापारस्थानेषु निरीक्षणकाले ३०,००० तः अधिकाः जनाः जर्मनीदेशे प्रवेशं न दत्तवन्तः।
विश्लेषकाः मन्यन्ते यत् जर्मनीदेशस्य सीमानियन्त्रणस्य कठिनीकरणं आन्तरिकराजनैतिकविचारानाम् अपि कारणम् अस्ति । एकतः श्कोल्ज् इत्यस्य नेतृत्वे वर्तमानस्य जर्मन-शासकसङ्घस्य कुलसमर्थनस्य दरः ३०% तः न्यूनः अस्ति । आगामिवर्षस्य बुण्डेस्टैग् निर्वाचनं यावत् एकवर्षात् न्यूनं समयं अवशिष्टम् अस्ति, अतः सत्ताधारी गठबन्धनस्य दबावः वर्धमानः अस्ति । अपरपक्षे अस्य मासस्य आरम्भे सुदूरदक्षिणपक्षीयः अल्टरनेटिव् फ़ॉर् जर्मनी इति दलः आप्रवासादिविषयेषु रूढिवादीनां नारैः थुरिन्जियाराज्यस्य संसदनिर्वाचने विजयं प्राप्तवान् यत्र निर्वाचनं भवितुं प्रवृत्तम् अस्ति तत्र ब्राण्डेन्बर्ग्-राज्ये आप्रवासः अपि मतदातानां कृते सर्वाधिकं चिन्ताजनकविषयेषु अन्यतमः अस्ति ।
जर्मनीदेशस्य "ले मोण्डे" इत्यस्य सर्वेक्षणे ज्ञातं यत् प्रायः ४४% जनाः अवदन् यत् "जर्मनीदेशस्य समक्षं अवैधप्रवासः शरणार्थिनः च सर्वाधिकं त्वरितसमस्याः सन्ति", तथा च प्रायः ७७% जनाः अवदन् यत् "जर्मनीदेशस्य शरणनीतिं परिवर्तयितुं आवश्यकता वर्तते" इति " " .
समीपस्थदेशाः कथं प्रतिक्रियां दत्तवन्तः ?
जर्मनीदेशेन सीमानियन्त्रणस्य पुनर्स्थापनस्य घोषणायाः अनन्तरं समीपस्थेषु देशेषु भिन्नाः मनोवृत्तयः आसन् । पोलिश-प्रधानमन्त्री टस्क् अद्यैव विदेशेषु पोलिश-राजनयिक-दूतानां सभायां अवदत् यत् जर्मनी-देशस्य अस्य कदमस्य अर्थः अस्ति यत् शेन्गेन्-देशेषु स्वतन्त्र-यात्रायाः बृहत्-परिमाणेन स्थगितम् भविष्यति एकस्मात् अत्यन्तात् अन्यतमं यावत् न प्रशस्तम्। टस्कः अस्मिन् विषये यूरोपीयसङ्घस्य अन्तः तत्कालं परामर्शं कर्तुं आह्वयति स्म ।
अस्मिन् वर्षे जूनमासे जर्मनीदेशेन पोलैण्डदेशात् अनियमितप्रवासिनः समूहः पोलैण्ड्देशस्य सहमतिम् विना पुनः पोलैण्डदेशं निर्वासितः, येन पोलैण्ड्देशे असन्तुष्टिः उत्पन्ना टस्कः पूर्वं जर्मनीदेशस्य कार्याणि "अस्वीकार्यम्" इति अवदत् । यदि जर्मनी-सर्वकारः अन्ततः स्थलसीमानियन्त्रणं पुनः स्थापयितुं निश्चयति तर्हि तस्य अर्थः अस्ति यत् पोलैण्ड्-देशात् जर्मनी-देशं प्रविष्टुं प्रयतमानानां शरणार्थीनां बहूनां संख्या पोलैण्ड्-देशे अटति, तथा च द्वयोः देशयोः मध्ये "गम्भीरः राजनैतिकविवादः अनिवार्यतया उत्पद्यते" इति
आस्ट्रियादेशः अपि अन्तिमेषु वर्षेषु अनियमितप्रवासेन पीडितः अस्ति । आस्ट्रिया-देशस्य सम्प्रति स्लोवाकिया, चेक् गणराज्य, स्लोवेनिया, हङ्गरी च देशैः सह सीमासु नाकास्थानानि सन्ति । तदतिरिक्तं आस्ट्रिया-देशस्य राष्ट्रियसभायाः निर्वाचनम् अस्य मासस्य अन्ते भविष्यति, अनियमितप्रवासस्य, शरणार्थीनां च विषयेषु मतदातानां सर्वाधिकं चिन्ता भवति
आस्ट्रियादेशस्य प्रधानमन्त्री नेहॅमरः ११ दिनाङ्के अवदत् यत् सः जर्मनीदेशस्य कार्याणां स्वागतं करोति, जर्मनीदेशेन सीमानियन्त्रणं स्वीकृत्य आस्ट्रियादेशस्य उपायानां सदृशं अनियमितप्रवासीनां निर्वासनस्य समर्थनं च करोति। परन्तु आस्ट्रिया-देशस्य आन्तरिकमन्त्री खन्ना मीडिया-माध्यमेभ्यः अवदत् यत् आस्ट्रिया-देशः आस्ट्रिया-जर्मन-सीमायां जर्मनी-देशेन प्रवेशं अङ्गीकृत्य निर्वासितान् जनान् आस्ट्रिया-देशः न स्वीकुर्यात् इति
डच्-चतुःदलीयशासकसङ्घस्य प्रमुखदलद्वयस्य नेतारः अवदन् यत् डच्-सर्वकारेण जर्मनी-देशस्य दृष्टिकोणं अनुसृत्य सीमानियन्त्रणं सुदृढं कर्तव्यम् इति। उदारपक्षस्य नेता विल्डर्स् इत्यनेन सर्वकारेण अपि एतादृशानां उपायानां कार्यान्वयनार्थं शीघ्रं कार्यं कर्तुं आह्वानं कृतम् ।
किं शेन्गेन् सम्झौतेः समाप्तिः भविष्यति ?
शेन्गेन्-सम्झौतेः अनुसारं शेन्गेन्-क्षेत्रे स्थितानां देशानाम् मध्ये जनानां मालस्य च स्वतन्त्रगतिः कार्यान्वितम् अस्ति । नवदेशानां सीमान्तं यूरोपे भौगोलिकदृष्ट्या आर्थिकदृष्ट्या च महत्त्वपूर्णं स्थानं इति नाम्ना जर्मनीदेशेन सीमानियन्त्रणपरिपाटानां कठिनीकरणस्य घोषणायाः अनन्तरं यूरोपे "शेन्गेन् सम्झौतेः समाप्तिः भवति" इति निराशावादीदृष्टिः आसीत्, एतत् कदमः भविष्यति इति चिन्ता च आसीत् व्यापारे, कार्मिकविनिमय इत्यादिषु नकारात्मकपरिणामाः भवन्ति नकारात्मकप्रभावाः, क्षेत्रीयआर्थिकवृद्धेः खतरान् जनयन्ति।
फ्रांसदेशस्य "इको" इति पत्रिकायाः ​​सूचना अस्ति यत् जर्मनीदेशस्य एतत् कदमः समीपस्थदेशान् चिन्तयितुं शक्नोति, केचन देशाः च "डोमिनो इफेक्ट्" इति चिन्तिताः सन्ति । सीमानियन्त्रणस्य पुनः स्थापनायाः कारणात् वर्षाणां यावत् स्थापितानां जनानां मालस्य च स्वतन्त्रगतिः बाधिता भवितुम् अर्हति ।
यूरोपीयनीतिकेन्द्रस्य वरिष्ठनीतिविश्लेषकः अल्बर्टो-होर्स्ट् नेइधार्ड्ट् इत्यस्य मतं यत् फ्रांस्, नेदरलैण्ड् इत्यादयः देशाः जर्मनीदेशस्य अग्रणीं अनुसरणं कर्तुं शक्नुवन्ति तथा च "रियलपोलिटिक, अल्पकालीनवादः, राष्ट्रियहिताः च यूरोपीयसङ्घस्य राष्ट्रियराजनैतिककार्यक्रमेषु च व्याप्ताः भविष्यन्ति" इति
डच्-परिवहन-रसद-उद्योग-सङ्घः चिन्तितः अस्ति यत् जर्मनी-देशस्य अस्य कदमस्य व्यापारे नकारात्मकः प्रभावः भवितुम् अर्हति, महामारी-प्रमुख-घटनानां समये अपि एतादृशैः उपायैः आपूर्ति-शृङ्खलायां गम्भीरः प्रभावः अभवत् इति सूचयति
चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः सहायक-शोधकः लियू चेन् इत्यस्य मतं यत् जर्मनी-देशस्य एतत् कदमः शेन्गेन्-क्षेत्रे मुक्त-गति-सिद्धान्तस्य अनुरूपं नास्ति, परन्तु शेन्गेन्-इत्यस्य समाप्तिः भविष्यति वा इति निर्णयः कर्तुं अतीव प्राक् अस्ति, तस्य च अग्रे अवलोकनं करणीयम् | परिस्थितेः विशिष्टा प्रवृत्तिः आवश्यकी भवति।
प्रतिवेदन/प्रतिक्रिया