समाचारं

अद्य श्वः च अन्यत् भूचुम्बकीयतूफानम् अपि भवितुम् अर्हति! नेटिजनः - किम् एतस्मात् कारणात् अहं जागर्तुं न शक्नोमि ?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रिय-अन्तरिक्ष-मौसम-निरीक्षण-चेतावनी-केन्द्रेण १५ दिनाङ्के प्रवर्तयितम् यत् १४ सितम्बर्-दिनाङ्के बीजिंग-समये २३:२९ वादने सौर-सक्रिय-क्षेत्रे १३८२५ तमे वर्षे स्पष्टः ज्वालामुखी अभवत् ।तस्य शिखर-तीव्रता x४.५ आसीत्, सा बृहत्-ज्वाला-स्तरं प्राप्तवान् अस्माकं देशः रात्रौ एव आसीत् यदा ज्वाला अभवत्, अतः अस्माकं देशस्य आयनमण्डलीयवायुमण्डले तस्य प्रभावः न अभवत् ।

एषः विस्फोटः सौरसक्रियक्षेत्रात् १३८२५ इत्यस्मात् आगतः, यत् सम्प्रति सूर्यपृष्ठस्य पूर्वदिशि दक्षिणदिशि स्थितं विशालक्षेत्रं च अस्ति ।

ज्वालामुख्याः विस्फोटस्य किञ्चित्कालानन्तरं सौरप्लाज्मायाः बृहत् परिमाणं उच्चवेगेन बहिः क्षिप्तम्, येन कोरोनल् मास इजेक्शन् (cme) इति दत्तांशैः दृश्यते यत् पृथिव्याः दिशि बहुसंख्याकाः प्रक्षेपकाः उड्डीयन्ते स्म

एसओएचओ उपग्रहः सीएमई प्रक्रियां गृहीतवान् । चित्रस्य स्रोतः : “अन्तरिक्षमौसमः” wechat सार्वजनिकलेखम्

सौर सक्रियक्षेत्रस्य वर्तमानं प्राप्तस्य स्थितिः, कोरोनल द्रव्यमाननिष्कासनवेगः, पृथिव्याः सह सापेक्षिकस्थानसम्बन्धः च आधारीकृत्य न्यायः१४ दिनाङ्के सायंकाले यः कोरोनल् मास इजेक्शन् अभवत् सः १६ सेप्टेम्बर् तः १७ पर्यन्तं पृथिव्यां प्रभावं कर्तुं शक्नोति ।अन्तरिक्षपर्यावरणपरिवर्तनानां श्रृङ्खला भवितुं शक्नोति यत्र भूचुम्बकीयतूफानानि, उपरितनवायुमण्डलस्य घनत्वस्य वृद्धिः, आयनमण्डलीयतूफानानि इत्यादयः सन्ति ।, यस्य प्रभावः वायु-अन्तरिक्ष-सञ्चार-आदिषु अनेकेषु क्षेत्रेषु भविष्यति ।

वर्तमान समये शरदऋतुदौडकपोतदौडस्य समयः अस्ति रेसिंगकपोतानां बहूनां संख्या गृहं गच्छन्तीव उड्डीयन्ते वयं सर्वेभ्यः कपोतक्रीडकेभ्यः स्मारयामः यत् अग्रिमे कालखण्डे अन्तरिक्षस्य मौसमस्य, भूमौसमस्य च प्रवृत्तिषु अधिकं ध्यानं दातव्यम् समयं कृत्वा व्यापकं शोधं निर्णयं च कुर्वन्तु, सावधानतां प्रयोजयन्तु, अनावश्यकहानिः न्यूनीकरोति च।

तदतिरिक्तं सम्भाव्यभूचुम्बकीयतूफानानां तीव्रतायाः आधारेण भविष्यवाणीं कर्तुं शक्यते ।मम देशे अरोरा-क्रियाकलापः भवितुं शक्नोति, परन्तु मध्यशरदमहोत्सवे पूर्णचन्द्रप्रकाशस्य प्रभावात् अवलोकनप्रभावः किञ्चित् दुर्बलः भवितुम् अर्हति । उज्ज्वलचन्द्रप्रकाशः अरोराप्रभावं किञ्चित्पर्यन्तं दुर्बलं करोति ।

२०२३ तमस्य वर्षस्य डिसेम्बरमासे मम देशे अनेकेषु स्थानेषु अरोरा-वृक्षाः प्रादुर्भूताः । चित्र स्रोतः सीसीटीवी न्यूज

पूर्वप्रकोपः

२७ घण्टानां भूचुम्बकीयतूफानस्य कारणम्

सौर-कोरोनल-द्रव्यमान-उत्सर्जन-क्रियाकलापेन प्रभावितस्य १४ दिनाङ्के राष्ट्रिय-अन्तरिक्ष-मौसम-निरीक्षण-चेतावनी-केन्द्रस्य आधिकारिक-वीचैट्-लेखस्य अनुसारं १२ सितम्बर्-दिनाङ्के १४:०० वादनतः १४ दिनाङ्के बीजिंग-समये ०८:०० वादनपर्यन्तं पृथिव्यां क geomagnetic storm for a total of 27 hours, of which 6 hours it is a geomagnetic storm with a kp index of 7. अयं भूचुम्बकीयतूफानः समाप्तः अस्ति तथा च पृथिव्याः चुम्बकीयक्षेत्रं क्रमेण पुनः स्वस्थं भवति।

भूचुम्बकीयक्रियाकलापस्य घटनायाः कारणात् हेइलोङ्गजियाङ्ग-नगरस्य मोहे, गांसु-नगरस्य दुन्हुआङ्ग्, आन्तरिक-मङ्गोलिया-देशस्य हुलुन्बुइर्-इत्यादीनि स्थानानि पुनः भव्यस्य अरोरा-प्रदर्शनस्य स्वागतं कृतवन्तः

भूचुम्बकीयतूफानः किम् ?

भूचुम्बकीयतूफानः एकः विशिष्टः सौरविस्फोटकघटना अस्ति । यदा सूर्यस्य विस्फोटः भवति तदा कोरोनल-द्रव्यमान-उत्सर्जनं भवति एकेन निष्कासनेन सूर्यस्य पृष्ठतः लक्षशः टन-सौर-सामग्रीः प्रति सेकण्ड् शतशः सहस्राणि मीटर्-पर्यन्तं वेगेन क्षिप्तुं शक्यते

चीन-मौसम-प्रशासनस्य राष्ट्रिय-अन्तरिक्ष-मौसम-निरीक्षण-चेतावनी-केन्द्रस्य अन्तरिक्ष-मौसम-प्रौद्योगिकी-अनुसन्धान-विकास-कार्यालयस्य वरिष्ठः अभियंता हान-दयाङ्गः अवदत् यत्, "भूचुम्बकीय-तूफानाः न दृश्यन्ते न च मनुष्येभ्यः बोध्यन्ते" इति

एतेषु पदार्थेषु न केवलं विशालद्रव्यमानस्य वेगस्य च सञ्चयेन निर्मितं गतिजशक्तिः अन्तर्भवति, अपितु सूर्यस्य शक्तिशालिनः चुम्बकीयक्षेत्रशक्तिः अपि वहन्ति एकदा ते पृथिव्यां प्रहारं कुर्वन्ति तदा ते भूचुम्बकीयक्षेत्रस्य दिशि परिमाणे च परिवर्तनं प्रेरयिष्यन्ति, यत् भूचुम्बकीयतूफानम् इति प्रसिद्धम् ।

भूचुम्बकीयतूफानचेतावनीस्तराः चत्वारः सन्ति : नीलः, पीतः, नारङ्गः, रक्तः च निम्नतः उच्चपर्यन्तं ।

सौरज्वालाः सूर्यस्य पृष्ठे तीव्र ऊर्जाविस्फोटाः सन्ति, ते पञ्चसु स्तरेषु विभक्ताः सन्ति : a, b, c, m, x च a न्यूनतम ऊर्जास्तरः x अधिकतम ऊर्जास्तरः च

भूचुम्बकीयतूफानानि निम्नलिखितस्तरयोः विभक्तुं शक्यन्ते ।

भूचुम्बकीयतूफानेषु तन्द्रा भवति वा ?

जीवने तस्य किं प्रभावः भवति ?

पूर्वं सौरज्वालाः, भूचुम्बकीयतूफानाः इत्यादयः विषयाः उष्णसन्धानाः एव आसन्, येन ध्यानं चर्चा च प्रवर्तते स्म । केचन नेटिजनाः अवदन् यत् भूचुम्बकीयतूफानस्य प्रभावः तेषां शरीरे न्यूनाधिकः अभवत् ।

"अधुना अहं एतावत् निद्रालुः अस्मि, किञ्चित्कालानन्तरं निद्रां कर्तुम् इच्छामि।" "अहं न केवलं निद्रालुः अपितु भोजनस्य अपि व्यसनं कृतवान्। किं एतत् सामान्यम्?" "मया कारणं प्राप्तम् यत् अहं जागर्तुं न शक्नोमि..." "भूचुम्बकीयतूफाननिद्रा एकदा प्रविष्टिः उष्णः अन्वेषणविषयः अभवत्।"

विशेषज्ञाः अवदन् यत् अस्मिन् वर्षे मेमासे एक्स-वर्गस्य बृहत् ज्वालामुखी, अति-बृहत् भूचुम्बकीय-तूफानानि च अभवन् चेदपि सामान्यजनाः व्यक्तिगतरूपेण तत् न अनुभवन्ति, न च तेषां स्वास्थ्यं प्रभावितं करिष्यति, न च तेषां विशेषरक्षणस्य आवश्यकता वर्तते।

अस्मिन् वर्षे आगामिवर्षे च उच्चसौरक्रियाकलापस्य कालः भविष्यति ।

पूर्वसूचनानुसारम् अस्मिन् वर्षे आगामिवर्षे च उच्चसौरक्रियाकलापस्य अवधिः भविष्यति जनसमूहः प्रायः ज्वालामुखीभूचुम्बकीयतूफानचेतावनी च द्रष्टुं शक्नोति, अतः आश्चर्यस्य आवश्यकता नास्ति।

राष्ट्रिय-अन्तरिक्ष-मौसम-निरीक्षण-चेतावनी-केन्द्रस्य निदेशकः वाङ्ग जिनसोङ्गः पूर्वं चीन-मौसम-प्रशासनेन आयोजिते पत्रकार-सम्मेलने परिचयं दत्तवान् यत् निरीक्षणेन तत् ज्ञायतेएतत् सौरक्रियाचक्रं शिखरपदं प्रविष्टम् अस्ति । नवीनतमस्य शोधस्य निर्णयस्य च अनुसारं अस्य सौरक्रियाकलापचक्रस्य शिखरं २०२४ तः २०२५ पर्यन्तं आगमिष्यति इति अपेक्षा अस्ति ।सम्प्रति सौरक्रियाकलापः तुल्यकालिकरूपेण प्रचलति, यत् सामान्यं प्राकृतिकं घटना अस्ति

सः अवदत् यत् अस्मिन् वर्षे आगामिवर्षपर्यन्तं सौरक्रियाकलापस्य चरमवर्षं भवति, यस्य अर्थः अस्ति यत् भविष्ये सौरज्वालाः, भूचुम्बकीयतूफानानि इत्यादीनि काश्चन अन्तरिक्षमौसमघटनानि भविष्यन्ति weather events scientifically "भूचुम्बकीय तूफानघटना यद्यपि अन्तरिक्षयानस्य संचालने तस्य निश्चितः प्रभावः भविष्यति तथापि जनानां स्वास्थ्ये दैनन्दिनजीवने च प्रभावः न्यूनतमः भविष्यति, जनसमूहस्य चिन्तायां आवश्यकता नास्ति