समाचारं

शङ्घाईनगरस्य वर्तमानस्थितिः! सहस्रटनभारस्य डैम्पर् डुलति स्म, १८०० वृक्षाः पतिताः, केषाञ्चन जनानां खिडकयः च उड्डीयन्ते स्म

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाङ्घाई-नगरे "बेबिगिया" इत्यनेन आक्रमणं कृत्वा नगरस्य भृशं क्षतिः अभवत्

"बेबिगा"-तूफानस्य नाम अत्यन्तं सौम्यं ध्वनितुं शक्यते, परन्तु को जानाति स्म यत् एतत् एतावत् विनाशकारी भवितुम् अर्हति! शाङ्घाई इति चञ्चलं अन्तर्राष्ट्रीयमहानगरं अव्यवस्थायां आसीत् ।वायुः बलं १२ आसीत्, यत् कोऽपि हास्यं नास्ति ।शङ्घाई-गोपुरस्य सहस्रटनभारस्य डैम्परः प्रचण्डतया उड्डीयमानः आसीत् ।

सत्यं वक्तुं शक्यते यत् अधः वाहनानां क्षतिं कुर्वन्तः पतन्तः वस्तूनि इति वार्तायां चित्राणि दृष्ट्वा अहं कारस्वामिनः विषये दयां अनुभवामि । बहिः वातानुकूलकं, बाह्यभित्ति-टाइल्स् च आकाशात् पतितम् ।अहं प्रायः उज्ज्वलानि सुन्दराणि च उच्चैः भवनानि पश्यामि, परन्तु ते अपि वायुस्य पुरतः एतावन्तः दुर्बलाः इति निष्पद्यते ।

एकः वृक्षः पतितः, शक्तिः अपि गम्भीररूपेण क्षतिग्रस्तः अभवत् ।

अयं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशे १८०० तः अधिकाः वृक्षाः पतिताः इति कथ्यते ।अहं स्मरामि यत् शाङ्घाई-नगरस्य वीथिवृक्षाः नगरस्य प्रमुखं वैशिष्ट्यम् आसीत् इदानीं एतावन्तः उड्डीयन्ते इति कारणेन उद्यानकर्मचारिणां विषये मम दयां भवति ।तत्र ४७ विद्युत्सुविधाः अपि क्षतिग्रस्ताः सन्ति, तथा च ३०,००० उपयोक्तारः विद्युत्रहिताः सन्ति एतत् उष्णदिने वातानुकूलनयंत्रं विना जीवितुं असम्भवम्।

परन्तु तत् उक्त्वा शाङ्घाई-नगरस्य आपत्कालीनप्रतिक्रियाक्षमता अद्यापि अत्यन्तं प्रबलम् अस्ति । विद्युत्विभागेन तत्क्षणमेव आपत्कालीनमरम्मतार्थं कर्मचारिणः संगठिताः, यथाशीघ्रं विद्युत्पुनर्स्थापनम् इति आशां कुर्वन् परन्तु मम विचारेण आपत्कालीनमरम्मतमेव पर्याप्तं न भवेत् वा।

पतन्तः वस्तूनि गुप्तं संकटं भवति, नागरिकाः चिन्तिताः भवन्ति

अस्मिन् आन्ध्रप्रदेशे उच्चैः भवनानां केचन गुप्ताः संकटाः प्रकाशिताः ।ते उड्डीयन्ते बाह्यभित्तिपट्टिकाः, वातानुकूलनयन्त्राणि च प्रायः अत्यन्तं बलवन्तः दृश्यन्ते, परन्तु ते किमर्थं वायुम् सहितुं न शक्नुवन्ति ।मया श्रुतं यत् केषुचित् समुदायेषु खिडकयः पूर्णतया उड्डीयन्ते स्म एतत् वस्तुतः भयङ्करम् अस्ति!

एकः सामान्यः नागरिकः इति नाम्ना उच्चैः ऊर्ध्वतः एतानि पतन्तः वस्तूनि दृष्ट्वा वस्तुतः भयङ्करः भवति ।मार्गे गच्छन् आकाशात् पतन् "अपरिचितेन वस्तुना" सहसा आहतः भविष्यसि वा इति को जानाति ?अहं मन्ये यत् प्रासंगिकविभागाः एतेषां उच्चैः भवनानां पालनं कुर्वन्तु, यत् सुदृढं कर्तव्यं तत् सुदृढं कुर्वन्तु, यत् प्रतिस्थापनीयं तत् प्रतिस्थापयन्तु, तेषु ध्यानं दातुं पूर्वं यावत् मानवजीवनं नष्टं न भवति तावत् प्रतीक्षां न कुर्वन्तु

डैम्परः हिंसकरूपेण डुलति, येन उच्चैः भवनानां सुरक्षायाः चिन्ता उत्पद्यते

उच्च-उच्चभवनानां विषये वदन् अस्माभिः शाङ्घाई-गोपुरस्य प्रसिद्धस्य "स्मार्ट-आइ"-डम्परस्य उल्लेखः कर्तव्यः ।मया श्रुतं यत् अयं तूफानः तं प्रचण्डतया कम्पितवान्, यत् वस्तुतः दुर्लभम् अस्ति ।यद्यपि वायु-भूकम्पयोः प्रभावं प्रतिपूरयितुं डैम्पर्-प्रयोगः भवति तथापि भवनस्य संरचनायाः उपरि किमपि प्रभावः भविष्यति वा यदि भवनम् एतावत् प्रबलतया कम्पते ?

अहं कञ्चित् अन्तर्जालद्वारा दृष्टवान् यत् यथा यथा डैम्पर् शिलाः भवति तथा तथा अधिकं प्रभावी भवति। परन्तु अहम् अद्यापि किञ्चित् चिन्तितः अस्मि किन्तु एतादृशे उच्छ्रेण भवने यदि किमपि भ्रष्टं भवति तर्हि कोऽपि हास्यः नास्ति।आशासे प्रासंगिकविशेषज्ञाः तस्य सम्यक् परीक्षणं कृत्वा सर्वेभ्यः सुरक्षितं व्याख्यानं दातुं शक्नुवन्ति।

क्रमेण तूफानाः आगच्छन्ति, तस्य निवारणं च तात्कालिकम्

अतः अपि चिन्ताजनकं यत् मौसमविभागेन अन्यः "प्लासाङ्ग" इति आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य पूर्वानुमानं कृतम् अस्ति ।एतत् साधु, अहं अधुना एव "बेबिगिया" इत्यनेन विध्वस्तः अभवम्, पुनः स्वस्थतां प्राप्तुं पूर्वं मया नूतनपरीक्षायाः सामना कर्तव्यः।

अहं मन्ये सर्वकारः नागरिकाः च अधिकं सतर्काः पूर्णतया सज्जाः च भवेयुः।यदा सुदृढीकरणं कर्तुं समयः भवति तदा पुनः सुदृढीकरणं कुर्वन्तु यदा निष्कासनस्य समयः भवति तदा अस्माभिः तत् हल्केन न ग्रहीतव्यम्। किन्तु आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आफतानां सामना कर्तुं मनुष्याणां कृते कठिनं भवति ।

परन्तु तत् उक्त्वा अन्तर्राष्ट्रीयमहानगरत्वेन शाङ्घाई-नगरं साधारणनगराणाम् अपेक्षया प्राकृतिक-आपदानां निवारणं कर्तुं अधिकं समर्थं भवेत्, किम्? आशासे यत् अस्मिन् समये अस्मान् आश्चर्यं दातुं शक्नोति, स्वस्य प्रबलं वायुप्रतिरोधं च दर्शयितुं शक्नोति।

समग्रतया अयं तूफानः शाङ्घाई-नगरस्य जागरणं कृतवान् ।नगरनियोजनं वा, निर्माणस्य गुणवत्ता वा, आपत्कालीनप्रतिक्रियाक्षमता वा, अद्यापि सुधारस्य स्थानं वर्तते ।आशासे यत् अस्य पाठस्य अनन्तरं शाङ्घाई-नगरं सुरक्षितं, अधिकं निवासयोग्यं च भवितुम् अर्हति।किन्तु एतत् अस्माकं गृहम् अस्ति