समाचारं

"बेइबिजिया" गतः?शङ्घाई : मेट्रोयानानि, विमानस्थानकानि, टेकअवे इत्यादयः क्रमेण पुनः आरब्धाः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (१६ सितम्बर्) शङ्घाईनगरे १३ क्रमाङ्कस्य "बेबिगिया" इति तूफानः शाङ्घाईनगरे अवतरत्, यः शङ्घाईनगरस्य निवासिनः ध्यानं आकर्षयति एव ।

तूफानस्य नवीनतमः पटल-नक्शा

"बेबिगिया"-तूफानस्य केन्द्रम् अस्मात् नगरात् निर्गतम् अस्ति

परन्तु वायुवृष्ट्याः प्रभावः अद्यापि महत् अस्ति!

केन्द्रीयमौसमवेधशालायाः नवीनतमवार्तानुसारं आन्ध्रप्रदेशस्य केन्द्रं जियाङ्गसुप्रान्तस्य वुशीनगरं प्राप्तम् अस्ति ।

परन्तु "बेबिगिया" इत्यस्य पूर्वदिशि परिसञ्चरणं शङ्घाई-नगरस्य प्रभावं कुर्वन् आसीत् अद्यापि अपराह्णे पूर्वप्रदेशे ये वायुः वर्षा च प्रभाविताः आसन्, ते पूर्वं दुर्बलाः अभवन् । वायुः वर्षा च यावत् रात्रौ न भवति तावत् स्थगयिष्यति।

इदानीम्‌! शङ्घाई मेट्रो : १.

केचन विभागाः क्रमेण १४:३० वादनात् पुनः कार्यं आरभन्ते

अद्य १४:०९ वादने शाङ्घाई मेट्रो इत्यनेन महत्त्वपूर्णा परिचालनघोषणा जारीकृता यत् -रेखा २, रेखा ७, रेखा ९ इत्येतयोः उन्नतभूखण्डःक्रमेण १४:३० वादनात् पुनः कार्याणि आरभ्यन्ते।

नगरीयमौसमविभागेन कृतस्य तूफानस्य पूर्वानुमानस्य प्रारम्भिकविश्लेषणस्य निर्णयस्य च अनुसारं "बेबिगा" आन्ध्रप्रदेशस्य वायुवृष्टेः प्रभावः सम्प्रति क्रमेण दुर्बलः भवति, तथा च रेखा २, रेखा ७, रेखा ९ इत्येतयोः उन्नतभूखण्डानां योजना अस्ति क्रमेण १४:३० वादनात् पुनः कार्याणि आरभ्यत इति। स्मर्तव्यं यत् तदनन्तरं वायुवृष्ट्या च कारणात्, परिचालनसुरक्षां सुनिश्चित्य, उपर्युक्तविच्छेदखण्डेषु पुनः कार्याणि आरभ्यत इति समये केषुचित् खण्डेषु गतिप्रतिबन्धाः कार्यान्विताः भवितुम् अर्हन्ति तथा च यात्रिकाणां कृते चालनान्तराणि बृहत्तराणि भविष्यन्ति ध्यानं दातुं उपदिश्यन्ते। तदतिरिक्तं रेखा 1, रेखा 4, रेखा 6, रेखा 10 तथा रेखा 11 इत्येतयोः उन्नतभूखण्डाः तथा च रेखा 3, रेखा 5, रेखा 16, रेखा 17 इत्येतयोः सम्पूर्णाः रेखाः सम्प्रति परिचालनशर्ताः न पूरयन्ति तथा च अद्यापि परिचालनं स्थगितम् अस्ति .

शाङ्घाई-नगरस्य प्रमुखविमानस्थानकद्वयं पुनः यातायातस्य आरम्भः अभवत्

अद्य १२ वादने "बेबिगिया"-तूफानस्य केन्द्रं नगरात् निर्गतम् अस्ति ।पुडोङ्ग-विमानस्थानकात् प्रथमं विमानं १३:४३ वादने आगतं, हाङ्गकियाओ-विमानस्थानकात् प्रथमं विमानं च १४:११ वादने आगतं ।

पुडोङ्ग-विमानस्थानकात्, होङ्गकियाओ-विमानस्थानकात् च प्रथमानि बहिर्गमनविमानयानानि १५:०० वादनस्य अनन्तरं निष्पादितानि भविष्यन्ति ।

क्रमेण पुनः टेकअवे आदेशः आरभ्यते

अद्य अपराह्णे १:३० वादनस्य समीपे बहवः नागरिकाः हेमायाः पुनः प्रसवः आरब्धः इति वार्ता प्राप्ता।

संवाददातायाः जिज्ञासायां ज्ञातं यत् ele.me तथा meituan इत्येतयोः अपि पुनः वितरणं आरब्धम् अस्ति।