समाचारं

बर्कशायरः विपत्तौ अस्ति! बफेट् इत्यस्य उपनिदेशकः प्रायः १ अर्ब युआन् विक्रयति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बफेट्-उपनिदेशकेन बर्कशायर-हैथवे-शेयरस्य धारणा न्यूनीकृता इति वार्ता पूंजीबाजारे उष्णचर्चाम् उत्पन्नवती अस्ति!

अमेरिकी प्रतिभूति विनिमयसदस्यप्रतिभूतिविनिमयआयोगेन (sec) प्रकटितदस्तावेजाः दर्शयन्ति यत् बफेट् इत्यस्य मुख्यप्रतिनिधिषु अन्यतमः बर्कशायर हैथवे...उपाध्यक्षः, बीमाव्यापारस्य प्रभारीअजीत जैन इत्यनेन ९ सितम्बर् दिनाङ्के बर्कशायर-वर्गस्य ए-वर्गस्य २०० भागाः प्रतिशेयरं प्रायः ६९५,४०० अमेरिकी-डॉलर्-मूल्येन विक्रीताः, येन प्रायः १३९ मिलियन-अमेरिकीय-डॉलर् (लगभग-९९० मिलियन-रूप्यकाणां बराबरम्) नगदं कृतम्. अस्मिन् समये विक्रीताः भागाः अजीतजैनस्य बर्कशायर-नगरे कुलभागस्य ५५% भागं कृतवन्तः ।

विक्रयणस्य अनन्तरं जैनस्य प्रत्यक्षतया बर्कशायर-वर्गस्य ६१ भागाः, स्वपत्न्या सह स्ववंशजानां कृते स्थापिते पारिवारिकन्यासस्य ५५ भागाः च आसन् तदतिरिक्तं तस्य अलाभकारीकम्पनी जैन फाउण्डेशन इत्यस्य ५० भागाः सन्ति ।

१९८६ तमे वर्षे जैनः बर्कशायर-नगरे सम्मिलितः ततः परं एतत् बृहत्तमं विक्रयणं अपि आसीत् । अस्पष्टं यत् सः किमर्थं स्टॉकं विक्रीतवान्, परन्तु सः बर्कशायरस्य अद्यतनस्य उच्चस्य स्टॉकमूल्यस्य लाभं गृहीतवान् एव ।

चाइना फण्ड् न्यूज इत्यस्य अनुसारं .७३ वर्षीयः अजीतजैनः "स्टॉक् गॉड्" बफेट् इत्यस्य मुख्यप्रतिनिधिषु अन्यतमः अस्ति । १९८६ तमे वर्षे बर्कशायर-संस्थायां सम्मिलितः ततः परं सः बफेट् इत्यनेन सह ३८ वर्षाणि यावत् अस्ति ।

अजीतस्य जन्म भारते १९५१ तमे वर्षे अभवत् ।१९७२ तमे वर्षे भारतीयप्रौद्योगिक्याः संस्थानात् यांत्रिकी-इञ्जिनीयरिङ्ग-विषये स्नातकपदवीं प्राप्तवान् राज्यानि च हार्वर्डविश्वविद्यालयात् व्यापारप्रशासने स्नातकोत्तरपदवीं प्राप्तवान्, ततः सुप्रसिद्धपरामर्शदातृसंस्थायां मैककिन्से इत्यत्र सम्मिलितवान् ।

१९८६ तमे वर्षे सः म्याकिन्से-संस्थायाः आधिकारिकरूपेण त्यागपत्रं दत्त्वा बफेट्-इत्यस्य अनुसरणं कृतवान् । तस्मिन् समये बर्कशायर-हैथवे-नगरं वस्त्रकम्पनी आसीत्, तस्य बीमाव्यापारे कस्यचित् अनुभवः नासीत् । अजीतः आद्यतः एव दलस्य नेतृत्वं कृतवान्, बर्कशायरः पुनर्बीमा-उद्योगे सफलतया प्रवेशं कृतवान्, तथा च वाहनबीमाकम्पन्योः geico इत्यस्य परिवर्तनं सम्पन्नवान्, बर्कशायरं बीमासाम्राज्यरूपेण निर्मितवान्

२०१८ तमे वर्षे अजीतः बर्कशायरस्य बीमासञ्चालनस्य उपाध्यक्षः इति नामाङ्कितः, बर्कशायरस्य निदेशकमण्डले नियुक्तः च ।

१९८६ तमे वर्षे अजीतस्य बर्कशायर-नगरे सम्मिलितस्य अनन्तरं विक्रयः अपि बृहत्तमः आसीत् । विक्रयणस्य अनन्तरं अजीतस्य प्रत्यक्षतया बर्कशायर-वर्गस्य ए-वर्गस्य ६१ भागाः, भविष्यत्-पीढीनां कृते स्वपत्न्या च स्थापिते पारिवारिक-न्यासस्य ५५ भागाः च भविष्यन्ति तदतिरिक्तं तस्य अलाभकारीकम्पनी जैन फाउण्डेशन इत्यस्य ५० भागाः सन्ति ।

अगस्तमासस्य अन्ते बर्कशायर-नगरस्य भागमूल्यं ७,००,००० अमेरिकी-डॉलर्-अधिकं जातम्, तस्य विपण्यमूल्यं च १ खरब-अमेरिकीय-डॉलर्-पर्यन्तं जातम् । जैनस्य विक्रयणं बर्कशायरस्य शेयरमूल्यं ७२७,००० डॉलरं यावत् अभवत् ततः पञ्चदिनानन्तरं प्रथमवारं तस्य विपण्यमूल्यं १ खरब डॉलरं यावत् अभवत् ततः सप्ताहद्वयात् न्यूनेन अनन्तरं च अभवत्

"एतत् सूचयति इव दृश्यते यत् जैनः मन्यते यत् बर्कशायरस्य मूल्याङ्कनं उच्चतमस्तरं प्राप्तवान्" इति मेरिलैण्ड् विश्वविद्यालयस्य रोबर्ट् ई. स्मिथ स्कूल् आफ् बिजनेस इत्यस्य वित्तप्रोफेसरः डेविड् कास् अवदत्।

एतत् बर्कशायरस्य हाले एव शेयरपुनर्क्रयणक्रियाकलापस्य महत्त्वपूर्णमन्दतायाः सह अपि सङ्गतम् अस्ति । बर्कशायर इत्यनेन द्वितीयत्रिमासे केवलं ३४५ मिलियन डॉलरमूल्यानां स्टॉक् पुनः क्रीतम्, यत् पूर्वत्रिमासिकद्वये पुनः क्रीतस्य २ अरब डॉलरस्य मूल्यात् बहु न्यूनम् अस्ति ।

पूर्वं प्रकटितवित्तीयप्रतिवेदनेषु ज्ञातं यत् बर्कशायर इत्यनेन द्वितीयत्रिमासे एप्पल्-कम्पनीयां स्वस्य ४९.४% भागाः विक्रीताः, प्रथमत्रिमासे अन्ते ७८९ मिलियनं भागाः आसन्, द्वितीयत्रिमासे अन्ते प्रायः ४० कोटिभागाः यावत् न्यूनाः अभवन् चतुर्थांश। द्वितीयत्रिमासे अन्ते बर्कशायर-नगरस्य नगद-भण्डारः २७६.९ अब्ज-डॉलर्-रूप्यकाणि आसीत्, यत् नूतनं उच्चतमं भवति, यदा प्रथमत्रिमासे अन्ते १८९ अरब-डॉलर्-रूप्यकाणि आसीत् केचन विश्लेषकाः दर्शितवन्तः यत् बर्कशायर-संस्थायाः कृते विशाला नगदराशिः समग्र-अमेरिका-अर्थव्यवस्थायाः, विपण्यस्य च विषये बफेट्-महोदयस्य चिन्ताम् सूचयितुं शक्नोति ।

ज्ञातव्यं यत् बर्कशायर-नगरस्य स्टॉक-विक्रय-व्यवहारः निरन्तरं वर्तते । १० सितम्बर् दिनाङ्के स्थानीयसमये एकेन नियामकदस्तावेजेन ज्ञातं यत् बफेट्’स् बर्कशायर इत्यनेन ६ सेप्टेम्बर्, ९ सितम्बर्, १० सितम्बर् दिनाङ्केषु बैंक् आफ् अमेरिका इत्यस्य कुलम् ५.७९७ मिलियनं भागं विक्रीतम्, यस्य कुलमूल्यं प्रायः २.२९ अरब डॉलर आसीत् जुलैमासस्य मध्यभागात् आरभ्य बर्कशायर-देशेन बैंक् आफ् अमेरिका-समूहस्य कुलम् १७४.७ मिलियन-भागाः विक्रीताः, येन प्रायः ७.१९ अब्ज-डॉलर्-रूप्यकाणि नगदानि अभवन् । सम्प्रति बर्कशायर-नगरं अद्यापि बैंक् आफ् अमेरिका-संस्थायाः बृहत्तमः भागधारकः अस्ति, यस्य ८५८ मिलियनं भागाः, ११.१% भागधारकानुपातः च अस्ति ।

वारेन बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन विगतवर्षे उत्तमं प्रदर्शनं कृतम्, वार्षिकरूपेण ३२% प्रत्यागच्छत्, यत् एस एण्ड पी ५०० इत्यस्मात् दूरं अतिक्रान्तम् अस्ति । तथा च अगस्तमासस्य २८ दिनाङ्के अ-प्रौद्योगिकी-उद्योगे प्रथमा अमेरिकी-कम्पनी अभवत् यस्य विपण्यमूल्यं १ खरब-अमेरिकीय-डॉलर्-अधिकं जातम् । परन्तु एप्पल्, बैंक् आफ् अमेरिका इत्येतयोः मध्ये स्वस्य धारणानि न्यूनीकर्तुं बफेट् इत्यस्य हाले कृतानि कदमानि तस्य दीर्घकालीननिवेशरणनीत्याः विषये चिन्ताम् उत्पन्नं कृतवन्तः । बफेट् २०११ तमे वर्षात् बैंक् आफ् अमेरिका इत्यस्मिन् निवेशं कृतवान् अस्ति तथा च वित्तीयसंकटानन्तरं बैंकस्य पुनर्प्राप्तेः विषये विश्वासं प्रकटितवान् । अद्यापि तस्य पूर्वदीर्घकालीनधारणरणनीत्या सह अद्यतनं स्टॉक-कमीकरणं विरुद्धं दृश्यते ।

बफेट् इत्यस्य आदत्यानुसारं यदा सः कस्यचित् स्टॉकस्य विक्रयं आरभते तदा सः अन्ते तस्य स्टॉकस्य परिसमापनं करिष्यति । अपि च, अन्तिमेषु वर्षेषु बर्कशायर-राज्येन यू.एस.बैङ्क्, वेल्स फार्गो, बैंक् आफ् न्यूयॉर्क मेलोन् इत्यादिषु अनेकेषु बङ्केषु स्टॉक् परिसमाप्तः अस्ति ।

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं मार्केट विश्लेषकः दस्ट्रीट्प्रो इत्यस्य स्तम्भलेखकः च डग कास् इत्यनेन बफेट् इत्यस्य स्टॉकविक्रयणरणनीत्याः विषये चिन्ता प्रकटिता, विशेषतः एप्पल् तथा बैंक् आफ् अमेरिका इत्येतयोः स्टॉक्स् इत्यस्य न्यूनीकरणस्य विषये ये “स्थायी होल्डिङ्ग्स्” इति मन्यन्ते सः दर्शितवान् यत् बफेट् इत्यनेन अस्मिन् वर्षे द्वितीयत्रिमासे एप्पल्-शेयरस्य धारणायां महती न्यूनता कृता, तस्य धारणानां प्रायः आर्धं भागं विक्रीतवान् एतत् विपण्यस्य कृते महत्त्वपूर्णं वचनं भवितुम् अर्हति, यत् दर्शयति यत् तस्य विपण्यस्य दृष्टिकोणः परिवर्तितः भवितुम् अर्हति इति। तदतिरिक्तं कास् इत्यस्य अपि मतं यत् बफेट् सार्वजनिकरूपेण यत् व्यक्तं कृतवान् तस्मात् अपेक्षया अमेरिकी-देशस्य वैश्विक-आर्थिक-संभावनानां विषये च अधिकं निराशावादी भवितुम् अर्हति ।

गौणविपणौ .४ सेप्टेम्बर् दिनाङ्के प्रतिशेयरं ७२७,००० डॉलरस्य उच्चतमं स्तरं प्राप्तवान् ततः परं बर्कशायरस्य शेयरमूल्यं कतिपयान् दिनानि यावत् क्रमशः सम्यक् अभवत् ।. नवीनतमसमापनसमये बर्कशायरस्य कवर्गस्य भागाः प्रतिशेयरं ६७१,७०० डॉलररूपेण व्यापारं कुर्वन्ति स्म । कम्पनीयाः नवीनतमं विपण्यमूल्यं ९६५.१ अब्ज डॉलर आसीत् ।

अस्वीकरणम् : १.अस्मिन् लेखे विद्यमानाः सामग्रीः दत्तांशः च केवलं सन्दर्भार्थम् अस्ति तथा च निवेशपरामर्शं न भवति कृपया उपयोगात् पूर्वं सत्यापयन्तु।तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

सम्पादन|||सन झीचेङ्गस्य नाम यी किजियाङ्ग इति

प्रूफरीडिंग |लु क्षियांगयोङ्ग

विजुअल् चाइना इत्यस्मात् आवरणचित्रम् (चित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)

दैनिक आर्थिक समाचार, व्यापक प्रतिभूति समय, चीन कोष समाचार, 2019।मुक्त पत्रअभिरुचिः

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया