समाचारं

हैडिलाओ अद्यापि "हैडिलाओ" अस्ति वा ?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं उत्तमं सस्तो च अस्ति, अद्यापि भोजन-उद्योगे इदं लोकप्रियम् अस्ति । केवलं कः सम्यक् क्रीडितुं शक्नोति इति एव निर्भरं भवति।

पाठ/दैनिक राजधानी

चीनीय उष्णघटस्य राजा अद्यापि "स्क्युबिङ्ग्" करोति इव ।

अद्यैव हैडिलाओ इन्टरनेशनल् होल्डिङ्ग्स् कम्पनी लिमिटेड् (अतः हाइडिलाओ इति उच्यते) इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं स्वस्य अन्तरिमपरिणामानां घोषणा कृता ।वर्षस्य प्रथमार्धे वर्षे वर्षे २१.४९१ अरब युआन् राजस्वं प्राप्तवान् 13.8% वृद्धिः, मूलसञ्चालनलाभः 2.799 अरब युआन् यावत् अभवत्, गतवर्षस्य समानकालस्य तुलने 13% वृद्धिः। शुद्धविनिमयलाभहानिषु परिवर्तनेन प्रभावितः मुख्यभूमिचीनदेशे मूल्यवर्धितकरक्रेडिट् योजयितुं प्राधान्यनीतेः रद्दीकरणेन च हैडिलाओ इत्यस्य शुद्धलाभः २.०३३ अरब युआन् आसीत्

प्रथमदृष्ट्या एतत् उत्तमं रिपोर्ट् कार्ड् अस्ति, परन्तु हैडिलाओ विषये संस्थानां मतं विभक्तम् अस्ति। यद्यपि फिच् इत्यनेन हैडिलाओ इत्यस्य दीर्घकालीन जारीकर्ता पूर्वनिर्धारितरेटिंग् (idr) "bbb-" इत्यस्मात् "bbb" इति यावत् उन्नतं कृतम्, तथापि दृष्टिकोणं स्थिरम् अस्ति । परन्तु गोल्डमैन् सैच्स्, सीएमबी इन्टरनेशनल्, चाइना मर्चेंट्स् सिक्योरिटीज इत्यादिभिः हैडिलाओ इत्यस्य लक्ष्यमूल्यं न्यूनीकृतम् अस्ति ।

गोल्डमैन् सैक्स इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे हैडिलाओ इत्यस्य भण्डारविस्तारस्य दरः अपेक्षितापेक्षया मन्दः आसीत्, यतः उच्चाधारस्य दुर्बलस्य उपभोक्तृबाजारस्य च कारणात् भण्डारस्य दक्षतायां न्यूनता अभवत् इति अपेक्षा अस्ति वर्षस्य उत्तरार्धे निवेशकानां केन्द्रबिन्दुः भविष्यति।गोल्डमैन् सैच्स् इत्यनेन हैडिलाओ इत्यस्य लाभस्य पूर्वानुमानं २०२४ तः २०२६ पर्यन्तं ४% तः ६% यावत् न्यूनीकृतम् ।, भण्डारविस्तारे मन्दतां समग्रतया दुर्बलं उपभोक्तृविपण्यं च प्रतिबिम्बयितुं लक्ष्यमूल्यं hk$15 तः hk$13.7 यावत् न्यूनीकृतम् ।