समाचारं

जनमुक्तिसेनासङ्घटनं दक्षिणचीनसागरे अगच्छत् ताइवानस्य पश्चात्तापं कुर्वतः जनरलस्य मुखं बहुधा परिवर्तितम् अस्ति तथा च सः तानि वस्तूनि अवदत् यत् लाई किङ्ग्डे इत्यस्य श्रवणं न रोचते स्म।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ घण्टाभिः अन्तः दक्षिणचीनसागरे जनमुक्तिसेना बहुधा समागतवती यद्यपि विशिष्टस्थानं न ज्ञातं तथापि एतत् दृश्यं ताइवानस्य निवृत्तस्य सेनापतिस्य मुखं परिवर्तयति स्म, सः च प्रत्यक्षतया किमपि उक्तवान् यत् लाई किङ्ग्डे इत्यस्मै श्रोतुं न रोचते स्म

योजनानुसारं चीनीय नौसेनायाः शाण्डोङ्ग-जहाज-सङ्घटनं दक्षिण-चीन-सागरस्य कस्मिंश्चित् क्षेत्रे वास्तविक-युद्ध-प्रशिक्षणं कर्तुं गतः, प्रशिक्षणक्षेत्रे आगमनात् पूर्वं गठनस्य प्रदर्शनात्, एतत् भवितुम् अर्हति ज्ञातवान् यत् एषः अभ्यासः असामान्यः अस्ति ।

(shandong जहाज गठन दक्षिण चीन सागर व्यायाम)

यतो हि व्यायामक्षेत्रं दक्षिणचीनसागरे स्थितम् अस्ति, तस्मात् बहिः जगत् फिलिपिन्सदेशस्य विषये चिन्तयितुं न शक्नोति, यतः उत्तरेण दक्षिणचीनसागरे चीनस्य फिलिपिन्स्-देशस्य च विवादानाम् विषये चीनदेशः बहुवारं प्रेरितः अस्ति अतः बहवः स्वराः believe that the shandong fleet this time दूरस्थसमुद्रेषु व्यावहारिकप्रशिक्षणस्य उद्देश्यं दक्षिणचीनसागरस्य स्थितिं स्थिरीकर्तुं फिलिपिन्सदेशं लापरवाहीपूर्वकं न कार्यं कर्तुं चेतयितुं च अस्ति।

यद्यपि अस्य विश्लेषणस्य किञ्चित् सत्यं वर्तते तथापि तस्य अतिव्याख्या न कर्तव्या किन्तु चीनस्य विमानवाहकबलस्य विकासात् आरभ्य जनमुक्तिसेनायाः अनेके एतादृशाः अभ्यासाः कृताः मुख्यं उद्देश्यं पूर्णतया तस्य बलस्य ग्रहणम् विमानवाहकं कृत्वा भविष्याय उत्तमं बलं निर्माय दृढं नौसेना सज्जीकृतम्।