समाचारं

बाइडेन् - अमेरिकीगुप्तसेवायां ट्रम्पस्य सुरक्षायाः रक्षणार्थं आवश्यकाः सर्वे संसाधनाः सन्ति इति सुनिश्चितं करिष्यति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् १६.. व्हाइट हाउसस्य जालपुटस्य अनुसारं १५ तमे स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् पूर्वराष्ट्रपतिस्य रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य च ट्रम्पस्य शङ्कितायाः हत्यायाः प्रयासस्य विषये वक्तव्यं प्रकाशितवान्। बाइडेन् इत्यनेन उक्तं यत् अमेरिकादेशे राजनैतिकहिंसायाः अन्यस्य वा हिंसायाः स्थानं नास्ति, पूर्वराष्ट्रपति ट्रम्पस्य रक्षणार्थं गुप्तसेवायाः सर्वाणि संसाधनानि सन्ति इति सुनिश्चित्य सः स्वसमूहं निर्देशितवान्।

आँकडा मानचित्र : बाइडेन्।

बाइडेन् एकस्मिन् वक्तव्ये उक्तवान् इति कथ्यते यत्, "अद्य मम दलेन पूर्वराष्ट्रपति ट्रम्पस्य शङ्कितायाः हत्यायाः प्रयासस्य विषये संघीयकानूनप्रवर्तकैः प्रचलति अन्वेषणस्य विषये अवगतम्। एकः संदिग्धः निरुद्धः अस्ति सः वक्तव्ये अवदत् यत् सः कार्यस्य प्रशंसाम् अकरोत् गुप्तसेवायाः अन्येषां विभागानां च।

"पूर्वराष्ट्रपतिः (ट्रम्पः) सुरक्षितः स्वस्थः च इति अहं निश्चिन्तः अस्मि" इति बाइडेन् अवदत् "यथा मया बहुवारं उक्तं, अमेरिकादेशे राजनैतिकहिंसायाः अन्यस्य वा हिंसायाः स्थानं नास्ति। मया मम दलं निरन्तरं कर्तुं निर्देशः दत्तः पूर्वराष्ट्रपतिस्य (ट्रम्पस्य) निरन्तरसुरक्षायाः रक्षणार्थं आवश्यकाः सर्वे संसाधनाः, क्षमताः, रक्षणं च द सीक्रेट् सर्विस इत्यस्य सन्ति इति सुनिश्चितं कर्तुं” इति ।

पूर्वसूचनानुसारं एफबीआय-संस्थायाः १५ दिनाङ्के उक्तं यत् तस्मिन् अपराह्णे वेस्ट् पाम्बीच्, फ्लोरिडा-नगरे ट्रम्पविरुद्धं शङ्कितं हत्याप्रयासं अमेरिकीगुप्तसेवा विफलं कृतवती। ट्रम्पः सुरक्षितः अस्ति, शङ्कितः च गृहीतः अस्ति। पश्चात् ट्रम्पः ईमेलद्वारा अवदत् यत्, "अहं सुरक्षितः, कुशलः च अस्मि!"

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अनुसारं अनामिकानां कानूनप्रवर्तनानाम् उद्धृत्य संदिग्धः हवाईदेशस्य ५८ वर्षीयः रायन् वेस्ली रौथः अस्ति ।