समाचारं

क्षिशा द्वीपेषु ४७ घण्टानां कृते स्तब्धस्य दृश्यं प्रकाशितम्! त्रयः विदेशीयाः जहाजाः १२ समुद्रीमाइलपर्यन्तं समीपं गतवन्तः, चाङ्गशा-नौका प्रायः अग्निप्रहारं कृतवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"'खड्गयुक्ताः रक्षकाः' इति नाम्ना वयं कदापि न त्यक्ष्यामः!"

अधुना एव cctv इत्यस्य military channel इत्यत्र प्रसारितं "quenching" इति प्रचारचलच्चित्रं समुद्रे एकं आश्चर्यजनकं टकरावं द्रष्टुं शक्नोति स्म।अस्मिन् प्रसङ्गे चीनस्य नौसेनायाः प्रकारः ०५२डी चाङ्गशा-जहाजः त्रयाणां विदेशीययुद्धपोतानां समीपगमनस्य सामनां कृत्वा विद्युत्वेगेन क्षिशा-जलं प्रति त्वरितम् अगच्छत्, व्यावहारिककार्यैः राष्ट्रियसार्वभौमत्वस्य रक्षणं कृतवान्

अस्मिन् सम्मुखीकरणे .त्रयः विदेशीयाः युद्धपोताः चीनं त्रिपक्षेण परितः कृत्वा चीनस्य १२ समुद्रीमाइलपर्यन्तं व्याप्तस्य प्रादेशिकजलस्य प्रवेशं कर्तुं प्रयतन्ते स्म ।

विदेशीयसैनिकानाम् दृढपरिसरस्य सम्मुखे चाङ्गशा-जहाजं तत्क्षणमेव युद्धनियोजनस्य प्रथमस्तरं विना किमपि संकोचं प्रविष्टुं आदेशः दत्तः चाङ्गशा-जहाजस्य समग्र-जहाज-युद्ध-व्यवस्था शीघ्रमेव सक्रियताम् अवाप्तवती, रेडियो-चेतावनीः च निरन्तरं निर्गताः । तस्मिन् एव काले जहाजे मुख्यानि शस्त्राणि - मुख्यानि गौणानि च बन्दूकानि, टार्पीडो, क्षेपणास्त्रप्रणाली च अन्तिमसज्जतायाः चरणे प्रविष्टाः सन्ति

"quenching" इति प्रचार-चलच्चित्रे चाङ्गशा-जहाजः ।

सज्जाः विदेशीयाः युद्धविमानाः चाङ्गशा-जहाजस्य परितः परिभ्रमन्ति स्म, भग्नस्य अवसरान् अन्वेष्टुं प्रयतन्ते स्म, परन्तु चाङ्गशा-नौका सर्वदा दृढतया स्थित्वा दूरतः विदेशीय-जहाजेन सह भयंकरं "सङ्घर्षं" कुर्वन् आसीत्

तेषां कार्याणि आकस्मिकं न अपितु सावधानीपूर्वकं योजनाकृतं उत्तेजनं इति स्पष्टम् । यदा तेषां युद्धपोतः उत्तेजनं प्रारब्धवान् तदा तेन प्रेषिताः युद्धविमानानि अपि चाङ्गशा-नौकायाः ​​परितः उड्डीयन्ते स्म, तत्र स्थलस्य स्थितिः किञ्चित्कालं यावत् अतीव तनावपूर्णा आसीत्