समाचारं

विदेशीयमाध्यमानां ध्यानम् : ब्रिक्स् मीडिया "उत्तमस्वरं" वादयितुं हस्तं मिलित्वा।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १६ सितम्बर् दिनाङ्के वृत्तान्तः१४ सितम्बर् दिनाङ्के tass समाचारसंस्थायाः प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् आशास्ति यत् ब्रिक्स् मीडिया शिखरसम्मेलनेन सामान्यतया सदस्यराज्यानां मध्ये सम्बन्धाः सुदृढाः भविष्यन्ति।

१४ दिनाङ्के पुटिन् tass 120th anniversary celebration party इत्यस्मिन् अतिथिभ्यः (brics media summit इत्यस्य प्रतिभागिनः सहितम्) कृते विडियो भाषणे अवदत् यत् “brics media summit इत्यस्य आरम्भः मास्कोनगरे अभवत्, अहं च सर्वेषां प्रतिभागिनां and i इत्यस्य स्वागतं कुर्वन् प्रसन्नः अस्मि शिखरसम्मेलनस्य फलदायी परिणामः भवतु इति कामना अस्ति तथा च सीआईएस-देशाः अपि शिखरसम्मेलने भागं गृह्णन्ति इति आशासे यत् ब्रिक्स-माध्यम-शिखरसम्मेलनं अस्माकं देशानाम् सम्बन्धान् अधिकं सुदृढं कर्तुं अन्यत् सोपानं भविष्यति |”.

पुटिन् उक्तवान् यत् ब्रिक्स-नेतृणां सभा अक्टोबर्-मासे काजान्-नगरे भविष्यति “भवतः कार्यस्य कारणात् (समागमः) यत् वार्ता-कवरेजं अर्हति तत् प्राप्स्यति इति मम विश्वासः अस्ति |”

तदतिरिक्तं १४ सितम्बर् दिनाङ्के tass news agency इत्यस्य प्रतिवेदनानुसारं brics media summit इत्यस्य आयोजनं मास्कोनगरे १४ दिनाङ्के अभवत् ।

अस्मिन् मीडिया-शिखरसम्मेलने ब्रिक्स-देशेभ्यः प्रमुख-माध्यम-सङ्गठनानां प्रमुखान् आमन्त्रितम् आसीत्, ब्रिक्स-देशैः सह सहकार्यस्य विस्तारं कर्तुं रुचिं विद्यमानानाम् अनेकेषां देशानाम् आमन्त्रणं कृतम् "बहुध्रुवीयविश्वस्य स्थिरतां सहकार्यं च प्रवर्तयितुं ब्रिक्समाध्यमानां भूमिका" इति संगोष्ठ्यां प्रतिभागिनः ब्रिक्सदेशानां मध्ये सूचनापरस्परक्रियायां तकनीकीविषयेषु चर्चां कृतवन्तः।

उपस्थितेषु न केवलं ब्रिक्स्-देशानां, अपितु केषाञ्चन यूरोपीयदेशानां, दक्षिणकोरिया-जापान-इजरायल-देशयोः अपि मीडिया-प्रतिनिधिः अपि आसीत् ।

समाचारानुसारं मीडिया-शिखर-सम्मेलने प्रथमं "ब्रिक्स-परिवार"-छायाचित्र-प्रदर्शनेन सर्वेषां पक्षेभ्यः अतिथिनां स्वागतं कृतम्, यस्मिन् ब्रिक्स-सदस्य-दश-देशेभ्यः छायापत्रकारानाम् कार्याणि प्रदर्शितानि आसन् एतेषु कार्येषु विभिन्नदेशानां जनानां भिन्नाः सांस्कृतिकाः धार्मिकाः च लक्षणाः प्रतिबिम्बिताः सन्ति ।