समाचारं

पाकिस्तानस्य वाणिज्यमन्त्री चीनदेशस्य कम्पनीभ्यः पाकिस्ताने व्यापारस्य अवसरान् अन्वेष्टुं आमन्त्रयति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १६ सितम्बर् दिनाङ्के वृत्तान्तःपाकिस्तानस्य दैनिकपत्रिकायाः ​​जालपुटे १५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पाकिस्तानस्य संघीयवाणिज्यमन्त्री जामकमलखानः १४ दिनाङ्के पाकिस्तानस्य चीनस्य च सामरिकसाझेदारीविषये बलं दत्तवान्। प्रायः एतयोः देशयोः "लोहसखा" इति उच्यते ।

मन्त्री द्वयोः देशयोः आर्थिकसहकार्यस्य दृढराजनैतिकरणनीतिकसम्बन्धैः सह समन्वयस्य महत्त्वं बोधितवान्। सः अवदत् यत् - "यद्यपि अस्माकं आर्थिकसाझेदारी महत्त्वपूर्णविकासं प्राप्तवान्, विशेषतः चीन-पाकिस्तान-आर्थिक-गलियारे, चीन-पाकिस्तान-मुक्तव्यापार-सम्झौतेन च, तथापि अद्यापि महती अप्रयुक्ता क्षमता अस्ति।

समाचारानुसारं चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेलायां आयोजिते पाकिस्तान-निवेश-सम्मेलने संघीय-वाणिज्यमन्त्री विडियो-माध्यमेन मुख्यभाषणं कृतवान्

अस्य सम्मेलनस्य आयोजनं चीनदेशे पाकिस्तानस्य दूतावासेन चीनदेशस्य अधिकारिभिः च संयुक्तरूपेण कृतम्, यस्य उद्देश्यं उद्यमानाम् आदानप्रदानस्य स्तरं सुधारयितुम्, पाकिस्ताने चीनीयनिवेशस्य अवसरान् प्रवर्धयितुं च आसीत्

समाचारानुसारं कमलखानः चीन-पाकिस्तान-आर्थिक-गलियारस्य द्वितीयचरणस्य विषये वदन् अस्मिन् वर्षे जून-मासे पाकिस्तान-प्रधानमन्त्री चीन-भ्रमणात् आरभ्य पाकिस्ताने चीन-निवेशस्य प्रवर्धनार्थं प्रयत्नाः प्रगतिम् अकरोत् इति बोधयति स्म

सः चीनव्यापारसमुदायं पाकिस्तानसर्वकारस्य समर्थनस्य आश्वासनं दत्तवान्, निवेशाय औद्योगिकवृद्ध्यर्थं च अनुकूलं वातावरणं निर्मातुं तस्य प्रतिबद्धतां पुनः अवदत्।

कमलखानः चीनीयकम्पनीभ्यः पाकिस्तानस्य प्रतिस्पर्धात्मकलाभानां रूपरेखां दत्तवान्, यत्र प्रचुरं आर्थिकसंसाधनं, निवेशक-अनुकूलनीतीः, प्रमुखक्षेत्रीयवैश्विकबाजारेषु प्रवेशः च सन्ति