समाचारं

बफेट् इत्यस्य उपनिदेशकः, बर्कशायरस्य धारणानि न्यूनीकरोति, किं संकेतं?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकस्य सम्पादनस्य नाम

अधुना एव बफेट्-उपनिदेशकेन बर्कशायर-हैथवे-शेयरस्य धारणा न्यूनीकृता इति वार्ता पूंजीबाजारे उष्णचर्चाम् उत्पन्नवती अस्ति!

अमेरिकीप्रतिभूतिविनिमयआयोगेन (sec) प्रकटितदस्तावेजानां अनुसारंबफेट् इत्यस्य मुख्यप्रतिनिधिषु अन्यतमः बर्कशायर-उपाध्यक्षः अजीतजैनः, यः बीमाव्यापारस्य प्रभारी अस्ति, सः ९ सितम्बर् दिनाङ्के बर्कशायर-ए-वर्गस्य २०० भागं प्रतिशेयरं प्रायः ६९५,४०० अमेरिकी-डॉलर्-मूल्येन विक्रीतवान् अस्मिन् समये विक्रीताः भागाः अजीतजैनस्य बर्कशायर-नगरे कुलभागस्य ५५% भागं कृतवन्तः ।

एतस्य विक्रयणस्य अनन्तरं .जैनस्य प्रत्यक्षतया बर्कशायर-ए-वर्गस्य स्टॉकस्य ६१ भागाः, वंशजानां कृते सः स्वपत्न्या सह स्थापिते पारिवारिक-न्यासस्य ५५ भागाः च सन्ति । तदतिरिक्तं तस्य अलाभकारीकम्पनी जैन फाउण्डेशन इत्यस्य ५० भागाः सन्ति ।

१९८६ तमे वर्षे जैनः बर्कशायर-नगरे सम्मिलितः ततः परं एतत् बृहत्तमं विक्रयणं अपि आसीत् । अस्पष्टं यत् सः किमर्थं स्टॉकं विक्रीतवान्, परन्तु सः बर्कशायरस्य अद्यतनस्य उच्चस्य स्टॉकमूल्यस्य लाभं गृहीतवान् एव ।

अगस्तमासस्य अन्ते यावत् अस्य समूहस्य भागमूल्यं ७,००,००० अमेरिकीडॉलर् अतिक्रान्तम्, तस्य विपण्यमूल्यं च १ खरब अमेरिकीडॉलर् यावत् अभवत् । जैनस्य विक्रयणं बर्कशायरस्य शेयरमूल्यं ७२७,००० डॉलरं यावत् अभवत् ततः पञ्चदिनानन्तरं प्रथमवारं तस्य विपण्यमूल्यं १ खरब डॉलरं यावत् अभवत् ततः सप्ताहद्वयात् न्यूनेन अनन्तरं च अभवत्