समाचारं

बोइङ्ग्-संस्थायां ३०,००० तः अधिकाः जनाः हड़तालं कुर्वन्ति, येन अमेरिकी-अर्थव्यवस्थायां प्रभावः भवितुम् अर्हति! अन्तर्राष्ट्रीयसंस्थाः तत्कालं रेटिंग् अवनयनं कुर्वन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बोइङ्ग् कम्पनी इत्यत्र ३०,००० तः अधिकाः जनाः हड़तालं कुर्वन्ति, तस्य प्रभावः च प्रसृतः अस्ति ।

रायन एयर ग्रुप् इत्यस्य मुख्यकार्यकारी माइकल ओलीरी इत्यनेन उक्तं यत् बोइङ्ग् कम्पनी इत्यस्य श्रमिकैः दीर्घकालं यावत् हड़तालेन कम्पनी आगामिग्रीष्मपर्यन्तं विमानानाम् वितरणं गृह्णाति इति अपेक्षिता २५ यावत् न्यूनीकर्तुं शक्नोति।

ओलीरी इत्यनेन उक्तं यत् यदि प्रहारः त्रयः चत्वारि सप्ताहाणि यावत् भवति तर्हि रायन एयर केवलं २० विमानानाम् वितरणं ग्रहीतुं शक्नोति। बोइङ्ग् इत्यनेन एतस्य प्रहारस्य समाधानं भविष्यति इति न संशयः इति ओ'लीरी अवदत् यत्, "अत्र कतिपयानि सप्ताहाणि यावत् समयः भवितुं शक्नोति।"

विगत १६ वर्षेषु बोइङ्ग् इत्यस्य प्रथमः सामान्यप्रहारः अस्ति । अस्य प्रहारस्य प्रभावः एतावत् व्यापकः यत् अमेरिकी-अर्थव्यवस्थायां प्रभावः भवितुम् अर्हति, अन्तर्राष्ट्रीय-रेटिंग्-एजेन्सी-संस्थाः च तत्कालं बोइङ्ग्-इत्यस्य रेटिंग्-अवरोहणं कृतवन्तः ।

३३,००० जनाः हड़तालं कुर्वन्ति

मीडिया-समाचारस्य अनुसारं सिएटल-पोर्ट्लैण्ड्-क्षेत्रेषु बोइङ्ग्-सङ्घटन-संस्थानेषु प्रायः ३३,००० श्रमिकाः नवीनतम-श्रम-सम्झौतेन असन्तुष्ट्याः कारणात् हड़तालं कर्तुं मतदानं कृतवन्तः

अन्तर्राष्ट्रीयमशीनिस्ट्स् एण्ड् एरोस्पेस् वर्कर्स् इति संघेन उक्तं यत् बोइङ्ग् कम्पनीयाः संघस्य सदस्याः कम्पनीयाः सह चतुर्वर्षीयं श्रमसन्धिं अङ्गीकृत्य बहुमतेन मतदानं कृतवन्तः।

८ सेप्टेम्बर् दिनाङ्के बोइङ्ग्-कम्पनी संघस्य प्रमुखेन सह प्रारम्भिकसम्झौतां कृतवान् । बोइङ्ग् इत्यनेन उक्तं यत् सम्झौतेन निर्धारितं यत् चतुर्वर्षस्य अवधिमध्ये कर्मचारिणां वेतनं कुलम् २५% वर्धते, तथैव श्रमिकाणां चिकित्साबीमाव्ययस्य न्यूनीकरणं अवकाशसमयस्य च वृद्धिः भविष्यति। परन्तु बहवः सदस्याः ४०% वेतनवृद्धेः आग्रहं कृतवन्तः ।

१४ सितम्बर् दिनाङ्के स्थानीयसमये ०:०० वादने आधिकारिकतया हड़तालस्य आरम्भः भविष्यति इति सूचना अस्ति। एतयोः स्थानयोः संयोजनसंस्थानेषु सम्बद्धाः मुख्याः विमानमाडलाः सन्ति बोइङ्ग् ७३७ मैक्स, बोइङ्ग् ७६७, बोइङ्ग् ७७७ च ।

सीएनएन इत्यनेन १३ तमे दिनाङ्के ज्ञापितं यत् अस्य प्रहारस्य कारणेन मूलतः बोइङ्ग् इत्यस्य वाणिज्यिकविमानस्य उत्पादनं स्थगितम् भविष्यति तथा च अमेरिकी अर्थव्यवस्थायां प्रभावः भवितुम् अर्हति। यदि प्रहारः दीर्घकालं यावत् भवति तर्हि अमेरिकादेशस्य सर्वेषु ५० राज्येषु प्रायः १०,००० बोइङ्ग् आपूर्तिकर्तासु समस्याः उत्पद्यन्ते ।

रेटिंग् अवनतिः

बोइङ्ग्-इत्येतत् सम्प्रति प्रायः १५०,००० अमेरिकीकर्मचारिणः कार्यरताः सन्ति तथा च अमेरिकी-अर्थव्यवस्थायां प्रतिवर्षं प्रत्यक्षतया वा परोक्षतया वा १६ लक्षं कार्याणि समर्थयन् अनुमानतः ७९ अरब डॉलरं योगदानं ददाति

रायटर्-पत्रिकायाः ​​अनुसारं २००८ तमे वर्षे बोइङ्ग्-कर्मचारिभिः आरब्धस्य हड़तालस्य कारणात् ५२ दिवसान् यावत् कारखानम् अवरुद्धम्, येन कम्पनीयाः प्रतिदिनं १० कोटि-डॉलर्-रूप्यकाणां राजस्वस्य हानिः भवति

अस्मिन् समये प्रभावः अधिकः भवितुम् अर्हति। यतः २०१८ तः बोइङ्ग् इत्यनेन वार्षिकलाभः न प्राप्तः, तस्य स्टॉक् मूल्यं च विगतपञ्चवर्षेषु ६०% अधिकं न्यूनीकृतम् ।

बीजिंगसमये १३ सितम्बर् दिनाङ्कपर्यन्तं हड़ताले भागं गृह्णन्तः बोइङ्ग्-कर्मचारिणः हड़तालस्य विशिष्टकालस्य घोषणां न कृतवन्तः ।

एतेन प्रभावितः बोइङ्ग्-संस्थायाः अमेरिकी-शेयर-मूल्ये १३ सितम्बर्-दिनाङ्के ३% अधिकं न्यूनता अभवत् ।

स्टैण्डर्ड् एण्ड् पुर्स् ग्लोबल इत्यनेन उक्तं यत् यदि शीघ्रमेव एषा हड़तालः समाप्तः न भवति तर्हि बोइङ्ग् इत्यस्य कार्यप्रदर्शनस्य पुनर्प्राप्तिः विलम्बं कर्तुं शक्नोति, तस्य क्रेडिट् रेटिंग् च क्षतिं कर्तुं शक्नोति। स्टैण्डर्ड् एण्ड् पुर्स् तथा अन्यत् रेटिंग् एजेन्सी मूडीस् इत्यनेन अस्मिन् स्तरे बोइङ्ग् इत्यस्य क्रेडिट् रेटिंग् जङ्क् स्थितितः किञ्चित् उपरि दत्तम् अस्ति ।

१५ सितम्बर् दिनाङ्के मूडीज इत्यनेन बोइङ्ग् इत्यस्य रेटिंग् नकारात्मकघटिकायां स्थापितं । मूडीज इत्यनेन उक्तं यत् यदि iam (international union of machinists and aerospace workers) इत्यस्य हड़तालः निरन्तरं भवति, येन बोइङ्ग् इत्यस्य तरलतायाः महती न्यूनता भवति तर्हि रेटिंग् न्यूनीकर्तुं शक्यते।

अन्तर्राष्ट्रीयरेटिंग् एजेन्सी फिच् इत्यनेन उक्तं यत् यदि बोइङ्ग् कर्मचारिणः हड़तालस्य विस्तारं कुर्वन्ति तर्हि बोइङ्ग् इत्यस्य क्रेडिट् रेटिंग् अवनयनस्य जोखिमं आनयिष्यति तथा च कम्पनीयाः परिचालनं वित्तीयस्थितिं च प्रभावितं करिष्यति। फिच् इत्यनेन अपि उक्तं यत् यदि वर्तमानप्रहारः सप्ताहद्वयेन अन्तः समाप्तुं शक्यते तर्हि रेटिंग् इत्यस्य उपरि न्यूनः दबावः भविष्यति।