समाचारं

ताइपे जिला अभियोजककार्यालयः के वेन्झे प्रकरणस्य विषये दृष्टिकोणं परिवर्तयति, हुआंग याङ्गमिंग: उपरितः निर्देशाः सन्ति, ते च जनमतस्य बूमरेङ्गात् भयभीताः सन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे-महोदयः बीजिंग-नगरस्य भ्रष्टाचार-प्रकरणस्य सन्दर्भे निरुद्धः, सार्वजनिक-दर्शन-प्रतिबन्धः च कृतः (अतः परं “बीजिंग अभियोजककार्यालयः” इति उच्यते) अपि अद्यैव नियुक्तिं कृतवान् मीडिया संवाददातृभिः सह वार्तालापं कृत्वा असत्यं प्रतिवेदनं खण्डयितुं वक्तव्यं निर्गच्छति। बीजिंगनिरीक्षण-क्वारेन्टाइन-ब्यूरो-संस्थायाः मनोवृत्तौ परिवर्तनस्य विषये मीडिया-व्यक्तिः हुआङ्ग-याङ्गमिङ्ग् इत्यनेन उक्तं यत्, उपरितः प्राप्तानां निर्देशानां कारणेन एतत् भवितुम् अर्हति इति। यदि मीडिया-रिपोर्ट्-अनुसन्धान-तथ्यैः सह न सङ्गताः सन्ति तर्हि "तस्य गोली मारयन्तु, यदि च सङ्गताः सन्ति तर्हि तस्य साक्षात्कारः भविष्यति" इति कारणतः अभियोजकः भयभीतः अस्ति यत् अन्ते प्रकरणस्य समाधानं न भविष्यति, जनमतं च boomerang बीजिंग अभियोजककार्यालये प्रहारं करिष्यति।

मीडिया-व्यक्तिः हुआङ्ग याङ्गमिङ्ग् इत्यनेन १४ दिनाङ्के उक्तं यत् बीजिंग-निरीक्षणं कतिपयदिनानि पूर्वं महत् प्रसारणम् आसीत्, येन मीडिया सर्वं निवेदयितुं शक्नोति, परन्तु अधुना ब्रेकं प्रयोक्तुं आरब्धवान्, "ऊर्ध्वतः निर्देशाः भवितुमर्हन्ति" यतः के अस्ति वेन्झे यः करोति, यदि च सः गड़बड़ं करोति तर्हि किमपि भवितुम् अर्हति।

हुआंग यांगमिंग इत्यनेन सूचितं यत् अन्वेषणानाम् अप्रकाशनस्य संचालनसिद्धान्तस्य अन्तर्गतं, जनस्य ध्यानं आकर्षयन्ति इति प्रमुखघटनानां कृते न्यायालयाः तथा च जिलाधिकारीकार्यालयः तथ्यानां भागं प्रकटयितुं शक्नुवन्ति गिरफ्तारी, निरोधन्यायालयाः, अन्वेषणस्थानांतरणं च परिणामाः सन्ति प्रायः प्रेसविज्ञप्तिद्वारा मध्यमरूपेण प्रकटितः भवति अस्मिन् समये के वेन्झे प्रकरणम् अपि हाँ, परन्तु संचालनसिद्धान्तेषु अन्यः प्रावधानः अस्ति यत् यदा मीडिया-रिपोर्ट्-पत्राणि प्रतिवादीनां प्रतिष्ठा-क्षतिं जनयन्ति तथा च तथ्यैः सह असङ्गतानि भवन्ति , न्यायालयेन अभियोजकैः च अवश्यमेव तस्य व्याख्यानं करणीयम्, अधुना बीजिंग-अभियोजककार्यालयेन अन्ततः तस्य व्याख्यानं आरब्धम् अस्ति ।

हुआङ्ग याङ्गमिङ्ग् इत्यनेन उक्तं यत् बीजिंग अभियोजककार्यालयस्य व्याख्यानं तथ्यैः सह असङ्गतम् अस्ति यत् "१५०० समयः, धनं न, पुनः समयनिर्धारणं च अस्ति" तथा च "शीतबटुकं प्राप्तम्" इति being shot by the beijing prosecutor's office and no longer pursued परन्तु दीर्घकालं यावत् चर्चां कृतस्य "१५०० जिओ शेन्" कृते अभियोजकः केवलं प्रश्नोत्तरस्य समये के इत्यनेन यत् उक्तं तत् अङ्गीकृतवान्, यत् वेषेण सिद्धयितुं आसीत् यत् खलु "१५०० जिओ" सन्ति शेन्।"

हुआङ्ग याङ्गमिङ्ग् इत्यनेन विश्लेषितं यत् यावत् भवन्तः पश्यन्ति यत् बीजिंग अभियोजककार्यालयेन कस्य आह्वानं कृतम्, तावत् भवन्तः ज्ञास्यन्ति यत् कोऽपि सूचना गुप्तः अस्ति, यतः यदि मीडिया अफवाः प्रसारयति तर्हि ते प्रत्यक्षतया तस्य खण्डनार्थं वक्तव्यं निर्गन्तुं शक्नुवन्ति, तेषां आह्वानं विना मीडिया संवाददाता आहूतः अस्ति, तस्य अर्थः अस्ति यत् प्रतिवेदनस्य भागः अन्वेषणसामग्रीणां अनुरूपः अस्ति “अधुना बीजिंग अभियोजककार्यालयः प्रकरणं नियन्त्रयति।

हुआङ्ग याङ्गमिङ्ग् इत्यनेन उक्तं यत् स्पष्टं यत् बीजिंग-अभियोजककार्यालयः "यदि अन्वेषण-तथ्यैः सह सङ्गतं नास्ति तर्हि भवतः साक्षात्कारं करिष्यति, यदि च अन्वेषण-तथ्यैः सह सङ्गतम् अस्ति तर्हि भवतः साक्षात्कारं करिष्यति" इति of "mother's mouth coffee", came out to share his own experience, which made the beijing prosecutor's office लालप्रकाशः प्रज्वलितः अस्ति, यतः एषा एव अभियोजकस्य हृदये शाश्वती वेदना अस्ति, युद्धनियमस्य उत्थापनस्य अनन्तरम् अपि प्रायः आसीत् अन्यायपूर्णः प्रकरणः ।

हुआङ्ग याङ्गमिङ्ग् इत्यनेन निष्कर्षः कृतः यत् बीजिंग-अभियोजककार्यालयस्य मनोवृत्तौ परिवर्तनं ताइवानस्य जनमतसङ्गठनानां जनमतस्य च दबावस्य कारणेन भवितुम् अर्हति "अभियोजकाः अतीव भयभीताः सन्ति यत् अन्ते एषः प्रकरणस्य समाधानं न भविष्यति, तथा च जनमतस्य बूमरेङ्गः मतं बीजिंग-अभियोजककार्यालयं मारयिष्यति, ततः ते आहताः भविष्यन्ति।"