समाचारं

"carrot run" इत्यस्य टेस्ला संस्करणं उजागरितम्? कारस्य ट्रकस्य वा विपरीतम् नेटिजनाः सामूहिकरूपेण उत्साहिताः भवन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक:वांग लेई लियू याजीए

सम्पादक:qin zhangyong

२० दिवसाभ्यधिकंअन्ते टेस्ला मॉडल् ३ इत्यस्य विमोचनात् परं महत्त्वपूर्णदिनस्य आरम्भं करिष्यति ।

सः बहुप्रतीक्षितः रोबोटाक्सी चालकरहितः टैक्सी अस्ति ।

स्थगनस्य, टिकटस्य उच्छ्वासस्य च अनुभवानन्तरं टेस्ला इत्यनेन कृते प्रक्षेपणदिनाङ्कः निर्धारितः१० अक्टोबर, लॉस एन्जल्स-क्षेत्रे warner bros.’ चलच्चित्र-स्टूडियोषु प्रारम्भं करिष्यति ।

सम्प्रति शुद्धविद्युत्वाहनानां विक्रयवृद्धिः मन्दं भवति, वैश्विकविपण्यमपि निरन्तरं डुलति, यत् न केवलं तस्य स्टॉकमूल्यं वर्धयितुं शक्नोति, अपितु निरन्तरं निर्वाहयितुम् अपि निर्णयं कर्तुं शक्नोति बुद्धेः उत्तरार्धे अग्रता।

अतः आगामिषु उत्पादेषु मार्केट्-टेस्ला-योः अपि महती अपेक्षा अस्ति, नेटिजनाः च किमपि सूचकं न मुञ्चन्ति ।

अधुना एव अन्तर्जालस्य उपरि नूतनस्य कारमार्गस्य चित्रं प्रादुर्भूतम्, आकारः, डिजाइनः च उभयम् अपि अतीव समानम् अस्ति ।टेस्ला इत्यस्य आगामिः साइबरकैब्

टेस्ला इत्यनेन अद्यापि किमपि सूचना न प्रकाशिता, परन्तु तीक्ष्णनेत्राः नेटिजनाः पूर्वमेव धैर्यं त्यक्तवन्तः।

01

टेस्लाकाराः आगच्छन्ति?

प्रथमं एतत् उजागरितं चित्रं पश्यामः :

शूटिंग् स्थानं अत्र अस्तिलॉस एन्जल्स क्षेत्रे वार्नर ब्रदर्स चलच्चित्र स्टूडियोअन्तः अद्वितीयरूपं, कठिनछद्मरूपं च युक्तं एतत् लघुयानं टेस्ला-वाहनसमूहे अस्ति । (कारस्य पृष्ठतः टेस्ला इति वाहनं द्रष्टुं शक्यते)

तस्य रूपं पश्यामः कारः स्वीकरोतिद्वौ द्वारौ द्वौ आसनौ च डिजाइनम्, शरीरं पीतपट्टिकाभिः आच्छादितं भवति तथा च अनेकाः नकलीशरीरपटलाः सन्ति सम्पूर्णः आकारः किञ्चित् विचित्रः अस्ति ।

पृष्ठभागे पेटीसदृशं निर्गमनं भवति, यत् यानस्य पृष्ठभागे स्तम्भितं विशालं पेटी इव भवति, पृष्ठभागे प्रचुरं भण्डारणस्थानं भवति, पृष्ठचक्राणां परिमाणं च अग्रे चक्राणां अपेक्षया बृहत्तरं भवति

केचन विदेशीयमाध्यमाः अवदन् यत् अस्मिन् वाहने साइबर्ट्ट्रक् इत्यस्य सदृशं दीर्घं पुच्छप्रकाशस्य डिजाइनं प्रयुक्तम् अस्ति ।

इदं आकारस्य डिजाइनं वाल्टर आइजैक्सनस्य "द बायोग्राफी आफ् एलोन् मस्क" इत्यस्मिन् प्रकाशितस्य रोबोटाक्सी अवधारणा मानचित्रस्य बहु सदृशम् अस्ति ।

अतः बहवः टेस्ला-प्रशंसकाः मन्यन्ते यत् एतत् रहस्यमयं लघुपीतं कारं टेस्ला रोबोटाक्सी चालकरहितस्य टैक्सी - साइबरकैब् - इत्यस्य सत्ता भवितुम् अर्हति ।

यद्यपि दूरतः एव छायाचित्रं गृहीतम्, तथापि छायाचित्रस्य प्रकाशनं वर्धयित्वा चालकस्य आसने सुगतिचक्रं समीपे च सुगतिस्तम्भसदृशं किमपि अस्ति इति द्रष्टुं शक्यते

यानस्य शिखरस्य केन्द्रे अपि उदग्रः अस्ति, अद्यापि अस्पष्टं यत् एषः बम्पः छद्मरूपः अस्ति वा लिडार् अस्ति वा।

अन्तिमविलम्बस्य कारणं मस्केन दत्तं यत् अन्येषां वस्तूनाम् अपि प्रदर्शनं कृत्वा याने महत्त्वपूर्णं परिवर्तनं करणीयम् इति ।

योजनायाः अनुसारं टेस्ला इत्यस्य स्वयमेव चालयति टैक्सी टेक्सास् गीगाफैक्ट्री इत्यत्र नूतनस्य "बॉक्सलेस" निर्माणरणनीत्याः उपयोगेन निर्मितः भविष्यति, यत् व्ययस्य महतीं न्यूनीकरणं करिष्यति तथा च कारखानस्य तलस्थानं न्यूनीकरिष्यति, यथा उत्पादनव्ययस्य आर्धं करणं , तलस्थानम् अस्ति ४०% न्यूनीकृतम् ।

एतावता अस्मिन् विषये आधिकारिकप्रतिक्रिया न प्राप्ता ।

परन्तु संयोगवशः .विदेशीयमाध्यमेन उक्तं यत् टेस्ला-दलः पूर्वमेव तस्मिन् स्थाने स्थलसर्वक्षणं कुर्वन् पत्रकारसम्मेलनार्थं मानचित्रं च आकर्षयन् आसीत् ।

अतः अस्य विषयस्य विश्वसनीयता तुल्यकालिकरूपेण अधिका अस्ति, यः व्यक्तिः वार्ताम् अभङ्गितवान् सः सामान्यः व्यक्तिः नास्ति । तस्य नाम मैथ्यू डोनेगन-रायन् मुखपृष्ठस्य परिचये सः एव दावान् करोति यः साइबर्ट्ट्रक्-वार्ता भङ्गं कृतवान्, १४ टेस्ला-कारानाम् स्वामी च अस्ति ।

न केवलं, सः टेस्ला-संस्थायाः व्यक्तिगतः भागधारकः अपि अस्ति, २०२३ तमे वर्षे टेस्ला-निवेशकदिवसस्य उपस्थितिम् आमन्त्रितः च । सः प्रायः टेस्ला-विषये अद्यतन-सूचनाः साझां करोति, घरेलु-माध्यमेन अपि साक्षात्कारं कृतवान् ।

02

स्वचालितं चार्जिंग् तथा स्वचालितसफाई?

यथा यथा १० अक्टोबर्-दिनाङ्कस्य प्रक्षेपण-तिथिः समीपं गच्छति तथा तथा न केवलं शङ्किताः वाहनाः उद्भवितुं आरभन्ते, अपितु टेस्ला-संस्थायाः रोबोटाक्सी-माडल-मध्ये यत् प्रौद्योगिकी स्थापयितुं शक्नोति तत् अपि बहुधा प्रकटितं भवति

एतेभ्यः उजागरित-पेटन्ट-प्रौद्योगिकीभ्यः न्याय्यं चेत्, टेस्ला-संस्थायाः रोबोटाक्सि-इत्यस्मिन् खलु बहु नवीनाः कृष्णवर्णीयाः प्रौद्योगिकीः भवितुम् अर्हन्ति ।

प्रथमं robotaix इत्यस्य सक्षमीकरणम् अस्तिसत्यं मानवरहितं स्वचालितं वायरलेस् चार्जिंग् घण्टायाः परितः निर्विघ्नसञ्चालनेन सह

कतिपयदिनानि पूर्वं अमेरिकी-पेटन्ट-व्यापारचिह्न-कार्यालयेन अद्यैव टेस्ला-द्वारा प्रदत्तानि चत्वारि नवीन-पेटन्ट्-पत्राणि घोषितानि, ये सर्वे वाहन-वायरलेस्-चार्जिंग-चटाई-प्रौद्योगिक्या सह सम्बद्धाः सन्ति

एतेषु चतुर्षु पेटन्टेषु न केवलं वायरलेस् चार्जिंगस्य पैरामीटर् डिजाइनं कवरं भवति, अपितु आगमनात्मकचार्जिंग् इत्यस्मिन् ग्राउण्ड् लीकेज इत्यस्य न्यूनीकरणार्थं प्रयुक्ताः वायरलेस् चार्जिंग तापमानसंवेदकाः, शॉर्ट-सर्किट स्विचः च सन्ति, तथैव वायरलेस् चार्जिंग सर्किट् टोपोलॉजी तथा तत्सम्बद्धाः निर्माणविधयः अपि सन्ति

सारांशतः, एतत् वाहनानां वायरलेस् चार्जिंग् वातावरणं निर्मातुं साहाय्यं कर्तुं शक्नोति ।वाहनम् अन्तर्निर्मित-इण्डक्शन-कुण्डलेन भूमौ वायरलेस्-चार्जिंग-पैड्-इत्यनेन च ऊर्जां प्रसारयति, तस्मात् हस्त-हस्तक्षेपं विना स्वचालित-चार्जिंगं प्राप्नोति

उल्लेखनीयं यत् टेस्ला गतवर्षस्य आरम्भे स्वस्य निवेशकदिने वायरलेस् चार्जिंग पैड्स् इत्यस्य विकासस्य संकेतं दत्तवान्, तथा च तस्मिन् एव वर्षे जुलैमासे वायरलेस् चार्जिंग् कम्पनीं "wiferion" अधिग्रहीतवान्, यद्यपि पश्चात् कम्पनीं विक्रीतवान् , परन्तु अनेके प्रमुखाः तकनीकीः अवधारणं कृतवान् अभियंताः।

अस्मिन् समये एतासां पेटन्ट-प्रौद्योगिकीनां प्रकटीकरणं द्रष्टुं रोचकं भवति यत् एतानि प्रौद्योगिकीनि अक्टोबर्-मासे विमोचिते रोबोटाक्सी-इत्यत्र प्रथमतया उपयुज्यन्ते, येन स्वायत्त-वाहनानां यथार्थतया मानवरहित-स्वचालित-ऊर्जा-पुनर्पूरणं प्राप्तुं साहाय्यं भवति

अस्य प्रौद्योगिक्याः अनुप्रयोगस्य अर्थः अस्ति यत् टेस्ला रोबोटाक्सी इत्यस्य उपयोगाय सज्जः अस्तिसम्पूर्णं परिचालनप्रक्रियाम् स्वचालितं कुर्वन्तु. वाहनचालनात् आरभ्य चार्जिंग् यावत् सर्वं मैनुअल्-रहितं भविष्यति, येन परिचालनदक्षतायां वाहनस्य व्यावहारिकतायां च महती उन्नतिः भविष्यति ।

न केवलं, टेस्ला-संस्थायाः रोबोटाक्सी-इत्येतत् स्वस्य वाहनम् अपि प्रक्षालितुं शक्नोति ।

इदं टेस्ला-संस्थायाः विशेषतया रोबोटाक्सी-स्वचालित-टैक्सी-इत्यस्य कृते प्रदत्तं पेटन्टम् अस्ति - प्रौद्योगिकी स्वयमेव कीटाणुरहितं कर्तुं, निरुद्धस्थानानि स्वच्छं कर्तुं च।

पेटन्टसूचनानुसारं टेस्ला रोबोटाक्सी इत्यस्य अन्तः संवेदकः भविष्यति संवेदकात् एकत्रितदत्तांशस्य आधारेण जहाजे स्थितः सङ्गणकः "स्वच्छताप्रक्रियाणां" श्रृङ्खलां जनयिष्यतिसम्पूर्णं वाहनम् अथवा आसनं, टचस्क्रीन् वा डैशबोर्ड् वाकतिपयक्षेत्राणां कीटाणुनाशकं प्रतीक्ष्यताम्।

यथा, एतत् विशिष्टतरङ्गदैर्घ्येषु अवरक्त-पराबैंगनी-किरणं उत्सर्जयति, तथा च कतिपयानां विषाणुनां निराकरणाय केबिन-तापमानं वर्धयितुं वातानुकूलनस्य उपयोगं अपि कर्तुं शक्नोति यदा कारस्य अन्तः संवेदकाः आवश्यकं मन्यन्ते तदा कारः "कीटाणुनाशकवाष्पम्" अपि उत्पादयितुं शक्नोति ।

तदतिरिक्तं, एषः संवेदकदत्तांशः रोगजनकानाम् अन्वेषणं कर्तुं शक्नोति ततः विशिष्टं लक्ष्यं कर्तुं शक्नोतिरोगजनकपृष्ठेषु उत्सर्जितं 'कीटाणुनाशकप्रकाशः'. संवेदकाः कदा उपयोक्ता श्वासं करोति वा कासयति वा इति अपि निर्धारयितुं शक्नुवन्ति, ततः संवेदकदत्तांशस्य आधारेण वातानुकूलनवायुप्रवाहस्य उपयोगेन बिन्दुः वाहनस्य बहिः फूत्कर्तुं शक्नुवन्ति

सामान्यतया यात्रिकाणां अवरोहणानन्तरं तत्क्षणमेव एषा कीटाणुनाशकप्रक्रिया आरभ्यते, येन सम्भाव्ययात्रिकाणां मध्ये विरामसमयः न्यूनीकरोति ।

किं रोचकं तत् अस्ति यत् यदि गहनशुद्धिः आवश्यकी इति ज्ञायते तर्हि प्रणाली स्वयमेव स्वच्छतायाः आवश्यकतां विद्यमानं वाहनं समर्पिते स्वच्छतासुविधायां चालयिष्यति, तथा च "अवरक्तप्रकाशः, सम्पर्कतापनं वा वाष्पः वा"स्वचालितशुद्धिः भवति यदा अन्यं वाहनम् अग्रिमसंभाव्ययात्रिकं प्रति निर्देशितं भवति।"

तदतिरिक्तं टेस्ला इत्यनेन एकः डिजाइनः अपि प्रकाशितः यस्य उपयोगः रोबोटाक्सी मॉडल् इत्यत्र भवितुं शक्नोति ।

टेस्ला इत्यनेन जहाजे प्रस्तावः कर्तुं ऑस्ट्रेलियादेशस्य राष्ट्रियपरिवहनआयोगाय परामर्शानुरोधः प्रदत्तःशक्नोतिघुमावदार आसनम्अवधारणा यात्रिकाः मानवरहितवाहनविधाने स्वस्य आवश्यकतानुसारं स्वआसनस्य दिशां स्वतन्त्रतया समायोजयितुं शक्नुवन्ति ।

अनुप्रयोगप्रतिवेदने उक्तं यत्, “वर्तमानकाले वयं मन्यामहे यत् वाहनस्य नियन्त्रणपद्धत्या वा आसनस्य डिजाइनस्य आधारेण उपयोक्तुः उत्तरदायित्वं न निर्धारितव्यम् इति वयं चिन्तिताः स्मः यत् अतिरूढिवादीनां आवश्यकताः उच्चतरस्वचालनेन अनुमतं वाहनस्य डिजाइनस्य नवीनतां क्षीणं करिष्यन्ति भारः।"

अद्यतनकारेषु चालकस्य अग्रे यात्रिकाणां च आसनं मार्गस्य सम्मुखं भवति, परन्तु टेस्ला इत्यस्य मतं यत् पूर्णतया स्वायत्तवाहनानां आगमनेन सह एतत् यादृच्छिकरूपेण समायोजितुं शक्यते यदा मानवचालकस्य सर्वदा चालनप्रक्रियायाः निरीक्षणस्य आवश्यकता नास्ति

टेस्ला इत्यनेन उक्तं यत् पूर्णतया आलम्बितानि वा घुमावदाराः आसनानि युक्ताः कारस्य डिजाइनाः, अथवा अग्रेमुखाः आसनानि न सन्ति, अथवा केवलं केन्द्रपीठस्थानं युक्ताः डिजाइनाः अपि पूर्वानुमानीयाः सन्ति, यावत् समुचितसुरक्षापरिपाटाः क्रियन्ते।

रोबोटाक्सी इत्यस्य कृते मस्कस्य पूर्वदृष्टेः अनुसारं रोबोटाक्सी इत्यस्य उपरि पेडल, स्टीयरिंग व्हील वा रियरव्यू मिरर इत्यादीनि पारम्परिकानि नियन्त्रणयन्त्राणि न भवेयुः।

मस्कस्य रोबोटाक्सी चमत्कारं कर्तुं शक्नोति वा, यात्राविषये जनानां अवगमनं परिवर्तयितुं शक्नोति वा इति विषये अस्माभिः प्रतीक्षितव्यं भविष्यति यत् अक्टोबर्-मासस्य १० दिनाङ्के कदा तत् प्रकाशितं भविष्यति |.