समाचारं

2024 गुइझोउ प्रान्त ए-शेयर सूचीबद्ध कंपनी विकास रिपोर्ट-हेजुन परामर्श

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमे वर्षे गुइझोउ-प्रान्तस्य आर्थिकविकासः सामान्यतया सकारात्मकः अस्ति, यत्र २०२३ तमे वर्षे क्षेत्रीयजीडीपी २,०९१.३२५ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ४.९% वृद्धिः अभवत् तेषु प्राथमिक-उद्योगस्य अतिरिक्तं मूल्यं २८९.४२८ अरब युआन् आसीत्, गौण-उद्योगस्य अतिरिक्तं मूल्यं ७३१.१४४ अरब युआन् आसीत्, तृतीयक-उद्योगस्य अतिरिक्तं मूल्यं १,०७०.७५३ अरब युआन् आसीत् , ५.५% वृद्धिः अभवत् । इति

२०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं गुइझोउ-प्रान्ते ३६ ए-शेयर-सूचीकृताः कम्पनयः सन्ति, ये ए-शेयर-सूचीकृतकम्पनीनां कुलसङ्ख्यायाः ०.६७% भागं गृह्णन्ति, देशस्य ३१ प्रान्तेषु नगरपालिकासु च २५ तमे स्थाने सन्ति, २०२३ तमे वर्षे गुइझोउ-नगरस्य सकलराष्ट्रीयउत्पादः च राष्ट्रव्यापीरूपेण २२ तमे स्थाने अस्ति ।

इदं प्रतिवेदनं hejun consulting’s original इत्यस्य आधारेण निर्मितम् अस्ति“hj-18” विश्लेषणरूपरेखा, गुइझोउ प्रान्ते ए-शेयरसूचीकृतकम्पनीनां विकासस्थितेः समग्रचित्रं रूपरेखां ददाति, तथा च तस्य औद्योगिकमहत्त्वस्य प्रान्तीयआर्थिकमहत्त्वस्य च व्याख्यां कर्तुं केन्द्रीक्रियते "एचजे-18" विश्लेषणरूपरेखायाः आधारेण, संज्ञानात्मकपक्षपातं निरीक्षणं च परिहरितुं गुइझोउ ए-शेयरसूचीकृतकम्पनीनां विकासस्य स्थितिः प्रभावश्च व्यापकं त्रिविमात्मकं च अवलोकनं मूल्याङ्कनं च कर्तुं शक्यते, तथैव परिणामतः त्रुटिचरणं च परिहरितुं शक्यते विलम्बितानि कर्माणि च।

प्रतिवेदनचयनम्“१+५” प्रान्तीयदृष्टिकोणः, अर्थात् गुइझोउ-नगरस्य तुलना पञ्चभिः समीपस्थैः प्रान्तैः (सिचुआन्, चोङ्गकिंग, हुनान्, गुआंगक्सी, युन्नान् च) सह कृत्वा ये समीपस्थाः सन्ति तथा च तेषां औद्योगिकसहकार्यं दृढं भवति view of guizhou province a सूचीकृतकम्पनीनां विकासस्य स्थितिः परिप्रेक्ष्यस्य विशेषव्याख्यामूल्यं सन्दर्भमहत्त्वं च भवति।

प्रान्ते सूचीकृतकम्पनीनां समूहः प्रान्तस्य औद्योगिकसंरचनायाः "प्रतिबिम्बसमर्थनम्" भवति तथा च प्रान्तस्य औद्योगिकक्षमतायाः मेरुदण्डः औद्योगिकसंरचना औद्योगिकक्षमता च मौलिकरूपेण प्रान्तस्य आर्थिकस्थितिं भविष्यं च निर्धारयति अतः, एषा प्रतिवेदना आँकडानां व्याख्यां करोति, गुइझोउ-नगरे ए-शेयर-सूचीकृतानां कम्पनीनां विकासस्य विश्लेषणं च करोति, तस्य औद्योगिक-महत्त्वस्य प्रान्तीय-आर्थिक-महत्त्वस्य च विषये विशेषं ध्यानं ददाति सारांशेन, गुइझोउ प्रान्ते ए-शेयरसूचीकृतकम्पनीनां समग्रविशेषतानां भविष्यस्य अवसरानां च वर्णनार्थं त्रयः अनुच्छेदाः उपयोक्तुं शक्यन्ते: