समाचारं

ए-शेयर-एण्टीटी-लिस्ट्-कम्पनयः वर्षस्य प्रथमार्धे अनुसंधान-विकास-क्षेत्रे ७०० अरब-अधिकं निवेशं कृतवन्तः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं चीनप्रतिभूतिनियामकआयोगेन वर्षस्य प्रथमार्धे प्रकाशितानां तथ्यानां ज्ञातं यत् शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु ए-शेयर-संस्था सूचीकृतानां कम्पनीनां अनुसंधान-विकास-निवेशः ७०० अरब-युआन्-अधिकः अभवत्, येन ज्ञायते यत् कम्पनीभिः अभवत् अनुसंधानविकासे तथा प्रौद्योगिकीनवाचारे निवेशं कर्तुं उच्चा इच्छा। विशेषतः इलेक्ट्रॉनिक्स-उद्योगे सूचीबद्धकम्पनीनां परिचालन-आयः शुद्धलाभः च वर्षे वर्षे क्रमशः १७.३%, ३९.३% च वर्धितः, यदा तु उच्च-प्रौद्योगिकी-निर्माणस्य परिचालन-आयः शुद्धलाभः च क्रमशः ५.६%, ३.९% च वर्धितः तदतिरिक्तं वाहन-उद्योगस्य प्रदर्शनं तथैव प्रभावशाली आसीत्, यत्र परिचालन-आयः, शुद्धलाभः च क्रमशः ७.३%, २२.६% च वर्धितः

आँकडानुसारं एतेषां संस्थासूचीकृतकम्पनीनां अनुसंधानविकासतीव्रता औसतेन २.४% यावत् अभवत्, तेषु २१०० तः अधिकेषु अनुसंधानविकासतीव्रता ५% अधिका अस्ति, येन नवीनतायाः प्रबलभावना दृश्यते तस्मिन् एव काले ए-शेयरसूचीकृतकम्पनीनां विदेशव्यापारः अपि उल्लेखनीयं परिणामं प्राप्तवान् अस्ति, वर्षस्य प्रथमार्धे विदेशेषु राजस्वं वर्षे वर्षे ९.६% वर्धितम्, कुलपरिमाणं च ३.८ खरब युआन् यावत् अभवत् एकः अभिलेखः उच्चः।

चीन-सार्वजनिककम्पनीनां संघेन प्रदत्तानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सम्पूर्णे मार्केट्-मध्ये सूचीकृतानां कम्पनीनां कुल-सञ्चालन-आयः ३४.८९ खरब-युआन्-रूप्यकाणां शुद्धलाभः च ३.१३ खरब-युआन्-रूप्यकाणां प्राप्तिः अभवत् एतेषु कम्पनीषु ३,०३२ कम्पनयः सकारात्मकं राजस्ववृद्धिं प्राप्तवन्तः, ४,१४१ कम्पनयः लाभप्रदतां प्राप्तवन्तः, येषु ७८% भागः अभवत् । विशेषतया ध्यानस्य योग्यं यत् सामरिक-उदयमान-उद्योगानाम्, उच्च-प्रौद्योगिकी-निर्माणस्य, तथा च कम्प्यूटर-इलेक्ट्रॉनिक्स-यान्त्रिक-उपकरणानाम् अन्य-उद्योगानाम् अनुसन्धान-विकास-तीव्रता सर्वेषां ५% अधिका अस्ति तेषु चत्वारि कम्पनयः, byd, china construction, china mobile, zte च अनुसन्धानविकासे १० अरब युआन् अधिकं निवेशं कृतवन्तः, अन्येषु ९४३ कम्पनीषु अनुसंधानविकासस्य तीव्रता १०% अधिका अस्ति, येषु सशक्तं अनुसंधानविकासक्षमता, नवीनताक्षमता च दृश्यते एते आँकडा: न केवलं चीनस्य आर्थिकसंरचनायाः निरन्तरं अनुकूलनं प्रतिबिम्बयन्ति, अपितु प्रौद्योगिकी-नवीनीकरणे उद्यमानाम् सकारात्मकदृष्टिकोणं अपि प्रतिबिम्बयन्ति।