समाचारं

चीन प्रतिभूति नियामक आयोगः : सूचीकृतकम्पनयः वर्षस्य प्रथमार्धे अनुसंधानविकासे ७०० अरब युआन् अधिकं निवेशं कृतवन्तः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

cctv news client इत्यस्य अनुसारं चीनप्रतिभूतिनियामकआयोगात् संवाददातारः ज्ञातवन्तः यत्...वर्षस्य प्रथमार्धे शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु ए-शेयर-एण्टीटी-सूचीकृत-कम्पनीभिः अनुसंधान-विकास-क्षेत्रे ७०० अरब-युआन्-अधिकं निवेशः कृतः, येन दर्शितं यत् सूचीकृत-कम्पनीषु अनुसंधान-विकासस्य प्रौद्योगिकी-नवीनीकरणस्य च प्रबल-इच्छा अस्ति

आँकडा दर्शयति यत् वर्षस्य प्रथमार्धे ए-शेयर-विपण्ये इलेक्ट्रॉनिक्स-उद्योगे सूचीकृतानां कम्पनीनां राजस्वं शुद्धलाभं च वर्षे वर्षे क्रमशः १७.३% तथा ३९.३% वर्धितम् उच्च-प्रौद्योगिकी-निर्माण-उद्योगे कम्पनीषु वर्षे वर्षे क्रमशः ५.६% तथा ३.९% वृद्धिः अभवत्;

संस्था सूचीकृतकम्पनयः अनुसंधानविकासे ७०० अरब युआन् अधिकं निवेशं कृतवन्तः, तेषु २,१०० तः अधिकानां अनुसंधानविकासतीव्रता ५% अधिका अस्ति, यत् दर्शयति यत् सूचीकृतकम्पनीनां अनुसंधानविकासाय प्रबलं इच्छा वर्तते तथा च प्रौद्योगिकी नवीनता। वर्षस्य प्रथमार्धे शङ्घाई-शेन्झेन्-विनिमयस्थानेषु ए-शेयर-सूचीकृतानां कम्पनीनां विदेशेषु राजस्वं वर्षे वर्षे ९.६% वर्धितम्, यत्र कुलराजस्वं ३.८ खरब-युआन्-पर्यन्तं प्राप्तम्, यत् इतिहासस्य समानकालस्य सर्वोच्चस्तरः अस्ति .

चीन प्रतिभूति वित्तीय अनुसन्धान संस्थान के मुख्य अर्थशास्त्री पान होंगशेंग : १.अग्रिमे चरणे राजकोषीय-मौद्रिक-औद्योगिक-उपभोग-आदि-नीतयः आन्तरिक-माङ्ग-विस्तारार्थं मिलित्वा कार्यं करिष्यन्ति | प्रौद्योगिकी-नवीनीकरणस्य समर्थने पूंजी-बाजारस्य समावेशी-सटीकता च निरन्तरं वर्धते, सूचीकृत-कम्पनीनां विलयः, अधिग्रहणं, पुनर्गठन-क्रियाकलापाः च अधिकसक्रियाः भविष्यन्ति, निजी-इक्विटी-उद्यम-पुञ्ज-निधिः च निरन्तरं विकसिताः भविष्यन्ति, यस्य कृते उत्तमाः परिस्थितयः सृज्यन्ते इति अपेक्षा अस्ति सूचीकृतकम्पनयः स्वस्य नवीनताक्षमतां वर्धयितुं घरेलुविदेशीयविपण्यविस्तारं च कर्तुं शक्नुवन्ति।

सम्पादकः xin jing