समाचारं

"के ज़िएन् इत्यस्य चमत्कारः" अद्यापि दूरम् अस्ति, काओहसिउङ्गस्य "परिस्थितिपरिवर्तनस्य" कृते पूर्वमेव त्रीणि प्रमुखाणि पदानि आवश्यकानि सन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किन्तु तस्य अर्थः न भवति यत् २०२६ तमे वर्षे काओहसिउङ्ग-नगरस्य मेयरस्य आसनं केएमटी-पक्षस्य जेबं भविष्यति..."

अधुना ताइपे-नगरस्य राजनैतिकक्षेत्रं जनपक्षस्य अध्यक्षस्य के वेन्झे इत्यस्य भ्रष्टाचारप्रकरणस्य विषये वार्ताभिः आच्छादितम् अस्ति, जनसमूहः च क्लान्तः अभवत् अस्याः पृष्ठभूमितः २०२६ तमे वर्षे काओहसिउङ्ग-नगरपालिकायाः ​​निर्वाचनस्य विषये नवीनतमेन टीवीबीएस-मतदानेन अप्रत्याशितरूपेण जडतां भङ्गं कृत्वा द्वीपे जनमतस्य धूमधामं जातम्

अस्मिन् मतदानेन ज्ञायते यत् २०२६ तमे वर्षे डेमोक्रेटिक-प्रोग्रेसिव्-पक्षेण कोऽपि निर्वाचितः भवेत्, कुओमिन्टाङ्ग-पक्षस्य के वेनेन् निर्वाचने नेतृत्वं करिष्यति, अग्रता च ५% भविष्यति

▲के झीएन्, चीनी कुओमिन्ताङ्गस्य प्रतिनिधिः

"के ज़िएन् के चमत्कार"?

अस्मिन् समये "मतमतदानम्" इति वक्तुं अतीव प्राक् अस्ति

ताइवानदेशे सामाजिकनियन्त्रणस्य निर्देशस्य च कृते निर्वाचननिर्वाचनं चिरकालात् एकं तकनीकीसाधनं जातम्, तथाकथिताः "संस्थागतप्रभावाः" च बहु भिन्नाः सन्ति । टीवीबीएस तुल्यकालिकरूपेण वस्तुनिष्ठं, तटस्थं, अत्यन्तं विश्वसनीयं च अस्ति, यत् अस्य मतदानस्य किञ्चित् स्प्लैशं जनयितुं शक्नोति इति कारणेषु अन्यतमम् अस्ति ।

नीलशिबिरस्य आत्मविश्वासस्य सुदृढीकरणे, वर्धने च एतत् मतदानं सहायकं भवति इति न संशयः, परन्तु तस्य अर्थः न भवति यत् २०२६ तमे वर्षे काओहसिउङ्ग-नगरपालिकायाः ​​आसनं केएमटी-पक्षस्य जेबं भविष्यति |.

प्रथमं, एतत् सर्वेक्षणं दर्शयति यत् ४०%-४५% समर्थनं के झिएन् तथा केएमटी इत्येतयोः मूलभूतं आधारं न भङ्गयति, तस्याः निर्वाचनार्थं च पर्याप्तं नास्ति। २०२२ तमे वर्षे काओहसिउङ्ग-नगरस्य मेयर-निर्वाचनस्य परिणामेषु ज्ञातं यत् कुओमिन्ताङ्ग-पक्षस्य प्रतिनिधित्वं कृतवान् के झिएन्-इत्यनेन ४०.१६% मतं प्राप्तम् ।

द्वितीयं, एतत् एकं मतदानं यस्मिन् डीपीपी अद्यापि स्वस्य एकीकरणं न सम्पन्नवान् अस्ति तथा च अभ्यर्थिनः अद्यापि “एकस्य निर्णयः” न कृताः। सम्प्रति डेमोक्रेटिक प्रोग्रेसिव पार्टी इत्यस्मिन् पञ्च जनाः सन्ति ये नामाङ्कनं प्राप्तुं रुचिं लभन्ते, येषु ग्रीन कैम्प डेमोक्रेटिक प्रतिनिधिः लिन् दैहुआ, लाई रुइलोङ्ग, जू ज़िजी, किउ यिंग, ताइवान श्रमविभागस्य पूर्वप्रमुखः ह्सु मिंगचुन् च क्रमेण सन्ति दलस्य अन्तः स्वविरोधिनां, स्वस्वसमर्थकानाम् अवमाननायनिर्वाचनकाले के झिएन् इत्यस्य जानी-बुझकर भोजनस्य सम्भावना न निराकर्तुं शक्यते।यदा हरितशिबिरस्य अभ्यर्थिनः "एकस्य निर्णयः" नील-हरिद्रा "एक-एकः" इति स्थितिः च भवति तदा एव मतदानस्य अधिकं सन्दर्भमूल्यं भविष्यति।

अपि च, के वेन्झे इत्यस्य राजनैतिकरूपेण डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यनेन अनुसरणं क्रियते इति पृष्ठभूमितः एतत् मतदानम् अस्ति ।डीपीपी-पक्षस्य प्रतिकारार्थं बैयिंग्-समर्थकाः भावनात्मकरूपेण के-झिएन्-इत्यस्य उपरि मतदानं करिष्यन्ति इति न निराकृतम् ।. यदि वास्तविकनिर्वाचने मतदानस्य विषयः आगच्छति तर्हि श्वेतशिबिरस्य मतं केएमटी-अभ्यर्थिनः कृते गमिष्यति वा? निष्कर्षं निकासयितुं अतीव प्राक् अस्ति।

वस्तुतः तस्मिन् एव काले काओहसिउङ्ग्-नगरे स्थानीयराजनैतिकनेतृभिः कृते आन्तरिक-मतदानेन ज्ञातं यत् जू मिंगचुन् इत्यस्मात् अग्रे भवितुं अतिरिक्तं के झिएन् इत्यस्य समर्थनं अन्यचतुर्णां हरितशिबिरप्रतिनिधिभ्यः पृष्ठतः अस्ति अतः,अस्य टीवीबीएस-मतदानस्य स्पष्टतया व्याख्यां कर्तुं न शक्यते यत् काओहसिउङ्गः २०२६ तमे वर्षे निश्चितरूपेण "हरितवर्णात् नीलवर्णं प्रति परिणमति" अथवा कुओमिन्टाङ्गः "के झिएन् चमत्कारं" निर्मास्यति इति

नील-हरित-मूलभूतानाम् व्याख्या

कुओमिन्ताङ्गस्य आशावादस्य राजधानी नास्ति

निर्वाचनं अद्यापि मूलभूतविषयेषु पुनरागमनस्य आवश्यकता वर्तते। हाले काओहसिउङ्ग-नगरस्य मेयर-निर्वाचनस्य आधारेण २०१४ तमे वर्षे चेन् जू इत्यनेन ६८.०८% मतं ९९०,००० मतं च प्राप्तम्, तस्मिन् समये "दक्षिणस्य लघुविशालकायः" इति नाम्ना प्रसिद्धं याङ्ग किउक्सिङ्गं पराजितम् २०१८ तमे वर्षे हान कुओ-युः "कोरिया-तरङ्गेन" काओहसिउङ्ग्-इत्येतत् स्वीपं कृतवान्, ५३.८६% मतं ८९०,००० मतं च प्राप्तवान्, चेन् किमाइम् ४४.७९% मतैः ७४०,००० मतैः च पराजितवान्, यत् विशेषः प्रकरणः अस्ति परन्तु २०२० तमे वर्षे हानः ९३०,००० सकारात्मकमतैः निष्कासितः, यत् सः निर्वाचितस्य मतस्य संख्यायाः अपेक्षया ४०,००० अधिकः अभवत्; %, कुओमिन्ताङ्गस्य ली मेइजेन् इत्यस्य पराजयं कृत्वा । २०२२ तमे वर्षे पुनः निर्वाचनं इच्छन् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य काओहसिउङ्ग् मेयरः चेन् किमाई इत्यस्य ५८.१% मतं ७६६,००० मतं च प्राप्तवान्, के झिएन् इत्यस्य पराजयं कृतवान्

▲के ज़िएन् तथा हान गुओयु

२०१८ तमे वर्षे चमत्कारः अभवत् इति सर्वाधिकं कारणं निश्चितरूपेण हङ्गुओ-युः व्यक्तिगतलक्षणं आकर्षणं च अस्ति सः तृणमूलस्य सामान्यजनस्य च निर्वाचननारां चालयितुं अत्यन्तं निश्चिन्तः अस्ति। डेमोक्रेटिक प्रोग्रेसिव पार्टी इत्यस्य प्राथमिकनिर्वाचने दरारः तस्य लापरवाही च, अन्ते डीपीपी इत्यस्य नीडं पातयतु।

समस्या अस्ति यत्,के ज़िएन् इत्यस्य हान गुओयु इत्यस्य प्रबलं आभा, करिश्मा च अस्ति वा? नहि।किं च, चेन् किमाई अग्रिमस्य मेयरपदस्य उम्मीदवारस्य स्थले अनुसरणं कर्तुं सर्वोत्तमं करिष्यति तथा च अग्रिमस्तरं प्राप्तुं स्वस्य कृते उत्तोलनं प्राप्स्यति।आशावादी भवितुम् कुओमिन्ताङ्गस्य राजधानी नास्ति ।

"के झिएन् चमत्कार" निर्मातुम् इच्छति।

त्रयः पूर्वापेक्षाः अनिवार्याः सन्ति

एतादृशे सशक्ते ग्रीनकैम्पगृहाधारे यदि वयं २०२६ तमे वर्षे "के झिएन् चमत्कारः" निर्मातुम् इच्छामः तर्हि त्रीणि प्रमुखाणि पूर्वापेक्षा: अपरिहार्याः सन्ति।

01

के झीएन् जनमतसङ्गठनेषु कर्तव्यं निरन्तरं निर्वहति स्म तथा च काओहसिउङ्ग्-नगरे तृणमूलस्तरस्य शक्तिं सञ्चयति स्मकाओहसिउङ्ग-नगरे जनभावनाम्, वातावरणं च सुदृढं कुर्वन्तु।के झीएन् वाक्पटुः अस्ति, शैक्षणिकपृष्ठभूमिः अस्ति, ताजाः प्रतिबिम्बः अस्ति, दक्षिणपृष्ठभूमिः अपि अस्ति सः अजिल्लाजनानाम् प्रतिनिधिरूपेण कार्यं करोति तथा च कुओमिन्ताङ्गस्य काओहसिउङ्ग् पार्टी मुख्यालयस्य अध्यक्षः अपि अस्ति, परन्तु सः अद्यापि अस्ति निरन्तरं परिश्रमं कर्तुं आवश्यकता वर्तते।

02

गुओगुओयुः आशीर्वादः ।यद्यपि हङ्गुओ-युः काओहसिउङ्ग्-नगरे पदच्युतः अभवत् तथापि काओहसिउङ्ग्-नगरे अपि सम्पूर्णे ताइवान-देशे तस्य बहवः प्रशंसकाः सन्ति । यदि सः के झिएन् इत्यस्य सशक्तिकरणं निरन्तरं करोति, यत्र संगठनात्मकसङ्ग्रहे, निर्वाचनप्रविधिषु, पैकेजिंग् इत्यत्र च सहायता भवति, यथा "राजनैतिकपशुः" चेन् शुई-बियनः चेतवति स्म, यदि हान यू २०२६ तमे वर्षे सहायकनिर्वाचने सम्मिलितः भवति तर्हि काओहसिउङ्ग्, तैनान् च निश्चितरूपेण भारं वहन्ति

03

२०२६ तमे वर्षे निर्वाचनं "नीलं श्वेतञ्च" भवितुमर्हति ।सामान्यतया मन्यते यत् काओहसिउङ्ग्-नगरे पीपुल्स-पार्टी-पक्षस्य प्रायः १५%-२०% समर्थनम् अस्ति सहकार्यम्", निःसंदेहं के ज़िएन् इत्यस्य प्रेमवर्धकं भविष्यति।