समाचारं

वुक्सी-नगरस्य सिन्वु-मण्डले हेफेङ्ग-बालवाड़ी : एकः हेल्मेटः एकः क्षेत्रः च, "बालानां" रक्षणं कुर्वन् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यातायातसुरक्षाविषये बालकानां जागरूकतां अधिकं वर्धयितुं वुसीनगरस्य सिन्वुमण्डले हेफेङ्गबालवाटिकायां परिसरे प्रवेशार्थं स्थानीयं अश्वसेनादलं बालकानां कृते सजीवं व्यावहारिकं च सुरक्षाशिक्षणक्रियाकलापं आनेतुं आमन्त्रितम्।
बालानाम् अपेक्षाभिः एव आयोजनस्य आरम्भः अभवत्, सुव्यवस्थितवर्दीधारिणः अश्वसेनायाः सदस्याः शनैः शनैः भव्यमोटरसाइकिलैः बालवाड़ीं प्रविष्टवन्तः, येन सर्वेषां बालकानां ध्यानं तत्क्षणमेव आकृष्टम्।
अश्वसेनायाः सदस्याः बालकान् "एकस्य शिरस्त्राणस्य एकस्य मेखलायाः च" महत्त्वं दयालुवचनैः, सजीवैः उदाहरणैः च व्याख्यातवन्तः । "एकः शिरस्त्राणः" इति सवारकाले धारितं सुरक्षाशिरस्त्राणं, यत् गम्भीरक्षणेषु शिरः चोटतः रक्षितुं शक्नोति, "एकमेखला" इति कारयानस्य सवारीकाले सीटमेखलाधारणं निर्दिशति, यत् वाहनस्य आकस्मिकं ब्रेकं निवारयितुं वा टकरावः।यात्रिकाणां चोटस्य महत्त्वपूर्णाः उपायाः। बालकाः अधिकतया अवगन्तुं दलस्य सदस्याः विभिन्नप्रकारस्य सुरक्षाशिरस्त्राणम् अपि प्रदर्शितवन्तः, बालकान् तान् प्रयत्नार्थं, तेषां प्रभावस्य प्रत्यक्षं अनुभवं कर्तुं च आमन्त्रितवन्तः
तदनन्तरं तत्क्षणमेव अश्वसेनायाः सदस्याः यातायातपुलिस-आज्ञा-इशाराणां प्रदर्शनं कर्तुं आरब्धवन्तः, स्थगित-तः, सीधा-गमनात्, वाम-दक्षिण-पर्यन्तं, प्रत्येकं इशारेण स्पष्टव्याख्यानेन सह बालकानां नेत्राणि विस्तारितानि, ते च सावधानतया अवलोकितवन्तः, केचन अनुकरणं विना न शक्तवन्तः। दलस्य सदस्यानां प्रोत्साहनेन अनेके वीरबालाः दलस्य पुरतः स्थित्वा यातायातपुलिसस्य मातुलस्य आज्ञा-इशाराणां अनुकरणं कर्तुं प्रयतन्ते स्म यद्यपि तेषां कार्याणि किञ्चित् अपरिपक्वानि आसन् तथापि तेषां गम्भीरता, भक्तिः च उपस्थितानां सर्वेषां तालीवादनं जनयति स्म
क्रियाकलापस्य कालखण्डे अश्वसेनादलस्य सदस्यैः अन्तरक्रियाशीलसत्रस्य श्रृङ्खलां अपि परिकल्पितवती, यथा यातायातसुरक्षाप्रश्नाः उत्तराणि च, अनुकरणीयमार्गपारक्रीडाः इत्यादयः, येन बालकाः विनोदं कुर्वन्तः शिक्षितुं शक्नुवन्ति, तेषां ज्ञातं सुरक्षाज्ञानं च अधिकं सुदृढं कर्तुं शक्नुवन्ति स्म . एतेषां शैक्षिक-मनोरञ्जन-कार्यक्रमानाम् माध्यमेन बालकाः न केवलं स्वस्य रक्षणं कथं कर्तव्यम् इति ज्ञायन्ते, अपितु यातायात-नियमानाम् पालनस्य महत्त्वं अपि अवगच्छन्ति ।
प्रतिवेदन/प्रतिक्रिया