समाचारं

अमेरिकीसैनिकाः इराकीसुरक्षाबलाः च संयुक्ताक्रमणं कुर्वन्ति, यत्र "इस्लामिकराज्यस्य" ४ वरिष्ठाः अधिकारिणः मृताः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १४.व्यापकवार्ता : अमेरिकी केन्द्रीयकमाण्डेन १३ तमे स्थानीयसमये सामाजिकमाध्यमेषु एकं वक्तव्यं प्रकाशितं यत् अमेरिकीसैन्येन इराकसुरक्षाबलेन च २९ अगस्तदिनाङ्के पश्चिमे इराक्-देशे संयुक्त-आक्रमणं कृतम्, यत्र १४ जनाः मृताः अतिवादिनः "इस्लामिक स्टेट्" संस्थायाः सदस्याः चत्वारः नेतृत्वसदस्याः सन्ति, येषु एकः अमेरिकादेशः तस्य गृहीतस्य ५० लक्षं डॉलरं पुरस्कारं प्रस्तावितवान् अस्ति ।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं मारितानां नेतारणाम् एकः ट्यूनीशिया-देशस्य नागरिकः अबू अली-ट्यूनिस् अपि आसीत्, यस्य कृते अमेरिका-देशः पूर्वं तस्य ग्रहणस्य कृते ५० लक्ष-डॉलर्-रूप्यकाणां पुरस्कारं प्रस्तावितवान् आसीत् अयं व्यक्तिः "इस्लामिकराज्ये" महत्त्वपूर्णविस्फोटकानाम् अभिकल्पनस्य निर्माणस्य च उत्तरदायी अस्ति, यत्र तात्कालिकविस्फोटकयन्त्राणि, आत्मघाती बनियानानि, कारबम्बाः च सन्ति
अमेरिकी केन्द्रीयकमाण्डस्य वक्तव्ये उक्तं यत् इराक्देशे इस्लामिक स्टेट् इत्यस्य सर्वेषां कार्याणां प्रभारी शीर्षसेनापतिः अपि च पश्चिमे इराक् इत्यस्मिन् कार्याणां प्रभारी वरिष्ठसेनापतिद्वयं च मारिताः।
वक्तव्ये दर्शितं यत् अस्य छापेः लक्ष्यं "इस्लामिकराज्यस्य" नेतृत्वे आक्रमणं कर्तुं तथा च "इस्लामिकराज्यस्य" इराकी-नागरिकाणां, अमेरिकन-नागरिकाणां, अमेरिकन-देशस्य विरुद्धं आक्रमणानां योजनां कर्तुं, संगठितुं, आक्रमणं कर्तुं च क्षमतां नष्टं, दुर्बलीकरणं च आसीत् मित्रराष्ट्राणि भागिनानि च।
अमेरिकीसैन्यैः इराकसुरक्षाबलेन च अगस्तमासस्य २९ दिनाङ्के इराक्-देशस्य पश्चिममरुभूमिषु संयुक्त-आक्रमणं कृतम् । तस्मिन् समये प्रकाशितसूचनानुसारं अस्मिन् आक्रमणे सप्त अमेरिकीसैनिकाः अपि घातिताः अभवन् ।
अमेरिकी केन्द्रीयकमाण्डेन उक्तं यत्, अस्य छापेः मूल्याङ्कनं अद्यापि प्रचलति, क्रमेण अधिकानि परिणामानि च प्रकाशितानि भविष्यन्ति।
विदेशीयमाध्यमानां समाचारानुसारं वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य दौरात् आरभ्य इराक्-देशे अमेरिकीसैन्यकेन्द्रेषु बहुवारं आक्रमणं कृतम् अस्ति
इराक-प्रधानमन्त्री सुदानी एकदा अवदत् यत् अमेरिकीसैन्यं इराक्-देशे अस्थिरतायाः कारणं जातम्, बहुधा आक्रमणानां लक्ष्यं च भवति, यदा तु अमेरिकीसैन्य-आक्रमणानि प्रायः इराक-सर्वकारेण सह समन्वयं न कुर्वन्ति
सम्प्रति इराक्-देशे स्थितानां अमेरिकीसैनिकानाम् संख्या प्रायः २५०० अस्ति । विदेशीयमाध्यमानां पूर्वसमाचारानुसारं अमेरिका इराकसर्वकारश्च मूलतः २०२६ तमवर्षपर्यन्तं इराक्-देशे स्थितान् बहुराष्ट्रीयगठबन्धनसैनिकान् बैच-रूपेण निवृत्तुं सहमतौ स्तः (उपरि)
प्रतिवेदन/प्रतिक्रिया