समाचारं

सेवाव्यापारमेलातः मित्राणि丨सहकार्यस्य अवसरान् अन्वेष्टुं बहवः फ्रांसीसीकम्पनयः प्रदर्शन्यां भागं गृहीतवन्तः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे सेवाव्यापारमेला बीजिंगनगरे आयोजितः अस्ति । अस्मिन् वर्षे सिफ्टिस्-समारोहे विभिन्नदेशेभ्यः अफलाइन-प्रदर्शनीभवनेषु अनेकाः मुख्यविषयाणि प्रस्तुतानि ।अस्मिन् वर्षे चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षाणि पूर्णानि सन्ति .. ciftis इत्यस्य नूतनाः मित्राणि इति नाम्ना फ्रांसदेशस्य कम्पनयः न केवलं सहकार्यस्य अवसरान् अन्वेष्टुम् इच्छन्ति, अपितु अस्मिन् वर्षे पेरिस् ओलम्पिकस्य "क्रीडा-उन्मादं" बीजिंग-नगरं आनेतुं इच्छन्ति |.
चीनदेशे फ्रांसदेशस्य दूतावासस्य वाणिज्यिकपरामर्शदाता कोङ्ग सिजिया : १.सेवाव्यापारमेला अतीव महत्त्वपूर्णा सेवाव्यापारप्रदर्शनी अस्ति तथा च फ्रांसस्य कुलव्यापारस्य ३०% भागः अस्ति तथा च अन्तर्राष्ट्रीयसाझेदारैः सह अस्माकं सहकार्यस्य आदानप्रदानस्य च एतत् एकं शक्तिशाली चालकशक्तिः अस्ति also विदेशीयनिवेशकानां विशेषतः चीनीयनिवेशकानां प्रति फ्रान्सदेशस्य आकर्षणस्य प्रमुखः कारकः ।
कोङ्ग शिजिया अवदत्मुख्यालयस्य संवाददाता, अस्मिन् सेवाव्यापारमेलायां दश फ्रांसीसीकम्पनयः प्रदर्शन्याः माध्यमेन सहकार्यस्य अवसरान् अन्वेष्टुम् इच्छन्ति, यत्र बीमा, जीवितकला, ​​प्रदर्शनी, स्वास्थ्यं, ऊर्जा, विमाननम् इत्यादयः क्षेत्राणि सन्ति
चीनदेशे फ्रांसदेशस्य दूतावासस्य वाणिज्यिकपरामर्शदाता कोङ्ग सिजिया : १.वयं चीनदेशे (अस्मिन् वर्षे) त्रयः प्रमुखाः प्रदर्शनीः भागं गृह्णामः, यत्र हैनान्-नगरे पूर्वमेव आयोजितः उपभोक्तृ-प्रदर्शनी, शाङ्घाई-नगरे आयोजितः अन्तर्राष्ट्रीय-आयात-प्रदर्शनी, तथा च निश्चितरूपेण बीजिंग-नगरे आयोजितः सेवा-व्यापार-मेला च एतानि क्रियाकलापाः अतीव सन्ति | फ्रांसीसीकम्पनीनां समर्थनं कर्तुं महत्त्वपूर्णं तथा च फ्रान्स-चीनयोः मध्ये आर्थिक-व्यापार-आदान-प्रदानस्य महत्त्वं महत्त्वपूर्णम् अस्ति ।
“ओलम्पिकज्वरः” निरन्तरं वर्तते तथा च चीन-फ्रांस्-क्रीडासेवासहकार्यस्य व्यापकाः सम्भावनाः सन्ति
अस्य सम्मेलनस्य कृते फ्रांसदेशस्य राष्ट्रियमण्डपे त्रयः प्रमुखाः विषयाः सन्ति इति प्रदर्शनानि क्रियाकलापाः च परिकल्पिताः सन्ति, तेषु क्रीडा अपि अन्यतमः अस्ति । पञ्च ओलम्पिकवलयः, पेरिस् ओलम्पिकशुभंकरः "फ्रिजेट्" इत्यादयः तत्त्वानि अद्यापि बहवः प्रेक्षकाः प्रवेशं कर्तुं, छायाचित्रं ग्रहीतुं च आकर्षयन्ति इति घटनास्थले संवाददातारः अवाप्तवन्तः मनोरञ्जनसंस्कृतिः क्रीडासेवा च सेवाव्यापारस्य महत्त्वपूर्णक्षेत्राणि सन्ति । अस्मिन् सिफ्टिस् इत्यत्र केचन फ्रांसीसीप्रदर्शकाः अपि क्रीडासेवासम्बद्धान् सहकार्यस्य अवसरान् अन्विषन्ति ।
फ्रांसदेशस्य भूप्रदर्शनसमूहस्य बृहत्तरचीनक्षेत्रस्य अध्यक्षा गिना सी : १.चीनदेशे बहवः क्रीडाकार्यक्रमाः भवन्ति, यत् विशालं विपण्यम् अस्ति ।
अस्मिन् वर्षे सिफ्टिस् इत्यस्य क्रीडासेवाविशेषप्रदर्शनक्षेत्रस्य कुलक्षेत्रं ११,१०० वर्गमीटर् यावत् अभवत् । फ्रान्स-इटली-सहितस्य ३० तः अधिकेभ्यः देशेभ्यः क्षेत्रेभ्यः च ३०० तः अधिकाः क्रीडाब्राण्ड्-संस्थाः अस्मिन् प्रदर्शने भागं गृहीतवन्तः । अतिथिदेशत्वेन फ्रान्सदेशः अपि अस्मिन् क्रीडासेवाविषये अधिकानि फ्रांसीसीक्रीडातत्त्वानि आनयत् । एतेन चीन-फ्रांस्-देशयोः कृते क्रीडाक्षेत्रे सहकार्यं सुदृढं कर्तुं नूतनाः अवसराः प्राप्यन्ते ।
चीनदेशे फ्रांसदेशस्य दूतावासस्य वाणिज्यिकपरामर्शदाता कोङ्ग सिजिया : १.फ्रान्स-चीन-देशौ प्रमुखौ क्रीडादेशौ स्तः, बृहत्-प्रमाणेन अन्तर्राष्ट्रीय-कार्यक्रमानाम् आतिथ्यं च कृतवन्तौ । फ्रान्स-चीन-देशयोः (देशद्वयं) क्रीडासहकार्यस्य महत्त्वं महत्त्वपूर्णम् अस्ति, यत् अस्मिन् सेवाव्यापारसम्मेलने अपि प्रदर्शितम् ।
(स्रोतः : cctv news client)
प्रतिवेदन/प्रतिक्रिया