समाचारं

अमेरिकादेशः चीनदेशे केचन धारा ३०१ शुल्कं वर्धयति, वाणिज्यमन्त्रालयस्य प्रवक्ता च अन्तिमपरिहारविषये वक्तव्यं दत्तवान्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसमये १३ सितम्बर् दिनाङ्के संयुक्तराज्यस्य व्यापारप्रतिनिधिकार्यालयेन चीनदेशस्य विरुद्धं धारा ३०१ शुल्कस्य अन्तिमपरिहारस्य विषये घोषणा कृता, यत्र चीनदेशस्य केषुचित् उत्पादेषु धारा ३०१ शुल्कं वर्धयिष्यति इति घोषितम्
"चीनदेशः अस्य दृढतया असन्तुष्टः अस्ति, तस्य दृढतया विरोधं च करोति।" विश्वव्यापारसंस्थायाः पूर्वमेव निर्णयः कृतः यत् धारा ३०१ शुल्कं विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनम् अस्ति, तस्य स्थाने अमेरिकादेशेन चीनस्य उपरि शुल्कं अधिकं वर्धितम् अस्ति।
वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् अमेरिकीधारा ३०१ शुल्कपरिहाराः विशिष्टाः एकपक्षीयताः संरक्षणवादी च प्रथाः सन्ति ते न केवलं अन्तर्राष्ट्रीयव्यापारव्यवस्थां वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां स्थिरतां च गम्भीररूपेण क्षीणं कुर्वन्ति, अपितु तस्य समाधानं कर्तुं अपि असफलाः भवन्ति स्वव्यापारघातः औद्योगिकप्रतिस्पर्धासमस्याः च अमेरिकी-आयातितवस्तूनाम् मूल्यं अपि वर्धयति, अन्ततः अमेरिकीव्यापारिभिः उपभोक्तृभिः च व्ययः वहितः भवतिचीनस्य नवीनतमे "विश्वव्यापारसंस्थायाः नियमानाम् अन्तर्गतं संयुक्तराज्यसंस्थायाः स्वदायित्वस्य पूर्तिविषये प्रतिवेदने" उक्तं यत् अमेरिका "वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां विघटनकारी" अस्ति तथा च पुनः एकवारं अमेरिका-संस्थायाः "धारा ३०१" इत्यस्य दुरुपयोगस्य विषये गम्भीरचिन्ताम् प्रकटयति " " .
"पूर्वं अमेरिकीव्यापारप्रतिनिधिकार्यालयः शुल्कसमीक्षायाः परिणामेषु जनटिप्पणीं याचते स्म । अधिकांशमतैः अतिरिक्तशुल्कस्य आरोपणस्य विरोधः कृतः अथवा शुल्कमुक्तेः व्याप्तेः विस्तारस्य अनुरोधः कृतः । एतेन ज्ञायते यत् अमेरिकीधारा ३०१ शुल्कं स्थापयति स्म on china are unpopular." वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् अमेरिकीदेशेन तत्क्षणमेव दुष्कृतानि सम्यक् कृत्वा चीनदेशस्य सर्वाणि अतिरिक्तशुल्कानि रद्दीकर्तुं शक्यन्ते। चीनदेशः चीनीयकम्पनीनां हितस्य दृढतया रक्षणार्थं आवश्यकाः उपायाः करिष्यति।
मे १४ दिनाङ्के अमेरिकादेशेन चीनदेशे अतिरिक्तधारा ३०१ शुल्कस्य चतुर्वर्षीयसमीक्षायाः परिणामाः प्रकाशिताः इति कथ्यते । १३ सितम्बर् दिनाङ्के अमेरिकी-सर्वकारेण चीनीय-उत्पादानाम् आयात-शुल्कं महतीं वर्धयितुं निर्णयः कृतः, यत्र अमेरिकी-घरेलु-रणनीतिक-उद्योगानाम् रक्षणं सुदृढं कर्तुं विद्युत्-वाहनानां शुल्कं शतप्रतिशतम् वर्धयितुं च
अमेरिकीव्यापारप्रतिनिधिकार्यालयस्य प्रेसविज्ञप्तौ उक्तं यत् केचन शुल्काः २७ सितम्बर् दिनाङ्कात् प्रभावी भविष्यन्ति। चीनीयविद्युत्वाहनेषु शतप्रतिशतम् शुल्कं आरोपयितुं अतिरिक्तं चीनदेशस्य सौरकोशिकासु ५०% शुल्कं, चीनीय इस्पात, एल्युमिनियम, विद्युत्वाहनबैटरी, प्रमुखखनिजपदार्थेषु च २५% शुल्कं च आरोपयिष्यति। तस्मिन् एव काले अमेरिकादेशेन चीनदेशस्य अर्धचालकानाम् आयातशुल्कं ५०% वर्धितम् अस्ति एषा नूतना करदरः २०२५ तमस्य वर्षस्य जनवरीमासे प्रभावी भविष्यति । अर्धचालकवर्गस्य अन्तः सौरपटलेषु प्रयुक्ताः बहुसिलिकन्, सिलिकॉन् वेफरः च इति द्वौ नूतनौ वर्गौ योजितौ ।
प्रतिवेदन/प्रतिक्रिया