समाचारं

क्रमाङ्कः १ उष्णसन्धानम् ! यः प्रशिक्षकः झेङ्ग किन्वेन् इत्यस्य पृष्ठभागे छूरापातं कृतवान् सः बेरोजगारः अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य १४ दिनाङ्के बीजिंग-समये पूर्वमहिला-टेनिस्-एकल-विश्वस्य प्रथम-क्रमाङ्कस्य नाओमी ओसाका-इत्यनेन प्रशिक्षक-फिसेट्-इत्यनेन सह सहकारि-सम्बन्धः समाप्तः इति घोषितम् गतवर्षे फेसेट् एकपक्षीयरूपेण झेङ्ग किन्वेन् इत्यनेन सह अनुबन्धस्य समाप्तेः घोषणां कृतवान् ।

तदनन्तरं "झेङ्ग किन्वेन् इत्यस्य विश्वासघातं कृतवान् प्रशिक्षकः बेरोजगारः अस्ति" इति विषयः वेइबो-उष्ण-अन्वेषणस्य शीर्षस्थाने अभवत् ।

गतवर्षस्य सितम्बरमासस्य अन्ते एशियाईक्रीडायां विजयं प्राप्य झेङ्ग् किन्वेन् इत्यनेन प्रकटितं यत् फेसेट् इत्यनेन अनुबन्धं विना प्राधिकरणं भङ्गं कृत्वा नाओमी ओसाका इत्यस्याः दलं प्रति कूर्दितम्, येन तस्याः परिवारस्य च हानिः अभवत् "एषः तस्य व्यक्तिगतः विकल्पः, अहं अवगन्तुं शक्नोमि, परन्तु एतत् अनैतिकम् अस्ति, अहम् अधुना अस्य व्यक्तिस्य उल्लेखं कर्तुम् न इच्छामि।"

बेल्जियम-देशस्य प्रशिक्षकः फिसेट् डब्ल्यूटीए-क्रीडायाः प्रसिद्धेषु प्रशिक्षकेषु अन्यतमः अस्ति सः २००९ तमे वर्षे प्रशिक्षणं आरब्धवान्, क्लिजस्टर्-क्लबस्य द्वौ क्रमशः ग्राण्डस्लैम्-विजेतृत्वं च विश्वस्य प्रथमक्रमाङ्कं प्राप्तुं च साहाय्यं कृतवान् । पश्चात् केर्बर्, हेलेप्, नाओमी ओसाका इत्यादयः क्रीडकाः अपि तस्य प्रशिक्षणेन ग्राण्डस्लैम्-विजेताः अभवन् । ओसाका-फेसेट्-योः सहकारीसम्बन्धः द्वयोः अवधियोः विभक्तः अस्ति द्वितीयः कालः गतग्रीष्मकाले आरब्धः, यदा ओसाका प्रसवोत्तरं पुनरागमनाय प्रशिक्षणं कृतवती ।

क्रीडा साप्ताहिक

२०२३ तमे वर्षे फ्रेंच ओपन-क्रीडायाः अनन्तरं फेसेट् झेङ्ग् किन्वेन् इत्यनेन सह सहकार्यं कर्तुं आरब्धवान् । प्रामाणिकतया वक्तुं शक्यते यत् द्वयोः मध्ये सहकार्यं बहु सफलम् अभवत् । पक्षद्वयं परस्परं बहु प्रभावितम् आसीत् ते सर्वे अतीव प्रशंसकाः सन्ति।

फेसेट् इत्यनेन एकपक्षीयरूपेण सहकार्यसम्झौतां विदारितस्य अनन्तरं झेङ्ग् किन्वेन् इत्यनेन बहुवारं "आदरः किन्तु क्षमा न" इति ।

अस्मिन् वर्षे ओसाका ब्रिस्बेन्-नगरे स्पर्धायां पुनः आगता अस्मिन् सत्रे अद्यावधि तस्याः सर्वोत्तमः परिणामः द्विवारं क्वार्टर्-फायनल्-पर्यन्तं गमनम् अस्ति, सम्प्रति सा विश्वे ७५ तमे स्थाने अस्ति तस्याः पुनरागमनानन्तरं सा विश्वस्य शीर्ष-२० मध्ये स्थापितान् षट् क्रीडकान् अपि पराजितवती, यत्र यूएस ओपन-क्रीडायां ओस्तापेन्को-इत्येतत् पराजयं कृतवती, चतुर्वर्षेभ्यः अधिकेभ्यः कालेभ्यः विश्वस्य शीर्ष-दश-मध्ये स्थापितायाः खिलाडयः उपरि तस्याः प्रथमा विजयः परन्तु समग्रतया अस्मिन् वर्षे ओसाका-नगरस्य समग्रं प्रदर्शनं तुल्यकालिकरूपेण मध्यमम् एव अभवत् ।

ज्ञातव्यं यत् अस्मिन् वर्षे झेङ्ग किन्वेन्, ओसाका नाओमी च रोम-बर्लिन-नगरयोः द्विवारं मिलित्वा उभयवारं विजयं प्राप्तवन्तौ । तेषु रोम-दौडस्य अनन्तरं झेङ्ग् किन्वेन् इत्यनेन साक्षात्कारे फेसेट्-विषये पृष्टम् ।

"यदि भवान् मां कतिपयान् मासान् पूर्वं पृष्टवान् स्यात् तर्हि अहं मन्ये यत् एतत् चिडयति इति वदामि स्म, अहं कुण्ठायाः मुक्तिं प्राप्तुम् इच्छामि स्म" इति सा अवदत् "किन्तु वयं एतस्य विषये वक्तुं षड् वा सप्तमासाः सन्ति .एकं वक्तुम् इच्छामि यत् एषः साधारणः क्रीडा अस्ति यत् अहं तस्याः प्रति अधिकं सम्मानं करोमि a mother.