समाचारं

इजरायलस्य प्रधानमन्त्री : उत्तरनिवासिनः स्वदेशं प्रत्यागच्छन्ति आधिकारिकयुद्धलक्ष्यं भविष्यन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य मीडिया-समाचारस्य अनुसारं १३ दिनाङ्के इजरायल-प्रधानमन्त्री नेतन्याहू उत्तर-इजरायल-निवासिनः स्वगृहेषु प्रत्यागमनं इजरायल-युद्धस्य आधिकारिकं लक्ष्यं कर्तुं १५ दिनाङ्के सुरक्षामन्त्रिमण्डले प्रस्तावः प्रस्तौति। इजरायलस्य "नवीनसमाचारः" टीवी-जालस्थलेन एतत् कदमः प्रतीकात्मकः इति ज्ञापितम्, परन्तु इजरायल-सैन्यस्य केन्द्रं उत्तरदिशि गच्छति इति अपि प्रतिबिम्बयति
पूर्वं १० दिनाङ्के देशस्य उत्तरदिशि इजरायलस्य सैन्यअभ्यासानां निरीक्षणं कुर्वन् इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् इजरायल् गाजा-पट्ट्यां स्वस्य सैन्य-कार्यक्रमस्य लक्ष्यं प्राप्तुं प्रवृत्तः अस्ति इजरायल्-देशः लेबनान-सीमायाः उत्तर-मोर्चायां स्वस्य ध्यानं स्थापयति, अस्ति च preparing for अस्य कृते पूर्णतया सज्जाः भवन्तु।
लेबनानदेशस्य हिजबुलसशस्त्रसेनायाः इजरायलसेनायाः च मध्ये द्वन्द्वः निरन्तरं वर्धमानः अस्ति
गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भात् परं प्यालेस्टाइन-देशस्य समर्थनार्थं लेबनान-हिजबुल-सशस्त्रसेनाः उत्तर-इजरायल-देशे इजरायल-कब्जित-गोलान्-उच्चस्थानेषु च इजरायल-सैन्य-लक्ष्येषु आक्रमणं निरन्तरं कुर्वन्ति |. इजरायलसेना दक्षिणलेबनानदेशे, पूर्वदिशि सीरियासीमायाः समीपे बेका उपत्यकायां च हिजबुलसशस्त्रलक्ष्येषु आक्रमणं निरन्तरं कुर्वती अस्ति। तदतिरिक्तं लेबनानराजधानीबेरुट्-नगरे हिज्बुल-सशस्त्रसेनायाः वरिष्ठसैन्यसेनापतिं शुकुर्-इत्यस्य हत्या अपि इजरायल-सेना अकरोत् । अगस्तमासस्य २५ दिनाङ्के इजरायलसेनायाः हत्यायाः प्रयासस्य प्रतिकारं कृत्वा हिज्बुल-सशस्त्रसेनाः पक्षद्वयस्य मध्ये बृहत्-प्रमाणेन संघर्षः अभवत् लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः अवदत् यत् लेबनान-देशस्य हिजबुल-सशस्त्रसेनाभिः अगस्त-मासस्य २५ दिनाङ्के आक्रमणे बैलिस्टिक-क्षेपणास्त्रस्य उपयोगः न कृतः, परन्तु भविष्ये तेषां उपयोगं कर्तुं शक्नुवन्ति इति।
प्रतिवेदन/प्रतिक्रिया